Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Pañcaka-Nipāta
XVIII. Upāsaka Vaggo

Sutta 180

Gavesī Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[214]

[1][pts][than] Sāvatthi nidānaṃ|| ||

Ekaṃ samayaṃ Bhagavā Kosalesu cārikaṃ carati mahatā bhikkhu-saṅghena saddhiṃ.|| ||

Addasā kho Bhagavā addhāna-magga-paṭipanno aññatarasmiṃ padese mahantaṃ sāla-vanaṃ||
disvā maggā okkamma yena taṃ sāla-vanaṃ ten'upasaṅkami.|| ||

Upasaṅkamitvā taṃ sāla-vanaṃ ajjhoga-hetvā aññatarasmiṃ padese sitaṃ pātvākāsi.|| ||

Atha kho āyasmato Ānandassa etad ahosi:|| ||

"Ko nu kho hetu||
ko paccayo||
Bhagavato sitassa pātu-kammāya?|| ||

Na akāraṇena Tathāgatā sitaṃ pātu-karontī" ti.|| ||

Atha kho āyasmā Ānando [215] Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante hetu||
ko paccayo||
Bhagavato sitassa pātu-kammāya?|| ||

Na akāraṇena Tathāgatā sitaṃ pātu-karontī" ti.|| ||

2. Bhuta-pubbaṃ Ānanda imasmiṃ padese nagaraṃ ahosi iddhañ c'eva phītañ ca bahu-janaṃ ākiṇṇa-manussaṃ.|| ||

Taṃ kho pan'Ānanda, nagaraṃ Kassapo,||
Bhagavā,||
arahaṃ,||
Sammā Sambuddhho,||
upanissāya vihāsi.|| ||

Kassapassa kho pan'Ānanda,||
Bhagavato,||
arahato,||
Sammā Sambuddhhassa,||
Gavesī nāma upāsako ahosi sīlesu aparipūra-kārī.|| ||

Gavesinā kho Ānanda, upāsakena pañca-mattāni upāsaka-satāni paṭidesitāni samāda-pitāni ahesuṃ sīlesu aparipūra-kārino.|| ||

Atha kho Ānanda Gavesissa upāsakassa etad ahosi:|| ||

"Ahaṃ kho imesaṃ pañcannaṃ upāsaka-satānaṃ bah'ūpakāro pubbaṅ-gamo sam-ā-dapetā||
ahañ c'amhi sīlesu aparipūra-kārī||
imāni ca pañca upāsaka-satāni sīlesu aparipūra-kārino.|| ||

Icc'etaṃ samasamaṃ,||
n'atthi kiñci atirekaṃ.|| ||

Handāhaṃ atirekāyā" ti.|| ||

Atha kho Ānanda, Gavesī upāsako yena tāni pañca upāsaka-satāni ten'upasaṅkami.|| ||

Upasaṅkamitvā tāni pañca upasakasatāni etad avoca:|| ||

"Ajja-t-agge maṃ āyasmanto sīlesu paripūra-kāriṃ dhārethā" ti.|| ||

Atha kho Ānanda,||
tesaṃ pañcannaṃ upāsaka-satānaṃ etad ahosi:|| ||

"Ayyo kho Gavesī amhākaṃ bah'ūpakāro pubbaṅ-gamo sam-ā-dapetā,||
ayyo hi nāma Gavesī sīlesu paripūra-kārī bhavissati||
kimaṅga pana mayan" ti.|| ||

Atha kho Ānanda,||
tāni pañca upāsaka-satāni yena Gavesī upāsako ten'upasaṅkamiṃsu.|| ||

Upasaṅkamitvā Gavesiṃ upāsakaṃ etad avocuṃ:|| ||

"Ajja-t-agge ayyo Gavesī,||
imāni pañca upāsaka-satāni sīlesu paripūra-kārino dhāretu" ti.|| ||

Atha kho Ānanda,||
Gavesissa upāsakassa etad ahosi:|| ||

"Ahaṃ kho imesaṃ pañcannaṃ upāsaka-satānaṃ bah'ūpakāro pubbaṅ-gamo sam-ā-dapetā||
ahañ c'amhi sīlesu paripūra-kāri||
imāni ca pañca upāsaka-satāni sīlesu [216] paripūra-kārino.|| ||

