Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Pañcaka Nipāta
14. Rāja Vaggo

Sutta 138

Bhattādaka Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[156]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Pañcahi bhikkhave aṅgehi samannāgato rañño nāgo bhattādako ca hoti||
okāsa-pharaṇo ca,||
laṇḍasādhano ca,||
salākagāhī ca,||
rañño nāgo tv'eva saṅkhaṃ gacchati.|| ||

Katamehi pañcahi?|| ||

3. Idha, bhikkhave, rañño nāgo akkhamo hoti rūpānaṃ,||
akkhamo saddānaṃ,||
akkhamo gandhānaṃ,||
akkhamo rasānaṃ,||
akkhamo phoṭṭhabbānaṃ.|| ||

Imehi kho bhikkhave pañcahi aṅgehi samannāgato rañño nāgo bhattādako ca hoti||
okāsa-pharaṇo ca,||
laṇḍasādhano ca,||
salākagāhī ca,||
rañño nāgo tv'eva saṅkhaṃ gacchati.|| ||

 

§

 

4. Evam eva kho bhikkhave pañcahi dhammehi samannāgato bhikkhu bhattādako ca hoti bhattādako ca hoti||
okāsa-pharaṇo ca,||
laṇḍasādhano ca,||
salākagāhī ca,||
bhikkhu tv'eva saṅkhaṃ gacchati.|| ||

Katamehi pañcahi?|| ||

[157] 5. Idha, bhikkhave, bhikkhu akkhamo hoti rūpānaṃ,||
akkhamo saddānaṃ,||
akkhamo gandhānaṃ,||
akkhamo rasānaṃ,||
akkhamo phoṭṭhabbānaṃ.|| ||

Imehi kho bhikkhave, pañcahi dhammehi samannāgato bhikkhu bhattādako ca hoti bhattādako ca hoti||
okāsa-pharaṇo ca,||
laṇḍasādhano ca,||
salākagāhī ca,||
bhikkhu tv'eva saṅkhaṃ gacchati.|| ||


Contact:
E-mail
Copyright Statement