Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Pañcaka-Nipāta
XVII. Āghāta Vaggo

Sutta 168

Sīla Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[200]

[1][pts] Sāvatthi nidānaṃ|| ||

Tatra kho āyasmā Sāriputto bhikkhu āmantesi:||
"Āvuso bhikkhavo" ti.|| ||

"Āvuso" ti kho te bhikkhu āyasmato Sāriputtassa paccassosuṃ.|| ||

Āyasmā Sāriputto etad avoca:|| ||

2. "Dussīlassa āvuso sīla-vipannassa hat'upaniso hoti sammā-samādhi.|| ||

Sammā-samādhimhi asati sammā-samādhi-vipannassa hat'upanisaṃ hoti yathā-bhūta-ñāṇa-dassanaṃ.|| ||

Yathā-bhūta-ñāṇa-dassane asati yathā-bhūta-ñāṇa-dassana-vipannassa hat'upaniso hoti nibbidā virāgo.|| ||

Nibbidā-virāge asati nibbidā virāga-vipannassa hat'upanisaṃ hoti vimutti-ñāṇa-dassanaṃ.|| ||

3. Seyyathā pi, āvuso, rukkho sākhā-palāsa-vipanno,||
tassa papaṭikā pi na pāripūriṃ gacchati,||
taco pi na pāripūriṃ gacchati,||
pheggu pi na pāripuriṃ gacchati,||
sāro pi na pāripuriṃ gacchati.|| ||

Evam eva kho āvuso du-s-sīlassa sīla-vipannassa hat'upaniso hoti sammā-samādhi,||
sammā-samādhimhi asati sammā-samādhi-vipannassa hat'upanisaṃ hoti yathā-bhūta ñāṇa-dassanaṃ,||
yathā-bhūta-ñāṇa-dassane asati yathā-bhūta-ñāṇa-dassana-vipannassa hat'upaniso hoti nibbidā virāgo,||
nibbidā virāge asati nibbidā virāga-vipannassa hat'upanisaṃ hoti vimutti-ñāṇa-dassanaṃ.|| ||

 

§

 

4. Sīla-vato āvuso sīla-sampannassa upanissaya-sampanno hoti sammā-samādhi.|| ||

Sammā-samādhimhi sati sammā-samādhi-sampannassa upanissaya-sampannaṃ hoti yathā-bhūta-ñāṇa-dassanaṃ.|| ||

Yathā-bhuta-ñāṇa-dassane sati yathā-bhūta-ñāṇa-dassana-sampannassa upanissaya-sampanno hoti nibbidā virāgo.|| ||

Nibbidā virāge sati nibbidā virāga-sampannassa upanissaya-sampannaṃ hoti vimutti-ñāṇa-dassanaṃ.|| ||

5. Seyyathā pi āvuso rukkho sakhā-palāsa-sampanno, tassa papaṭikā pi pāripūriṃ gacchati,||
taco pi pāripūriṃ gacchati,||
pheggu pi pāripūriṃ gacchati,||
sāro pi [201] pāripūriṃ gacchati.|| ||

Evam eva kho āvuso sīla-vato sīla-sampannassa upanissaya-sampanno hoti sammā-samādhi||
sammā-samādhimhi sati sammā-samādhi-sampannassa upanissaya-sampannaṃ hoti yathā-bhūta-ñāṇa-dassanaṃ||
yathā-bhūta-ñāṇa-dassane sati yathā-bhūta-ñāṇa-dassana-sampannassa upanissaya-sampanno hoti nibbidā virāgo||
nibbidā virāge sati nibbidā virāga-sampannassa upanissaya-sampannaṃ hoti vimutti-ñāṇa-dassanaṃ." ti.|| ||


Contact:
E-mail
Copyright Statement