Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara-Nikāya
Pañcaka-Nipāta
26. Upasampadā Vagga

Suttas 361-410

2. Rāgā Peyyālaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[277]

Sutta 361

Rāgassa Abhiññāya Suttaṃ 1

[361.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Rāgassa bhikkhave abhiññāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Asubha-saññā,||
maraṇa-saññā,||
ādīnavasaññā,||
āhāre paṭikkūla-saññā,||
sabba-loke anabhirata-saññā.|| ||

Rāgassa bhikkhave abhiññāya ime pañca dhammā bhāvetabbā' ti.|| ||

 


 

Sutta 362

Rāgassa Abhiññāya Suttaṃ 2

[362.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Rāgassa bhikkhave abhiññāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Anicca-saññā,||
anatta-saññā,||
maraṇa-saññā,||
āhāre paṭikkūla-saññā,||
sabba-loke anabhirata-saññā.|| ||

Rāgassa bhikkhave abhiññāya ime pañca dhammā bhāvetabbā' ti.|| ||

 


 

Sutta 363

Rāgassa Abhiññāya Suttaṃ 3

[363.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Rāgassa bhikkhave abhiññāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā.|| ||

Rāgassa bhikkhave abhiññāya ime pañca dhammā bhāvetabbā' ti.|| ||

 


 

Sutta 364

Rāgassa Abhiññāya Suttaṃ 4

[364.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Rāgassa bhikkhave abhiññāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Saddh'indriyaṃ,||
viriy'indriyaṃ,||
sat'indriyaṃ,||
samādh'indriyaṃ,||
paññ'indriyaṃ.|| ||

Rāgassa bhikkhave abhiññāya ime pañca dhammā bhāvetabbā' ti.|| ||

 


 

Sutta 365

Rāgassa Abhiññāya Suttaṃ 5

[365.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Rāgassa bhikkhave abhiññāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Saddhā-balaṃ,||
viriya-balaṃ,||
sati-balaṃ,||
samādhi-balaṃ,||
paññā-balaṃ.|| ||

Rāgassa bhikkhave abhiññāya ime pañca dhammā bhāvetabbā' ti.|| ||

 

§

 

Sutta 366

Rāgassa Pariññāya Suttaṃ 1

[366.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Rāgassa bhikkhave pariññāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Asubha-saññā,||
maraṇa-saññā,||
ādīnavasaññā,||
āhāre paṭikkūla-saññā,||
sabba-loke anabhirata-saññā.|| ||

Rāgassa bhikkhave pariññāya ime pañca dhammā bhāvetabbā' ti.|| ||

 


 

Sutta 367

Rāgassa Pariññāya Suttaṃ 2

[367.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Rāgassa bhikkhave pariññāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Anicca-saññā,||
anatta-saññā,||
maraṇa-saññā,||
āhāre paṭikkūla-saññā,||
sabba-loke anabhirata-saññā.|| ||

Rāgassa bhikkhave pariññāya ime pañca dhammā bhāvetabbā' ti.|| ||

 


 

Sutta 368

Rāgassa Pariññāya Suttaṃ 3

[368.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Rāgassa bhikkhave pariññāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā.|| ||

Rāgassa bhikkhave pariññāya ime pañca dhammā bhāvetabbā' ti.|| ||

 


 

Sutta 369

Rāgassa Pariññāya Suttaṃ 4

[369.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Rāgassa bhikkhave pariññāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Saddh'indriyaṃ,||
viriy'indriyaṃ,||
sat'indriyaṃ,||
samādh'indriyaṃ,||
paññ'indriyaṃ.|| ||

Rāgassa bhikkhave pariññāya ime pañca dhammā bhāvetabbā' ti.|| ||

 


 

Sutta 370

Rāgassa Pariññāya Suttaṃ 5

[370.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Rāgassa bhikkhave pariññāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Saddhā-balaṃ,||
viriya-balaṃ,||
sati-balaṃ,||
samādhi-balaṃ,||
paññā-balaṃ.|| ||

