Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Pañcaka Nipāta
XXI. Kimbila-Vagga

Sutta 203

Ājānīya Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[248]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Pañcahi bhikkhave,||
aṅgehi samannāgato rañño bhadro ass-ā-jānīyo rājā-raho hoti,||
rāja-bhoggo,||
rañño aṅgan tvava saṅkhaṃ gacchati.|| ||

Katamehi pañcahi?|| ||

2. Ajjavena,||
javena,||
maddavena,||
khantiyā,||
soraccena.|| ||

Imehi kho bhikkhave,||
pañcahi aṅgehi samannāgato rañño bhadro ass-ā-jānīyo rājā-raho hoti,||
rāja-bhoggo,||
rañño aṅganetvava saṅkhaṃ gacchati.|| ||

 

§

 

Evam eva kho bhikkhave, pañcahi dhammehi samannāgato bhikkhu āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyo anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

Kamehi pañcahi?|| ||

Ajjavena,||
javena,||
maddavena,||
khantiyā,||
soraccena.|| ||

Imehi kho bhikkhave,||
pañcahi dhammehi samannāgato bhikkhu āhuneyyo hoti||
pāhuneyyo dakkhiṇeyyo añjali-karaṇīyo anuttaraṃ puñña-k-khettaṃ lokassā" ti.|| ||


Contact:
E-mail
Copyright Statement