Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Pañcaka Nipāta
16. Sad'Dhamma Vaggo

Sutta 155

Dutiya Sad'Dhamma-Sammosa Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[177]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Pañc'ime bhikkhave dhammā Sad'Dhammassa sammosāya antara-dhānya saṃvaṭṭanti.|| ||

Katame pañca?|| ||

Idha, bhikkhave, bhikkhu dhammaṃ na pariyāpuṇnti suttaṃ geyyaṃ veyyākaraṇaṃ gāthaṃ udānaṃ iti-vuttakaṃ jātakaṃ abbhuta-dhammaṃ vedallaṃ.|| ||

Ayaṃ bhikkhave, paṭhamo dhammo Sad'Dhammassa sammosāya antara-dhānya saṃvaṭṭati.|| ||

Puna ca paraṃ bhikkhave, bhikkhu yathā-sutaṃ yathā-pariyattaṃ dhammaṃ na vitthārena paresaṃ desenti.|| ||

Ayaṃ bhikkhave, dutiyo dhammo Sad'Dhammassa sammosāya antara-dhānya saṃvaṭṭati.|| ||

Puna ca paraṃ bhikkhave, bhikkhu yathā-sutaṃ yathā-pariyattaṃ dhammaṃ na vitthārena paresaṃ vācenti.|| ||

Ayaṃ bhikkhave, tatiyo dhammo Sad'Dhammassa sammosāya antara-dhānya saṃvaṭṭati.|| ||

Puna ca paraṃ bhikkhave, bhikkhu yathā-sutaṃ yathā-pariyattaṃ dhammaṃ na vitthārena sajjhāyaṃ karonti.|| ||

Ayaṃ bhikkhave, catuttho dhammo Sad'Dhammassa sammosāya antara-dhānya saṃvaṭṭati.|| ||

Puna ca paraṃ bhikkhave, bhikkhu yathā-sutaṃ yathā-pariyattaṃ dhammaṃ na cetasā anuvitakkenti, anuvicārenti, manas-ā-nupekkhanti.|| ||

Ayaṃ bhikkhave, pañcamo dhammo Sad'Dhammassa sammosāya antara-dhānya saṃvaṭṭati.|| ||

Ime kho bhikkhave, pañca dhammā Sad'Dhammassa sammosāya antara-dhānya saṃvaṭṭanti.|| ||

 

§

 

Pañc'ime bhikakhave, dhammā Sad'Dhammassa ṭhitiyā asammosāya anantara-dhānya saṃvaṭṭanti.|| ||

Katame pañca?|| ||

Idha, bhikkhave, bhikkhu dhammaṃ pariyāpuṇnti suttaṃ geyyaṃ veyyākaraṇaṃ gāthaṃ udānaṃ iti-vuttakaṃ jātakaṃ abbhuta-dhammaṃ vedallaṃ.|| ||

Ayaṃ bhikkhave, [178] paṭhamo dhammo Sad'Dhammassa ṭhitiyā asammosāya anantara-dhānya saṃvaṭṭati.|| ||

Puna ca paraṃ bhikkhave, bhikkhu yathā-sutaṃ yathā-pariyattaṃ dhammaṃ vitthārena paresaṃ desenti.|| ||

Ayaṃ bhikkhave, dutiyo dhammo Sad'Dhammassa ṭhitiyā asammosāya anantara-dhānya saṃvaṭṭati.|| ||

Puna ca paraṃ bhikkhave, bhikkhu yathā-sutaṃ yathā-pariyattaṃ dhammaṃ vitthārena paresaṃ vācenti.|| ||

Ayaṃ bhikkhave, tatiyo dhammo Sad'Dhammassa ṭhitiyā asammosāya anantara-dhānya saṃvaṭṭati.|| ||

Puna ca paraṃ bhikkhave, bhikkhu yathā-sutaṃ yathā-pariyattaṃ dhammaṃ vitthārena sajjhāyaṃ karonti.|| ||

Ayaṃ bhikkhave, catuttho dhammo Sad'Dhammassa ṭhitiyā asammosāya anantara-dhānya saṃvaṭṭati.|| ||

Puna ca paraṃ bhikkhave, bhikkhu yathā-sutaṃ yathā-pariyattaṃ dhammaṃ cetasā anuvitakkenti anuvicārenti manas-ā-nupekkhanti.|| ||

Ayaṃ bhikkhave, pañcamo dhammo Sad'Dhammassa ṭhitiyā asammosāya anantara-dhānya saṃvaṭṭati.|| ||

Ime kho bhikkhave, pañca dhammā Sad'Dhammassa ṭhitiyā asammosāya anantara-dhānya saṃvaṭṭantī" ti.|| ||


Contact:
E-mail
Copyright Statement