Rāgassa bhikkhave pariññāya ime pañca dhammā bhāvetabbā' ti.|| ||

 

§

 

Sutta 371

Rāgassa Parikkhayāya Suttaṃ 1

[371.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Rāgassa bhikkhave pari-k-khayāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Asubha-saññā,||
maraṇa-saññā,||
ādīnavasaññā,||
āhāre paṭikkūla-saññā,||
sabba-loke anabhirata-saññā.|| ||

Rāgassa bhikkhave pari-k-khayāya ime pañca dhammā bhāvetabbā' ti.|| ||

 


 

Sutta 372

Rāgassa Parikkhayāya Suttaṃ 2

[372.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Rāgassa bhikkhave pari-k-khayāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Anicca-saññā,||
anatta-saññā,||
maraṇa-saññā,||
āhāre paṭikkūla-saññā,||
sabba-loke anabhirata-saññā.|| ||

Rāgassa bhikkhave pari-k-khayāya ime pañca dhammā bhāvetabbā' ti.|| ||

 


 

Sutta 373

Rāgassa Parikkhayāya Suttaṃ 3

[373.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Rāgassa bhikkhave pari-k-khayāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā.|| ||

Rāgassa bhikkhave pari-k-khayāya ime pañca dhammā bhāvetabbā' ti.|| ||

 


 

Sutta 374

Rāgassa Parikkhayāya Suttaṃ 4

[374.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Rāgassa bhikkhave pari-k-khayāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Saddh'indriyaṃ,||
viriy'indriyaṃ,||
sat'indriyaṃ,||
samādh'indriyaṃ,||
paññ'indriyaṃ.|| ||

Rāgassa bhikkhave pari-k-khayāya ime pañca dhammā bhāvetabbā' ti.|| ||

 


 

Sutta 375

Rāgassa Parikkhayāya Suttaṃ 5

[375.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Rāgassa bhikkhave pari-k-khayāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Saddhā-balaṃ,||
viriya-balaṃ,||
sati-balaṃ,||
samādhi-balaṃ,||
paññā-balaṃ.|| ||

Rāgassa bhikkhave pari-k-khayāya ime pañca dhammā bhāvetabbā' ti.|| ||

 

§

 

Sutta 376

Rāgassa Pahānāya Suttaṃ 1

[376.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Rāgassa bhikkhave pahānāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Asubha-saññā,||
maraṇa-saññā,||
ādīnavasaññā,||
āhāre paṭikkūla-saññā,||
sabba-loke anabhirata-saññā.|| ||

Rāgassa bhikkhave pahānāya ime pañca dhammā bhāvetabbā' ti.|| ||

 


 

Sutta 377

Rāgassa Pahānāya Suttaṃ 2

[377.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Rāgassa bhikkhave pahānāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Anicca-saññā,||
anatta-saññā,||
maraṇa-saññā,||
āhāre paṭikkūla-saññā,||
sabba-loke anabhirata-saññā.|| ||

Rāgassa bhikkhave pahānāya ime pañca dhammā bhāvetabbā' ti.|| ||

 


 

Sutta 378

Rāgassa Pahānāya Suttaṃ 3

[378.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Rāgassa bhikkhave pahānāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā.|| ||

Rāgassa bhikkhave pahānāya ime pañca dhammā bhāvetabbā' ti.|| ||

 


 

Sutta 379

Rāgassa Pahānāya Suttaṃ 4

[379.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Rāgassa bhikkhave pahānāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Saddh'indriyaṃ,||
viriy'indriyaṃ,||
sat'indriyaṃ,||
samādh'indriyaṃ,||
paññ'indriyaṃ.|| ||

Rāgassa bhikkhave pahānāya ime pañca dhammā bhāvetabbā' ti.|| ||

 


 

Sutta 380

Rāgassa Pahānāya Suttaṃ 5

[380.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Rāgassa bhikkhave pahānāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Saddhā-balaṃ,||
viriya-balaṃ,||
sati-balaṃ,||
samādhi-balaṃ,||
paññā-balaṃ.|| ||

