Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara-Nikāya
Pañcaka-Nipāta
26. Upasampadā Vagga

Suttas 298-302

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[275]

Sutta 298

Cīvara-Bhājako Suttaṃ

[298.1][pts] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Pañcahi bhikkhave, dhammehi samannāgato cīvara-bhājako na sammannitabbo.|| ||

Katamehi pañcahi?|| ||

Chandāgatiṃ gacchati,||
dos-ā-gatiṃ gacchati,||
moh-ā-gatiṃ gacchati,||
bhayāgatiṃ gacchati,||
bhājakābhājakṃ na jānāti.|| ||

Imehi kho bhikkhave, pañcahi dhammehi samannāgato cīvara-bhājako na sammannitabbo.|| ||

Pañcahi bhikkhave, dhammehi samannāgato cīvara-bhājako sammannitabbo.|| ||

Katamehi pañcahi?|| ||

Na chand-ā-gatiṃ gacchati,||
na dos-ā-gatiṃ gacchati,||
na moh-ā-gatiṃ gacchati,||
na bhayāgatiṃ gacchati,||
bhājakābhājakṃ jānāti.|| ||

Imehi kho bhikkhave, pañcahi dhammehi samannāgato cīvara-bhājako sammannitabbo" ti.|| ||

 


 

Sutta 299

Dutiya Cīvara-Bhājako Suttaṃ

[299.1][pts] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Pañcahi bhikkhave, dhammehi samannāgato cīvara-bhājako sammato na pesetabbo.|| ||

Katamehi pañcahi?|| ||

Chandāgatiṃ gacchati,||
dos-ā-gatiṃ gacchati,||
moh-ā-gatiṃ gacchati,||
bhayāgatiṃ gacchati,||
bhājakābhājakṃ na jānāti.|| ||

Imehi kho bhikkhave, pañcahi dhammehi samannāgato cīvara-bhājako sammato na pesetabbo.|| ||

Pañcahi bhikkhave, dhammehi samannāgato cīvara-bhājako sammato pesetabbo.|| ||

Katamehi pañcahi?|| ||

Chandāgatiṃ gacchati,||
dos-ā-gatiṃ gacchati,||
moh-ā-gatiṃ gacchati,||
bhayāgatiṃ gacchati,||
bhājakābhājakṃ na jānāti.|| ||

Imehi kho bhikkhave, pañcahi dhammehi samannāgato cīvara-bhājako sammato pesetabbo.|| ||

 


 

Sutta 300

Tatiya Cīvara-Bhājako Suttaṃ

[300.1][pts] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Pañcahi bhikkhave, dhammehi samannāgato cīvara-bhājako bālo veditabbo.|| ||

Katamehi pañcahi?|| ||

Chandāgatiṃ gacchati,||
dos-ā-gatiṃ gacchati,||
moh-ā-gatiṃ gacchati,||
bhayāgatiṃ gacchati,||
bhājakābhājakṃ na jānāti.|| ||

Imehi kho bhikkhave, pañcahi dhammehi samannāgato cīvara-bhājako bālo veditabbo.|| ||

Pañcahi bhikkhave, dhammehi samannāgato cīvara-bhājako paṇḍito veditabbo.|| ||

Katamehi pañcahi?|| ||

Chandāgatiṃ gacchati,||
dos-ā-gatiṃ gacchati,||
moh-ā-gatiṃ gacchati,||
bhayāgatiṃ gacchati,||
bhājakābhājakṃ na jānāti.|| ||

Imehi kho bhikkhave, pañcahi dhammehi samannāgato cīvara-bhājako paṇḍito veditabbo.|| ||

 


 

Sutta 301

Catuttha Cīvara-Bhājako Suttaṃ

[301.1][pts] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Pañcahi bhikkhave, dhammehi samannāgato cīvara-bhājako khataṃ upahataṃ attāṇaṃ pariharati.|| ||

Katamehi pañcahi?|| ||

Chandāgatiṃ gacchati,||
dos-ā-gatiṃ gacchati,||
moh-ā-gatiṃ gacchati,||
bhayāgatiṃ gacchati,||
bhājakābhājakṃ na jānāti.|| ||

Imehi kho bhikkhave, pañcahi dhammehi samannāgato cīvara-bhājako khataṃ upahataṃ attāṇaṃ pariharati.|| ||

Pañcahi bhikkhave, dhammehi samannāgato cīvara-bhājako akkhata anupahataṃ attāṇaṃ pariharati.|| ||

Katamehi pañcahi?|| ||

Chandāgatiṃ gacchati,||
dos-ā-gatiṃ gacchati,||
moh-ā-gatiṃ gacchati,||
bhayāgatiṃ gacchati,||
bhājakābhājakṃ na jānāti.|| ||

Imehi kho bhikkhave, pañcahi dhammehi samannāgato cīvara-bhājako akkhata anupahataṃ attāṇaṃ pariharati.|| ||

 


 

Sutta 302

Pañcama Cīvara-Bhājako Suttaṃ

[302.1][pts] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Pañcahi bhikkhave, dhammehi samannāgato cīvara-bhājako yath'ābhataṃ nikkhitto evaṃ Niraye.|| ||

Katamehi pañcahi?|| ||

Chandāgatiṃ gacchati,||
dos-ā-gatiṃ gacchati,||
moh-ā-gatiṃ gacchati,||
bhayāgatiṃ gacchati,||
bhājakābhājakṃ na jānāti.|| ||

Imehi kho bhikkhave, pañcahi dhammehi samannāgato cīvara-bhājako yath'ābhataṃ nikkhitto evaṃ Niraye.|| ||

Pañcahi bhikkhave, dhammehi samannāgato cīvara-bhājako yath'ābhataṃ nikkhitto evaṃ sagge.|| ||

Katamehi pañcahi?|| ||

Chandāgatiṃ gacchati,||
dos-ā-gatiṃ gacchati,||
moh-ā-gatiṃ gacchati,||
bhayāgatiṃ gacchati,||
bhājakābhājakṃ na jānāti.|| ||

Imehi kho bhikkhave, pañcahi dhammehi samannāgato cīvara-bhājako yath'ābhataṃ nikkhitto evaṃ sagge" ti.|| ||


Contact:
E-mail
Copyright Statement