Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Pañcaka-Nipāta
XIX. Arañña Vaggo

Sutta 185

Abbhokāsika Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[220]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

Pañc'ime bhikkhave abbhokāsikā.|| ||

Katame pañca?|| ||

Mandattā momūhattā abbhokāsiko hoti.|| ||

Pāpiccho icchā-pakato abbhokāsikāsiko hoti.|| ||

Ummādā cittakkhepā abbhokāsiko hoti.|| ||

Vaṇṇitaṃ buddhehi Buddha-sāvakehiti abbhokāsiko hoti.|| ||

Appicchataṃ yeva nissāya,||
santuṭṭhiṃ yeva nissāya,||
sallekhaṃ yeva nissāya,||
pavivekaṃ yeva nissāya,||
idam atthikaṃ yeva nissāya abbhokāsiko hoti.|| ||

Ime kho bhikkhave pañca abbhokāsikā.|| ||

 

§

 

Imesaṃ kho bhikkhave pañcannaṃ abbhokāsikānaṃ yvāyaṃ sosāniko appicchataṃ yeva nissāya,||
santuṭṭhiṃ yeva nissāya,||
sallekhaṃ yeva nissāya,||
pavivekaṃ yeva nissāya,||
idam atthikaṃ yeva nissāya,||
abbhokāsiko hoti,||
ayaṃ imesaṃ pañcannaṃ,||
abbhokāsikānaṃ aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca.|| ||

Seyyathā pi, bhikkhave, gavā khīraṃ,||
khīramhā dadhi,||
dadhimhā navanītaṃ,||
navanitamhā sappi,||
sappimhā sappi-maṇḍo tattha aggam akkhāyati,||
evam eva kho, bhikkhave,||
imesaṃ pañcannaṃ abbhokāsikānaṃ yvāyaṃ abbhokāsiko appicchataṃ yeva nissāya,||
santuṭṭhiṃ yeva nissāya||
sallekhaṃ yeva nissāya,||
pavivekaṃ yeva nissāya,||
idam atthikaṃ yeva nissāya abbho kāsiko hoti,||
ayaṃ imesaṃ pañcannaṃ abbhokāsikānaṃ aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro cā" ti.|| ||


Contact:
E-mail
Copyright Statement