Rāgassa bhikkhave pahānāya ime pañca dhammā bhāvetabbā' ti.|| ||

 

§

 

Sutta 381

Rāgassa Khayāya Suttaṃ 1

[381.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Rāgassa bhikkhave khayāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Asubha-saññā,||
maraṇa-saññā,||
ādīnavasaññā,||
āhāre paṭikkūla-saññā,||
sabba-loke anabhirata-saññā.|| ||

Rāgassa bhikkhave khayāya ime pañca dhammā bhāvetabbā' ti.|| ||

 


 

Sutta 382

Rāgassa Khayāya Suttaṃ 2

[382.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Rāgassa bhikkhave khayāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Anicca-saññā,||
anatta-saññā,||
maraṇa-saññā,||
āhāre paṭikkūla-saññā,||
sabba-loke anabhirata-saññā.|| ||

Rāgassa bhikkhave khayāya ime pañca dhammā bhāvetabbā' ti.|| ||

 


 

Sutta 383

Rāgassa Khayāya Suttaṃ 3

[383.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Rāgassa bhikkhave khayāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā.|| ||

Rāgassa bhikkhave khayāya ime pañca dhammā bhāvetabbā' ti.|| ||

 


 

Sutta 384

Rāgassa Khayāya Suttaṃ 4

[384.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Rāgassa bhikkhave khayāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Saddh'indriyaṃ,||
viriy'indriyaṃ,||
sat'indriyaṃ,||
samādh'indriyaṃ,||
paññ'indriyaṃ.|| ||

Rāgassa bhikkhave khayāya ime pañca dhammā bhāvetabbā' ti.|| ||

 


 

Sutta 385

Rāgassa Khayāya Suttaṃ 5

[385.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Rāgassa bhikkhave khayāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Saddhā-balaṃ,||
viriya-balaṃ,||
sati-balaṃ,||
samādhi-balaṃ,||
paññā-balaṃ.|| ||

Rāgassa bhikkhave khayāya ime pañca dhammā bhāvetabbā' ti.|| ||

 

§

 

Sutta 386

Rāgassa Vayāya Suttaṃ 1

[386.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Rāgassa bhikkhave vayāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Asubha-saññā,||
maraṇa-saññā,||
ādīnavasaññā,||
āhāre paṭikkūla-saññā,||
sabba-loke anabhirata-saññā.|| ||

Rāgassa bhikkhave vayāya ime pañca dhammā bhāvetabbā' ti.|| ||

 


 

Sutta 387

Rāgassa Vayāya Suttaṃ 2

[387.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Rāgassa bhikkhave vayāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Anicca-saññā,||
anatta-saññā,||
maraṇa-saññā,||
āhāre paṭikkūla-saññā,||
sabba-loke anabhirata-saññā.|| ||

Rāgassa bhikkhave vayāya ime pañca dhammā bhāvetabbā' ti.|| ||

 


 

Sutta 388

Rāgassa Vayāya Suttaṃ 3

[388.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Rāgassa bhikkhave vayāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā.|| ||

Rāgassa bhikkhave vayāya ime pañca dhammā bhāvetabbā' ti.|| ||

 


 

Sutta 389

Rāgassa Vayāya Suttaṃ 4

[389.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Rāgassa bhikkhave vayāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Saddh'indriyaṃ,||
viriy'indriyaṃ,||
sat'indriyaṃ,||
samādh'indriyaṃ,||
paññ'indriyaṃ.|| ||

Rāgassa bhikkhave vayāya ime pañca dhammā bhāvetabbā' ti.|| ||

 


 

Sutta 390

Rāgassa Vayāya Suttaṃ 5

[390.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Rāgassa bhikkhave vayāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Saddhā-balaṃ,||
viriya-balaṃ,||
sati-balaṃ,||
samādhi-balaṃ,||
paññā-balaṃ.|| ||

Rāgassa bhikkhave vayāya ime pañca dhammā bhāvetabbā' ti.|| ||

 

§

 

