Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara-Nikāya
Pañcaka-Nipāta
26. Upasampadā Vagga

Suttas 318-322

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[275]

Sutta 318

Appamatta-kavissajjako Suttaṃ

[318.1][pts] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Pañcahi bhikkhave, dhammehi samannāgato appa-mattakavissajjako na sammannitabbo.|| ||

Katamehi pañcahi?|| ||

Chandāgatiṃ gacchati,||
dos-ā-gatiṃ gacchati,||
moh-ā-gatiṃ gacchati,||
bhayāgatiṃ gacchati,||
vissajjitāvissajjitaṃ na jānāti.|| ||

Imehi kho bhikkhave, pañcahi dhammehi samannāgato appa-mattakavissajjako na sammannitabbo.|| ||

Pañcahi bhikkhave, dhammehi samannāgato appa-mattakavissajjako sammannitabbo.|| ||

Katamehi pañcahi?|| ||

Na chand-ā-gatiṃ gacchati,||
na dos-ā-gatiṃ gacchati,||
na moh-ā-gatiṃ gacchati,||
na bhayāgatiṃ gacchati,||
vissajjitāvissajjitaṃ jānāti.|| ||

Imehi kho bhikkhave, pañcahi dhammehi samannāgato appa-mattakavissajjako sammannitabbo" ti.|| ||

 


 

Sutta 319

Dutiya Appamatta-kavissajjako Suttaṃ

[319.1][pts] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Pañcahi bhikkhave, dhammehi samannāgato appa-mattakavissajjako sammato na pesetabbo.|| ||

Katamehi pañcahi?|| ||

Chandāgatiṃ gacchati,||
dos-ā-gatiṃ gacchati,||
moh-ā-gatiṃ gacchati,||
bhayāgatiṃ gacchati,||
vissajjitāvissajjitaṃ na jānāti.|| ||

Imehi kho bhikkhave, pañcahi dhammehi samannāgato appa-mattakavissajjako sammato na pesetabbo.|| ||

Pañcahi bhikkhave, dhammehi samannāgato appa-mattakavissajjako sammato pesetabbo.|| ||

Katamehi pañcahi?|| ||

Chandāgatiṃ gacchati,||
dos-ā-gatiṃ gacchati,||
moh-ā-gatiṃ gacchati,||
bhayāgatiṃ gacchati,||
vissajjitāvissajjitaṃ na jānāti.|| ||

Imehi kho bhikkhave, pañcahi dhammehi samannāgato appa-mattakavissajjako sammato pesetabbo.|| ||

 


 

Sutta 320

Tatiya Appamatta-kavissajjako Suttaṃ

[320.1][pts] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Pañcahi bhikkhave, dhammehi samannāgato appa-mattakavissajjako bālo veditabbo.|| ||

Katamehi pañcahi?|| ||

Chandāgatiṃ gacchati,||
dos-ā-gatiṃ gacchati,||
moh-ā-gatiṃ gacchati,||
bhayāgatiṃ gacchati,||
vissajjitāvissajjitaṃ na jānāti.|| ||

Imehi kho bhikkhave, pañcahi dhammehi samannāgato appa-mattakavissajjako bālo veditabbo.|| ||

Pañcahi bhikkhave, dhammehi samannāgato appa-mattakavissajjako paṇḍito veditabbo.|| ||

Katamehi pañcahi?|| ||

Chandāgatiṃ gacchati,||
dos-ā-gatiṃ gacchati,||
moh-ā-gatiṃ gacchati,||
bhayāgatiṃ gacchati,||
vissajjitāvissajjitaṃ na jānāti.|| ||

Imehi kho bhikkhave, pañcahi dhammehi samannāgato appa-mattakavissajjako paṇḍito veditabbo.|| ||

 


 

Sutta 321

Catuttha Appamatta-kavissajjako Suttaṃ

[321.1][pts] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Pañcahi bhikkhave, dhammehi samannāgato appa-mattakavissajjako khataṃ upahataṃ attāṇaṃ pariharati.|| ||

Katamehi pañcahi?|| ||

Chandāgatiṃ gacchati,||
dos-ā-gatiṃ gacchati,||
moh-ā-gatiṃ gacchati,||
bhayāgatiṃ gacchati,||
vissajjitāvissajjitaṃ na jānāti.|| ||

Imehi kho bhikkhave, pañcahi dhammehi samannāgato appa-mattakavissajjako khataṃ upahataṃ attāṇaṃ pariharati.|| ||

Pañcahi bhikkhave, dhammehi samannāgato appa-mattakavissajjako akkhata anupahataṃ attāṇaṃ pariharati.|| ||

Katamehi pañcahi?|| ||

Chandāgatiṃ gacchati,||
dos-ā-gatiṃ gacchati,||
moh-ā-gatiṃ gacchati,||
bhayāgatiṃ gacchati,||
vissajjitāvissajjitaṃ na jānāti.|| ||

Imehi kho bhikkhave, pañcahi dhammehi samannāgato appa-mattakavissajjako akkhata anupahataṃ attāṇaṃ pariharati.|| ||

 


 

Sutta 322

Pañcama Appamatta-kavissajjako Suttaṃ

[322.1][pts] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Pañcahi bhikkhave, dhammehi samannāgato appa-mattakavissajjako yath'ābhataṃ nikkhitto evaṃ Niraye.|| ||

Katamehi pañcahi?|| ||

Chandāgatiṃ gacchati,||
dos-ā-gatiṃ gacchati,||
moh-ā-gatiṃ gacchati,||
bhayāgatiṃ gacchati,||
vissajjitāvissajjitaṃ na jānāti.|| ||

Imehi kho bhikkhave, pañcahi dhammehi samannāgato appa-mattakavissajjako yath'ābhataṃ nikkhitto evaṃ Niraye.|| ||

Pañcahi bhikkhave, dhammehi samannāgato appa-mattakavissajjako yath'ābhataṃ nikkhitto evaṃ sagge.|| ||

Katamehi pañcahi?|| ||

Chandāgatiṃ gacchati,||
dos-ā-gatiṃ gacchati,||
moh-ā-gatiṃ gacchati,||
bhayāgatiṃ gacchati,||
vissajjitāvissajjitaṃ na jānāti.|| ||

Imehi kho bhikkhave, pañcahi dhammehi samannāgato appa-mattakavissajjako yath'ābhataṃ nikkhitto evaṃ sagge" ti.|| ||


Contact:
E-mail
Copyright Statement