Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara-Nikāya
Pañcaka-Nipāta
26. Upasampadā Vagga

Sutta 255

Macchariya-Pahāna Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[272]

[1][pts][than] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Pañc'annaṃ bhikkhave macchariyānaṃ pahānāya samucchedāya Brahma-cariyaṃ vussati.|| ||

Katamesaṃ pañacannaṃ?|| ||

Āvāsa-macchariyassa pahānāya samucchedāya Brahma-cariyaṃ vussati.|| ||

Kula-macchariyassa pahāṇāya samucchedāya Brahma-cariyaṃ vussati.|| ||

Lābha-macchariyassa pahānāya samucchedāya Brahma-cariyaṃ vussati.|| ||

Vaṇṇa-macchariyassa pahānāya samucchedāya Brahma-cariyaṃ vussati.|| ||

Dhamma-macchariyassa pahānāya samucchedāya Brahma-cariyaṃ vussati.|| ||

Imesaṃ kho bhikkhave, pañcannaṃ macchariyānaṃ pahānāya samucchedāya Brahma-cariyaṃ vussat" ti.|| ||


Contact:
E-mail
Copyright Statement