Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara-Nikāya
Pañcaka-Nipāta
26. Upasampadā Vagga

Suttas 278-282

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[274]

Sutta 278

Senāsana-Paññāpako Suttaṃ

[278.1][pts] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Pañcahi bhikkhave, dhammehi samannāgato sen'āsana-paññāpako na sammannitabbo.|| ||

Katamehi pañcahi?|| ||

Chandāgatiṃ gacchati,||
dos-ā-gatiṃ gacchati,||
moh-ā-gatiṃ gacchati,||
bhayāgatiṃ gacchati,||
paññāttāpaññāttaṃ na jānāti.|| ||

Imehi kho bhikkhave, pañcahi dhammehi samannāgato sen'āsana-paññāpako na sammannitabbo.|| ||

Pañcahi bhikkhave, dhammehi samannāgato sen'āsana-paññāpako sammannitabbo.|| ||

Katamehi pañcahi?|| ||

Na chand-ā-gatiṃ gacchati,||
na dos-ā-gatiṃ gacchati,||
na moh-ā-gatiṃ gacchati,||
na bhayāgatiṃ gacchati,||
paññāttāpaññāttaṃ jānāti.|| ||

Imehi kho bhikkhave, pañcahi dhammehi samannāgato sen'āsana-paññāpako sammannitabbo" ti.|| ||

 


 

Sutta 279

Dutiya Senāsana-Paññāpaka Suttaṃ

[279.1][pts] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Pañcahi bhikkhave, dhammehi samannāgato sen'āsana-paññāpako sammato na pesetabbo.|| ||

Katamehi pañcahi?|| ||

Chandāgatiṃ gacchati,||
dos-ā-gatiṃ gacchati,||
moh-ā-gatiṃ gacchati,||
bhayāgatiṃ gacchati,||
paññāttāpaññāttaṃ na jānāti.|| ||

Imehi kho bhikkhave, pañcahi dhammehi samannāgato sen'āsana-paññāpako sammato na pesetabbo.|| ||

Pañcahi bhikkhave, dhammehi samannāgato sen'āsana-paññāpako sammato pesetabbo.|| ||

Katamehi pañcahi?|| ||

Chandāgatiṃ gacchati,||
dos-ā-gatiṃ gacchati,||
moh-ā-gatiṃ gacchati,||
bhayāgatiṃ gacchati,||
paññāttāpaññāttaṃ na jānāti.|| ||

Imehi kho bhikkhave, pañcahi dhammehi samannāgato sen'āsana-paññāpako sammato pesetabbo.|| ||

 


 

Sutta 280

Tatiya Senāsana-Paññāpaka Suttaṃ

[280.1][pts] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Pañcahi bhikkhave, dhammehi samannāgato sen'āsana-paññāpako bālo veditabbo.|| ||

Katamehi pañcahi?|| ||

Chandāgatiṃ gacchati,||
dos-ā-gatiṃ gacchati,||
moh-ā-gatiṃ gacchati,||
bhayāgatiṃ gacchati,||
paññāttāpaññāttaṃ na jānāti.|| ||

Imehi kho bhikkhave, pañcahi dhammehi samannāgato sen'āsana-paññāpako bālo veditabbo.|| ||

Pañcahi bhikkhave, dhammehi samannāgato sen'āsana-paññāpako paṇḍito veditabbo.|| ||

Katamehi pañcahi?|| ||

Chandāgatiṃ gacchati,||
dos-ā-gatiṃ gacchati,||
moh-ā-gatiṃ gacchati,||
bhayāgatiṃ gacchati,||
paññāttāpaññāttaṃ na jānāti.|| ||

Imehi kho bhikkhave, pañcahi dhammehi samannāgato sen'āsana-paññāpako paṇḍito veditabbo.|| ||

 


 

Sutta 281

Catuttha Senāsana-Paññāpaka Suttaṃ

[281.1][pts] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Pañcahi bhikkhave, dhammehi samannāgato sen'āsana-paññāpako khataṃ upahataṃ attāṇaṃ pariharati.|| ||

Katamehi pañcahi?|| ||

Chandāgatiṃ gacchati,||
dos-ā-gatiṃ gacchati,||
moh-ā-gatiṃ gacchati,||
bhayāgatiṃ gacchati,||
paññāttāpaññāttaṃ na jānāti.|| ||

Imehi kho bhikkhave, pañcahi dhammehi samannāgato sen'āsana-paññāpako khataṃ upahataṃ attāṇaṃ pariharati.|| ||

Pañcahi bhikkhave, dhammehi samannāgato sen'āsana-paññāpako akkhata anupahataṃ attāṇaṃ pariharati.|| ||

Katamehi pañcahi?|| ||

Chandāgatiṃ gacchati,||
dos-ā-gatiṃ gacchati,||
moh-ā-gatiṃ gacchati,||
bhayāgatiṃ gacchati,||
paññāttāpaññāttaṃ na jānāti.|| ||

Imehi kho bhikkhave, pañcahi dhammehi samannāgato sen'āsana-paññāpako akkhata anupahataṃ attāṇaṃ pariharati.|| ||

 


 

Sutta 282

Pañcama Senāsana-Paññāpaka Suttaṃ

[282.1][pts] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Pañcahi bhikkhave, dhammehi samannāgato sen'āsana-paññāpako yath'ābhataṃ nikkhitto evaṃ Niraye.|| ||

Katamehi pañcahi?|| ||

Chandāgatiṃ gacchati,||
dos-ā-gatiṃ gacchati,||
moh-ā-gatiṃ gacchati,||
bhayāgatiṃ gacchati,||
paññāttāpaññāttaṃ na jānāti.|| ||

Imehi kho bhikkhave, pañcahi dhammehi samannāgato sen'āsana-paññāpako yath'ābhataṃ nikkhitto evaṃ Niraye.|| ||

Pañcahi bhikkhave, dhammehi samannāgato sen'āsana-paññāpako yath'ābhataṃ nikkhitto evaṃ sagge.|| ||

Katamehi pañcahi?|| ||

Chandāgatiṃ gacchati,||
dos-ā-gatiṃ gacchati,||
moh-ā-gatiṃ gacchati,||
bhayāgatiṃ gacchati,||
paññāttāpaññāttaṃ na jānāti.|| ||

Imehi kho bhikkhave, pañcahi dhammehi samannāgato sen'āsana-paññāpako yath'ābhataṃ nikkhitto evaṃ sagge" ti.|| ||


Contact:
E-mail
Copyright Statement