Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara-Nikāya
Pañcaka-Nipāta
22. Akkosaka Vagga

Sutta 219

Aggi Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[256]

[1][pts] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.

Bhagavā etad avoca:|| ||

"Pañc'ime bhikkhave ādīnavā aggismiṃ.|| ||

Katame pañca?|| ||

Acakkhusso,||
du-b-baṇṇa-karaṇo,||
dubbala-karaṇo,||
saṅgaṇ'ikā-pavaḍḍhano,||
tiracchāna-kathā-pavattaniko hoti.|| ||

Ime bhikkhave pañca ādīnavā aggismin" ti.|| ||


Contact:
E-mail
Copyright Statement