Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Pañcaka Nipāta
XXI. Kimbila-Vagga

Sutta 210

Muṭṭha-s-Sati Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[251]

[1][pts][olds] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Pañc'ime bhikkhave ādīnavā muṭṭha-s-satissa asampajānassa niddaṃ okkamato.|| ||

Katame pañca?|| ||

Dukkhaṃ supati,||
dukkhaṃ paṭibujjhati,||
pāpakaṃ supinaṃ passati,||
devatā na rakkhanti,||
asuci muccati.|| ||

Ime kho bhikkhave pañca ādīnavā muṭṭha-s-satissa asampajānassa niddaṃ okkamato.|| ||

 

§

 

Pañc'ime bhikkhave ānisaṃsā ānisaṃsā upatthika-satissa sampajānassa niddaṃ okkamato.|| ||

Katame pañca?|| ||

Sukhaṃ supati,||
sukhaṃ paṭibujjhati,||
na pāpakaṃ supinaṃ passati,||
devatā rakkhanti,||
asuci na muccati.|| ||

Ime kho bhikkhave pañca ānisaṃsā upatthika-satissa sampajānassa niddaṃ okkamato ti.|| ||


Contact:
E-mail
Copyright Statement