Icc'etaṃ samasamaṃ,||
n'atthi kiñci atirekaṃ.|| ||

Handāhaṃ atirekāyā" ti.|| ||

Atha kho Ānanda Gavesī upāsako yena tāni pañca upāsaka-satāni ten'upasaṅkami.|| ||

Upasaṅkamitvā tāni pañca upāsaka-satāni etad avoca:|| ||

"Ajja-t-agge maṃ ayasmanto brahma-cāriṃ dhāretha ārā-cārīṃ virataṃ methunā gāma-dhammā" ti.|| ||

Atha kho Ānanda,||
tesaṃ pañcannaṃ upāsaka-satānaṃ etad ahosi:|| ||

"Ayyo kho Gavesī amhākaṃ bah'ūpakāro pubbaṅ-gamo sam-ā-dapetā||
ayyo hi nāma Gavesī brahma-cāri bhavissati||
ārā-cārī virato methunā gāma-dhammā,||
kimaṅga pana na mayan" ti.|| ||

Atha kho Ānanda,||
tāni pañca upāsaka-satāni yena Gavesī upāsako ten'upasaṅkamisuṃ.|| ||

Upasaṅkamitvā Gavesiṃ upāsakaṃ etad avocuṃ:|| ||

"Ajja-t-agge ayyo Gavesī||
imāni pi pañca upāsaka-satāni brahma-cārino dhāretu ārā-cārīno viratā methunā gāma-dhammā" ti.|| ||

Atha kho Ānanda,||
Gavesissa upāsakassa etad ahosi:|| ||

"Ahaṃ kho imesaṃ pañcannaṃ upāsaka-satānaṃ bah'ūpakāro pubbaṅgamo sam-ā-dapetā||
ahañ c'amhi sīlesu paripūra-kāri||
imāni ca pañca upāsaka-satāni sīlesu paripūra-kārino||
ahañ c'amhi brahma-cārī ārā-cārī virato methunā gāma dhammā||
imāni ca pañca upāsaka-satāni brahma-cārino ārā-cārīno viratā methunā gāma-dhmamā.|| ||

Icc'etaṃ samasamaṃ,||
n'atthi kiñci atirekaṃ.|| ||

Handāhaṃ atirekāyā' ti.|| ||

Atha kho Ānanda,||
Gavesī upāsako yena tāni pañca upāsaka-satāni ten'upasaṅkami.|| ||

Upasaṅkamitvā tāni pañca upāsaka-satāni etad avoca:|| ||

"Ajja-t-agge maṃ āyasmanto eka-bhattikaṃ dhāretha ratt'ūparataṃ virataṃ vikāla-bhojanā' ti.|| ||

Atha kho Ānanda,||
tesaṃ pañcannaṃ upāsaka-satānaṃ etad ahosi:|| ||

"Ayyo kho Gavesī amhākaṃ bah'ūpakāro pubbaṅ-gamo sam-ā-dapetā||
ayyo hi nāma Gavesī eka-bhattiko bhavissati ratt'ūparato virato vikāla-bhojanā||
kimaṅga pana na mayaṃ" ti.|| ||

Atha kho Ānanda,||
tāni pañca upāsaka-satāni yena Gavesī upāsako ten'upasaṅkamisuṃ.|| ||

Upasaṅkamitvā Gavesiṃ upāsakaṃ [217] etad avocuṃ:|| ||

"Ajja-t-agge ayyo Gavesī imāni pañca upāsaka-satāni eka-bhattike dhāretu ratt'ūparate virate vikāla-bhojanā" ti.|| ||

Atha kho Ānanda,||
Gavesissa upāsakassa etad ahosi:|| ||

"Ahaṃ kho imesaṃ pañcannaṃ upāsaka-satānaṃ bah'ūpakāro pubbaṅ-gamo sam-ā-dapetā||
ahañ c'amhi sīlesu paripūra-kārī,||
imāni pi pañca upāsaka-satāni sīlesu paripūra-kārino||
ahañ c'amhi brahma-cāri ārā-cārī virato methunā gāma-dhammā||
imāni pi pañca upāsaka-satāni brahma-cārino ārā-cārīno viratā methunā gāma-dhmamā,||
ahañ c'amhi eka-bhattiko ratt'ūparato virato vikāla-bhojanā,||
imāni pi pañca upāsaka-satāni eka-bhattikā ratt'ūparatā viratā vikāla-bhojanā.|| ||