Sutta 391

Rāgassa Virāgāya Suttaṃ 1

[391.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Rāgassa bhikkhave virāgāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Asubha-saññā,||
maraṇa-saññā,||
ādīnavasaññā,||
āhāre paṭikkūla-saññā,||
sabba-loke anabhirata-saññā.|| ||

Rāgassa bhikkhave virāgāya ime pañca dhammā bhāvetabbā' ti.|| ||

 


 

Sutta 392

Rāgassa Virāgāya Suttaṃ 2

[392.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Rāgassa bhikkhave virāgāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Anicca-saññā,||
anatta-saññā,||
maraṇa-saññā,||
āhāre paṭikkūla-saññā,||
sabba-loke anabhirata-saññā.|| ||

Rāgassa bhikkhave virāgāya ime pañca dhammā bhāvetabbā' ti.|| ||

 


 

Sutta 393

Rāgassa Virāgāya Suttaṃ 3

[363.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Rāgassa bhikkhave virāgāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā.|| ||

Rāgassa bhikkhave virāgāya ime pañca dhammā bhāvetabbā' ti.|| ||

 


 

Sutta 394

Rāgassa Virāgāya Suttaṃ 4

[394.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Rāgassa bhikkhave virāgāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Saddh'indriyaṃ,||
viriy'indriyaṃ,||
sat'indriyaṃ,||
samādh'indriyaṃ,||
paññ'indriyaṃ.|| ||

Rāgassa bhikkhave virāgāya ime pañca dhammā bhāvetabbā' ti.|| ||

 


 

Sutta 395

Rāgassa Virāgāya Suttaṃ 5

[395.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Rāgassa bhikkhave virāgāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Saddhā-balaṃ,||
viriya-balaṃ,||
sati-balaṃ,||
samādhi-balaṃ,||
paññā-balaṃ.|| ||

Rāgassa bhikkhave virāgāya ime pañca dhammā bhāvetabbā' ti.|| ||

 

§

 

Sutta 396

Rāgassa Nirodhāya Suttaṃ 1

[396.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Rāgassa bhikkhave nirodhāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Asubha-saññā,||
maraṇa-saññā,||
ādīnavasaññā,||
āhāre paṭikkūla-saññā,||
sabba-loke anabhirata-saññā.|| ||

Rāgassa bhikkhave nirodhāya ime pañca dhammā bhāvetabbā' ti.|| ||

 


 

Sutta 397

Rāgassa Nirodhāya Suttaṃ 2

[397.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Rāgassa bhikkhave nirodhāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Anicca-saññā,||
anatta-saññā,||
maraṇa-saññā,||
āhāre paṭikkūla-saññā,||
sabba-loke anabhirata-saññā.|| ||

Rāgassa bhikkhave nirodhāya ime pañca dhammā bhāvetabbā' ti.|| ||

 


 

Sutta 398

Rāgassa Nirodhāya Suttaṃ 3

[398.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Rāgassa bhikkhave nirodhāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā.|| ||

Rāgassa bhikkhave nirodhāya ime pañca dhammā bhāvetabbā' ti.|| ||

 


 

Sutta 399

Rāgassa Nirodhāya Suttaṃ 4

[399.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Rāgassa bhikkhave nirodhāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Saddh'indriyaṃ,||
viriy'indriyaṃ,||
sat'indriyaṃ,||
samādh'indriyaṃ,||
paññ'indriyaṃ.|| ||

Rāgassa bhikkhave nirodhāya ime pañca dhammā bhāvetabbā' ti.|| ||

 


 

Sutta 400

Rāgassa Nirodhāya Suttaṃ 5

[400.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Rāgassa bhikkhave nirodhāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Saddhā-balaṃ,||
viriya-balaṃ,||
sati-balaṃ,||
samādhi-balaṃ,||
paññā-balaṃ.|| ||

Rāgassa bhikkhave nirodhāya ime pañca dhammā bhāvetabbā' ti.|| ||

 

§

 

