Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Pañcaka Nipāta
XXI. Kimbila-Vagga

Sutta 207

Yāgu Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[250]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Pañc'ime bhikkhave, ānisaṃsā yāguyā.|| ||

Katame pañca?|| ||

Khudaṃ paṭihanti,||
pipāsaṃ paṭivineti,||
vātaṃ anulometi,||
vatthiṃ sodheti,||
āmāvasesaṃ pāceti.|| ||

Ime kho bhikkhave, pañca ānisaṃsā yābhuyāti.|| ||


Contact:
E-mail
Copyright Statement