Icc'etaṃ samasamaṃ,||
n'atthi kiñci atirekaṃ.|| ||

Handāhaṃ atirekāyā' ti.|| ||

Atha kho Ānanda,||
Gavesī upāsako yena Kassapo Bhagavā arahaṃ Sammā Sambuddho ten'upasaṅkami.|| ||

Upasaṅkamitvā Kassapaṃ Bhagavantaṃ Arahantaṃ Sammā Sambuddhaṃ etad avoca:|| ||

"Labheyyāhaṃ bhante, Bhagavato,||
santike pabbajjaṃ,||
labheyyaṃ upasampadaṃ" ti.|| ||

Alattha kho Ānanda,||
Gavesī upāsako Kassapassa||
Bhagavato||
arahato||
Sammā Sambuddhassa||
santike pabbajjaṃ alattha upasampadaṃ.|| ||

Acir'ūpasampanno kho pan'Ānanda,||
Gavesī bhikkhū eko vūpakaṭṭho appamatto ātāpī pahit'atto viharanto na cirass'eva yass'atthāya kula-puttā samma-d-eva agārasmā anagāriyaṃ pabbajanti,||
tad anuttaraṃ Brahma-cariya-pariyosānaṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja vihāsi.|| ||

"Khīṇā jāti,||
vusitaṃ Brahma-cariyaṃ,||
kataṃ karaṇiyaṃ,||
nāparaṃ itthattāyā" ti abbhaññāsi.|| ||

Aññataro ca pan'Ānanda,||
Gavesī bhikkhu arahataṃ ahosi.|| ||

Atha kho Ānanda,||
tesaṃ pañcannaṃ upāsaka-satānaṃ etad ahosi:|| ||

"Ayyo kho Gavesī amhākaṃ bah'ūpakāro pubbaṅ-gamo sam-ā-dapetā.|| ||

Ayyo hi nāma Gavesī kesa-massuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajissati||
kimaṅga pana na mayaṃ" ti.|| ||

Atha kho Ānanda,||
tāni pañca upāsaka-satāni yena Kassapo||
Bhagavā||
arahaṃ||
Sammā Sambuddho ten' [218] upasaṅkamisuṃ.|| ||

Upasaṅkamitvā Kassapaṃ Bhagavantaṃ Arahantaṃ||
Sammā Sambuddhaṃ etad avocuṃ:|| ||

Labheyyāma mayaṃ bhante,||
Bhagavato santike pabbajjaṃ,||
labheyyāma upasampadaṃ" ti.|| ||

Alabhiṃsu kho Ānanda,||
tāni pañca upāsaka-satāni Kassapassa||
Bhagavato||
arahato||
Sammā Sambuddhassa santike pabbajjaṃ,||
alabhiṃsu upasampadaṃ.|| ||

Atha kho Ānanda Gavesissa bhikkhuno etad ahosi:|| ||

"Ahaṃ kho imassa anuttarassa vimutti-sukhassa nikāma-lābhī akiccha-lābhī akasira-lābhī.|| ||

Aho vat'imāni pi pañca bhikkhu-satāni imassa anuttrassa vimutti-sukhassa nikāma-lābhino assu akiccha-lābhino akasira-lābhino' ti.|| ||

Atha kho Ānanda,||
tāni pañca bhikkhu-satāni vūpakaṭṭhā appamattā ātāpino pahit'attā viharantā na cirass'eva,||
yass'atthāya kula-puttā samma-d-eva agārasmā anagāriyaṃ pabbajanti,||
tad anuttaraṃ Brahma-cariya-pariyosānaṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja vihariṃsu.|| ||

"Khiṇā jāti,||
vusitaṃ Brahma-cariyaṃ,||
kataṃ karaṇiyaṃ,||
nāparaṃ itthattāyā" ti abhaññiṃsu.|| ||

3. Iti kho Ānanda,||
tāni pañca bhikkhu-satāni Gavesī-pamukhāni uttar-uttariṃ paṇita-paṇitaṃ vāyamamānā anuttaraṃ vimuttiṃ sacchākaṃsu.|| ||

Tasmātiha Ānanda, evaṃ sikkhitabbaṃ:|| ||

'Uttar-uttariṃ paṇita-paṇitaṃ vāyamamānā anuttaraṃ vimuttiṃ sacchi-karissāmā' ti.|| ||

Evaṃ hi vo Ānanda, sikkhitabban ti.|| ||

Upāsaka Vagga Tatiyo


Contact:
E-mail
Copyright Statement