Sutta 401

Rāgassa Cāgāya Suttaṃ 1

[401.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Rāgassa bhikkhave cāgāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Asubha-saññā,||
maraṇa-saññā,||
ādīnavasaññā,||
āhāre paṭikkūla-saññā,||
sabba-loke anabhirata-saññā.|| ||

Rāgassa bhikkhave cāgāya ime pañca dhammā bhāvetabbā' ti.|| ||

 


 

Sutta 402

Rāgassa Cāgāya Suttaṃ 2

[402.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Rāgassa bhikkhave cāgāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Anicca-saññā,||
anatta-saññā,||
maraṇa-saññā,||
āhāre paṭikkūla-saññā,||
sabba-loke anabhirata-saññā.|| ||

Rāgassa bhikkhave cāgāya ime pañca dhammā bhāvetabbā' ti.|| ||

 


 

Sutta 403

Rāgassa Cāgāya Suttaṃ 3

[403.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Rāgassa bhikkhave cāgāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā.|| ||

Rāgassa bhikkhave cāgāya ime pañca dhammā bhāvetabbā' ti.|| ||

 


 

Sutta 404

Rāgassa Cāgāya Suttaṃ 4

[404.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Rāgassa bhikkhave cāgāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Saddh'indriyaṃ,||
viriy'indriyaṃ,||
sat'indriyaṃ,||
samādh'indriyaṃ,||
paññ'indriyaṃ.|| ||

Rāgassa bhikkhave cāgāya ime pañca dhammā bhāvetabbā' ti.|| ||

 


 

Sutta 405

Rāgassa Cāgāya Suttaṃ 5

[405.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Rāgassa bhikkhave cāgāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Saddhā-balaṃ,||
viriya-balaṃ,||
sati-balaṃ,||
samādhi-balaṃ,||
paññā-balaṃ.|| ||

Rāgassa bhikkhave cāgāya ime pañca dhammā bhāvetabbā' ti.|| ||

 

§

 

Sutta 406

Rāgassa Paṭinissaggāya Suttaṃ 1

[406.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Rāgassa bhikkhave paṭinissaggāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Asubha-saññā,||
maraṇa-saññā,||
ādīnavasaññā,||
āhāre paṭikkūla-saññā,||
sabba-loke anabhirata-saññā.|| ||

Rāgassa bhikkhave paṭinissaggāya ime pañca dhammā bhāvetabbā' ti.|| ||

 


 

Sutta 407

Rāgassa Paṭinissaggāya Suttaṃ 2

[407.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Rāgassa bhikkhave paṭinissaggāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Anicca-saññā,||
anatta-saññā,||
maraṇa-saññā,||
āhāre paṭikkūla-saññā,||
sabba-loke anabhirata-saññā.|| ||

Rāgassa bhikkhave paṭinissaggāya ime pañca dhammā bhāvetabbā' ti.|| ||

 


 

Sutta 408

Rāgassa Paṭinissaggāya Suttaṃ 3

[408.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Rāgassa bhikkhave paṭinissaggāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā.|| ||

Rāgassa bhikkhave paṭinissaggāya ime pañca dhammā bhāvetabbā' ti.|| ||

 


 

Sutta 409

Rāgassa Paṭinissaggāya Suttaṃ 4

[409.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Rāgassa bhikkhave paṭinissaggāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Saddh'indriyaṃ,||
viriy'indriyaṃ,||
sat'indriyaṃ,||
samādh'indriyaṃ,||
paññ'indriyaṃ.|| ||

Rāgassa bhikkhave paṭinissaggāya ime pañca dhammā bhāvetabbā' ti.|| ||

 


 

Sutta 410

Rāgassa Paṭinissaggāya Suttaṃ 5

[410.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Rāgassa bhikkhave paṭinissaggāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Saddhā-balaṃ,||
viriya-balaṃ,||
sati-balaṃ,||
samādhi-balaṃ,||
paññā-balaṃ.|| ||

Rāgassa bhikkhave paṭinissaggāya ime pañca dhammā bhāvetabbā' ti.|| ||


Contact:
E-mail
Copyright Statement