Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara-Nikāya
Pañcaka-Nipāta
26. Upasampadā Vagga

Suttas 333-337

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[275]

Sutta 333

Ārāmika-pesako Suttaṃ

[333.1][pts] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Pañcahi bhikkhave, dhammehi samannāgato ārāmika-pesako na sammannitabbo.|| ||

Katamehi pañcahi?|| ||

Chandāgatiṃ gacchati,||
dos-ā-gatiṃ gacchati,||
moh-ā-gatiṃ gacchati,||
bhayāgatiṃ gacchati,||
pesitāpesitaṃ na jānāti.|| ||

Imehi kho bhikkhave, pañcahi dhammehi samannāgato ārāmika-pesako na sammannitabbo.|| ||

Pañcahi bhikkhave, dhammehi samannāgato ārāmika-pesako sammannitabbo.|| ||

Katamehi pañcahi?|| ||

Na chand-ā-gatiṃ gacchati,||
na dos-ā-gatiṃ gacchati,||
na moh-ā-gatiṃ gacchati,||
na bhayāgatiṃ gacchati,||
pesitāpesitaṃ jānāti.|| ||

Imehi kho bhikkhave, pañcahi dhammehi samannāgato ārāmika-pesako sammannitabbo" ti.|| ||

 


 

Sutta 334

Dutiya Ārāmika-pesako Suttaṃ

[334.1][pts] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Pañcahi bhikkhave, dhammehi samannāgato ārāmika-pesako sammato na pesetabbo.|| ||

Katamehi pañcahi?|| ||

Chandāgatiṃ gacchati,||
dos-ā-gatiṃ gacchati,||
moh-ā-gatiṃ gacchati,||
bhayāgatiṃ gacchati,||
pesitāpesitaṃ na jānāti.|| ||

Imehi kho bhikkhave, pañcahi dhammehi samannāgato ārāmika-pesako sammato na pesetabbo.|| ||

Pañcahi bhikkhave, dhammehi samannāgato ārāmika-pesako sammato pesetabbo.|| ||

Katamehi pañcahi?|| ||

Chandāgatiṃ gacchati,||
dos-ā-gatiṃ gacchati,||
moh-ā-gatiṃ gacchati,||
bhayāgatiṃ gacchati,||
pesitāpesitaṃ na jānāti.|| ||

Imehi kho bhikkhave, pañcahi dhammehi samannāgato ārāmika-pesako sammato pesetabbo.|| ||

 


 

Sutta 335

Tatiya Ārāmika-pesako Suttaṃ

[335.1][pts] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Pañcahi bhikkhave, dhammehi samannāgato ārāmika-pesako bālo veditabbo.|| ||

Katamehi pañcahi?|| ||

Chandāgatiṃ gacchati,||
dos-ā-gatiṃ gacchati,||
moh-ā-gatiṃ gacchati,||
bhayāgatiṃ gacchati,||
pesitāpesitaṃ na jānāti.|| ||

Imehi kho bhikkhave, pañcahi dhammehi samannāgato ārāmika-pesako bālo veditabbo.|| ||

Pañcahi bhikkhave, dhammehi samannāgato ārāmika-pesako paṇḍito veditabbo.|| ||

Katamehi pañcahi?|| ||

Chandāgatiṃ gacchati,||
dos-ā-gatiṃ gacchati,||
moh-ā-gatiṃ gacchati,||
bhayāgatiṃ gacchati,||
pesitāpesitaṃ na jānāti.|| ||

Imehi kho bhikkhave, pañcahi dhammehi samannāgato ārāmika-pesako paṇḍito veditabbo.|| ||

 


 

Sutta 336

Catuttha Ārāmika-pesako Suttaṃ

[336.1][pts] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Pañcahi bhikkhave, dhammehi samannāgato ārāmika-pesako khataṃ upahataṃ attāṇaṃ pariharati.|| ||

Katamehi pañcahi?|| ||

Chandāgatiṃ gacchati,||
dos-ā-gatiṃ gacchati,||
moh-ā-gatiṃ gacchati,||
bhayāgatiṃ gacchati,||
pesitāpesitaṃ na jānāti.|| ||

Imehi kho bhikkhave, pañcahi dhammehi samannāgato ārāmika-pesako khataṃ upahataṃ attāṇaṃ pariharati.|| ||

Pañcahi bhikkhave, dhammehi samannāgato ārāmika-pesako akkhata anupahataṃ attāṇaṃ pariharati.|| ||

Katamehi pañcahi?|| ||

Chandāgatiṃ gacchati,||
dos-ā-gatiṃ gacchati,||
moh-ā-gatiṃ gacchati,||
bhayāgatiṃ gacchati,||
pesitāpesitaṃ na jānāti.|| ||

Imehi kho bhikkhave, pañcahi dhammehi samannāgato ārāmika-pesako akkhata anupahataṃ attāṇaṃ pariharati.|| ||

 


 

Sutta 337

Pañcama Ārāmika-pesako Suttaṃ

[337.1][pts] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Pañcahi bhikkhave, dhammehi samannāgato ārāmika-pesako yath'ābhataṃ nikkhitto evaṃ Niraye.|| ||

Katamehi pañcahi?|| ||

Chandāgatiṃ gacchati,||
dos-ā-gatiṃ gacchati,||
moh-ā-gatiṃ gacchati,||
bhayāgatiṃ gacchati,||
pesitāpesitaṃ na jānāti.|| ||

Imehi kho bhikkhave, pañcahi dhammehi samannāgato ārāmika-pesako yath'ābhataṃ nikkhitto evaṃ Niraye.|| ||

Pañcahi bhikkhave, dhammehi samannāgato ārāmika-pesako yath'ābhataṃ nikkhitto evaṃ sagge.|| ||

Katamehi pañcahi?|| ||

Chandāgatiṃ gacchati,||
dos-ā-gatiṃ gacchati,||
moh-ā-gatiṃ gacchati,||
bhayāgatiṃ gacchati,||
pesitāpesitaṃ na jānāti.|| ||

Imehi kho bhikkhave, pañcahi dhammehi samannāgato ārāmika-pesako yath'ābhataṃ nikkhitto evaṃ sagge" ti.|| ||


Contact:
E-mail
Copyright Statement