Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara-Nikāya
Pañcaka-Nipāta
22. Akkosaka Vagga

Sutta 220

Madhurā Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[256]

[1][pts] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa Ārāme.||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||

Bhikkhavo ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.

Bhagavā etad avoca:|| ||

Pañc'ime bhikkhave ādīnavā Madhurāyaṃ.|| ||

Katame pañca?|| ||

Visamā,||
bahu-rajā,||
caṇḍa-sunakhā,||
vāḷayakkhā,||
dullabha-piṇḍā.|| ||

Ime kho bhikkhave pañca ādīnavā Madhurāyan ti.|| ||


Contact:
E-mail
Copyright Statement