Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara-Nikāya
Pañcaka-Nipāta
24. Āvāsika Vagga

Sutta 232

Piya Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[262]

[1][pts] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.

Bhagavā etad avoca:|| ||

"Pañcahi bhikkhave dhammehi||
samannāgato āvāsiko bhikkhu sabrahma-cārīnaṃ||
piyo ca hoti||
manāpo ca||
garu ca||
bhāvanīyo ca.|| ||

Katamehi pañcahi?|| ||

Sīlavā hoti,||
Pātimokkha-saṃvara-saṃvuto viharati||
ācāra-gocara sampanno||
aṇumattesu vajjesu bhaya-dassāvī,||
samādāya sikkhati sikkhā-padesu.|| ||

Bahu-s-suto hoti||
suta-dharo suta-sanni-cayo,||
ye te dhammā ādi-kalyāṇā||
majjhe kalyāṇā||
pariyosāna-kalyāṇā||
sātthā sa-vyañjanā kevala-paripuṇṇaṃ||
parisuddhaṃ brahma-cārīyaṃ abhivadanti,||
tathā-rūpāssa dhammā bahu-s-sutā honti||
dhatā vacasā paricitā||
manas-ā-nupekkhitā diṭṭhiyā suppaṭi-viddhā.|| ||

Kalyāṇa-vāco hoti kalyāṇa-vākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpaniyā.|| ||

Catuntaṃ jhanānaṃ ābhiceta-sikānaṃ||
diṭṭha-dhamme-sukha-vihārānaṃ||
nikāma-lābhī hoti,||
akiccha-lābhī||
akasira-lābhī.|| ||

Āsavānaṃ khayā||
anāsavaṃ ceto-vimuttiṃ||
paññā-vimuttīṃ||
diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharati.|| ||

Imehi kho bhikkhave pañcahi dhammehi||
samannāgato āvāsiko bhikkhu sabrahma-cārīnaṃ||
piyo ca hoti||
manāpo ca||
garu ca||
bhāvanīyo ca.


Contact:
E-mail
Copyright Statement