Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Pañcaka Nipāta
XXI. Kimbila-Vagga

Sutta 206

Vinibandha Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[249]

[1][olds] EVAṂ ME SUTAṂ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

Pañc'ime bhikkhave, cetaso vinibandhā.|| ||

Katame pañca?|| ||

Idha, bhikkhave, bhikkhu kāmesu avīta-rāgo hoti,||
avigata-c-chando avigata-pemo avigata-pipāso avigata-pariḷāho avigata-taṇho.|| ||

Yo so bhikkhave, bhikkhu kāmesu avigata-rāgo hoti||
avigata-c-chando avigata-pemo avigata-pipāso avigata-pariḷāho avigata-taṇho,||
tassa cittaṃ na namati ātappāya anuyogāya sāta-c-cāya padhānāya.|| ||

Yassa cittaṃ na namati ātappāya anuyogāya sāta-c-cāya padhānāya,||
ayaṃ paṭhamo cetaso vinibandho.|| ||

Puna ca paraṃ bhikkhave, bhikkhu kāye avigata-rāgo hoti,||
avigata-c-chando avigata-pemo avigata-pipāso avigata-pariḷāho avigata-taṇho.|| ||

Yo so bhikkhave, bhikkhu kāyesu avigata-rāgo hoti,||
avigata-c-chando avigata-pemo avigata-pipāso avigata-pariḷāho avigata-taṇho,||
tassa cittaṃ na namati ātappāya anuyogāya sāta-c-cāya padhānāya.|| ||

Yassa cittaṃ na namati ātappāya anuyogāya sāta-c-cāya padhānāya,||
ayaṃ dutiyo cetaso vinibandho.|| ||

Puna ca paraṃ bhikkhave, bhikkhu rūpe avigata-rāgo hoti,||
avigata-c-chando avigata-pemo avigata-pipāso avigata-pariḷāho avigata-taṇho.|| ||

Yo so bhikkhave, bhikkhu rūpesu avigata-rāgo hoti,||
avigata-c-chando avigata-pemo avigata-pipāso avigata-pariḷāho avigata-taṇho,||
tassa cittaṃ na namati ātappāya anuyogāya sāta-c-cāya padhānāya.|| ||

Yassa cittaṃ na namati ātappāya anuyogāya sāta-c-cāya padhānāya,||
ayaṃ tatiyo cetaso vinibandho.|| ||

Puna ca paraṃ bhikkhave bhikkhu yāva-datthaṃ udarāvadehakaṃ bhuñjitvā seyya-sukhaṃ passa-sukhaṃ middha-sukhaṃ anuyutto viharati.|| ||

Yo so bhikkhave, bhikkhu yāva-datthaṃ udarāvadehakaṃ bhuñjitvā seyya-sukhaṃ passa-sukhaṃ middha-sukhaṃ anuyutto viharati||
tassa cittaṃ na namati ātappāya anuyogāya sāta-c-cāya padhānāya.|| ||

Yassa cittaṃ na namati ātappāya anuyogāya sāta-c-cāya padhānāya,||
ayaṃ catuttho cetaso vinibandho.|| ||

Aññataraṃ deva-nikāyaṃ [250] paṇidhāya Brahma-cariyaṃ carati:|| ||

'Imin-ā-haṃ sīlena vā vatena vā tapena vā brahma-cariyena vā devo vā bhavissāmi deva-ñ-ñataro vā' ti|| ||

Yo so bhikkhave, bhikkhu aññataraṃ deva-nikāyaṃ paṇidhāya Brahma-cariyaṃ carati,|| ||

'Imin-ā-haṃ sīlena vā vatena vā tapena vā brahma-cariyena vā devo vā bhavissāmi deva-ñ-ñataro vā' ti,||
tassa cittaṃ na namati ātappāya anuyogāya sāta-c-cāya padhānāya.|| ||

Yassa cittaṃ na namati ātappāya anuyogāya sāta-c-cāya padhānāya,||
ayaṃ pañcamo cetaso vinibandho.|| ||

Ime kho bhikkhave, pañca cetaso vinibandhāti.|| ||


Contact:
E-mail
Copyright Statement