Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Pañcaka Nipāta
XXI. Kimbila-Vagga

Sutta 209

Gītassara Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[251]

[1][pts] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa Ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

Bhikkhavo ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.

Bhagavā etad avoca:|| ||

Pañc'ime bhikkhave, ādinavā āyata-kena gīta-s-sarena dhammaṃ bhaṇantassa.|| ||

Katame pañca?|| ||

2. Attanā pi tasmiṃ sare sāra-j-jati,||
pare pi tasmiṃ sare sārajjanti,||
gahapatikā pi ujjhāyanti:|| ||

'Yatheva mayaṃ gāyāma,||
evam eva ime samaṇā Sakkiya-puttiyā gāyantī' ti,|| ||

sara-kuttim pi nikāmaya-mānassa samādhissa bhaṅgo hoti,||
pacchimā janatā diṭṭh'ānugatiṃ āpajjati.|| ||

Ime kho bhikkhave pañca ādīnavā āyata-kena gīta-s-sarena dhammaṃ bhaṇantassā ti.|| ||


Contact:
E-mail
Copyright Statement