Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Pañcaka Nipāta
16. Sad'Dhamma Vaggo

Sutta 158

Sārajja Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


 

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Pañcahi bhikkhave dhammehi samannāgato bhikkhu sārajjaṃ okkanto hoti.|| ||

Katamehi pañcahi?|| ||

Idha, bhikkhave, bhikkhu assaddho hoti,||
du-s-sīlo hoti,||
appassuto hoti,||
kusīto hoti,||
duppañño hoti.|| ||

Imehi kho bhikkhave pañcahi dhammehi samannāgato bhikkhu sārajjaṃ okkanto hoti.|| ||

 


 

Pañcahi bhikkhave dhammehi samannāgato bhikkhu visārado hoti.|| ||

Katamehi pañcahi?|| ||

Idha bhikakhave bhikkhu saddho hoti,||
sīlavā hoti,||
bahu-s-suto hoti,||
āraddha-viriyo hoti,||
paññavā hotī ti.|| ||

[184] Imehi kho bhikkhave pañcahi dhammehi samannāgato bhikkhu visārado hoti" ti.|| ||


Contact:
E-mail
Copyright Statement