Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara-Nikāya
Pañcaka-Nipāta
26. Upasampadā Vagga

Suttas 411-460

2. Dosa Peyyālaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[278]

Sutta 411

Dosassa Abhiññāya Suttaṃ 1

[411.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Dosassa bhikkhave abhiññāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Asubha-saññā,||
maraṇa-saññā,||
ādīnavasaññā,||
āhāre paṭikkūla-saññā,||
sabba-loke anabhirata-saññā.|| ||

Dosassa bhikkhave abhiññāya ime pañca dhammā bhāvetabbā' ti.|| ||

 


 

Sutta 412

Dosassa Abhiññāya Suttaṃ 2

[412.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Dosassa bhikkhave abhiññāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Anicca-saññā,||
anatta-saññā,||
maraṇa-saññā,||
āhāre paṭikkūla-saññā,||
sabba-loke anabhirata-saññā.|| ||

Dosassa bhikkhave abhiññāya ime pañca dhammā bhāvetabbā' ti.|| ||

 


 

Sutta 413

Dosassa Abhiññāya Suttaṃ 3

[413.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Dosassa bhikkhave abhiññāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā.|| ||

Dosassa bhikkhave abhiññāya ime pañca dhammā bhāvetabbā' ti.|| ||

 


 

Sutta 414

Dosassa Abhiññāya Suttaṃ 4

[414.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Dosassa bhikkhave abhiññāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Saddh'indriyaṃ,||
viriy'indriyaṃ,||
sat'indriyaṃ,||
samādh'indriyaṃ,||
paññ'indriyaṃ.|| ||

Dosassa bhikkhave abhiññāya ime pañca dhammā bhāvetabbā' ti.|| ||

 


 

Sutta 415

Dosassa Abhiññāya Suttaṃ 5

[415.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Dosassa bhikkhave abhiññāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Saddhā-balaṃ,||
viriya-balaṃ,||
sati-balaṃ,||
samādhi-balaṃ,||
paññā-balaṃ.|| ||

Dosassa bhikkhave abhiññāya ime pañca dhammā bhāvetabbā' ti.|| ||

 

§

 

Sutta 416

Dosassa Pariññāya Suttaṃ 1

[416.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Dosassa bhikkhave pariññāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Asubha-saññā,||
maraṇa-saññā,||
ādīnavasaññā,||
āhāre paṭikkūla-saññā,||
sabba-loke anabhirata-saññā.|| ||

Dosassa bhikkhave pariññāya ime pañca dhammā bhāvetabbā' ti.|| ||

 


 

Sutta 417

Dosassa Pariññāya Suttaṃ 2

[417.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Dosassa bhikkhave pariññāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Anicca-saññā,||
anatta-saññā,||
maraṇa-saññā,||
āhāre paṭikkūla-saññā,||
sabba-loke anabhirata-saññā.|| ||

Dosassa bhikkhave pariññāya ime pañca dhammā bhāvetabbā' ti.|| ||

 


 

Sutta 418

Dosassa Pariññāya Suttaṃ 3

[418.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Dosassa bhikkhave pariññāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā.|| ||

Dosassa bhikkhave pariññāya ime pañca dhammā bhāvetabbā' ti.|| ||

 


 

Sutta 419

Dosassa Pariññāya Suttaṃ 4

[419.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Dosassa bhikkhave pariññāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Saddh'indriyaṃ,||
viriy'indriyaṃ,||
sat'indriyaṃ,||
samādh'indriyaṃ,||
paññ'indriyaṃ.|| ||

Dosassa bhikkhave pariññāya ime pañca dhammā bhāvetabbā' ti.|| ||

 


 

Sutta 420

Dosassa Pariññāya Suttaṃ 5

[420.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Dosassa bhikkhave pariññāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Saddhā-balaṃ,||
viriya-balaṃ,||
sati-balaṃ,||
samādhi-balaṃ,||
paññā-balaṃ.|| ||

Dosassa bhikkhave pariññāya ime pañca dhammā bhāvetabbā' ti.|| ||

 

§

 

Sutta 421

Dosassa Parikkhayāya Suttaṃ 1

[421.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Dosassa bhikkhave pari-k-khayāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Asubha-saññā,||
maraṇa-saññā,||
ādīnavasaññā,||
āhāre paṭikkūla-saññā,||
sabba-loke anabhirata-saññā.|| ||

Dosassa bhikkhave pari-k-khayāya ime pañca dhammā bhāvetabbā' ti.|| ||

 


 

Sutta 422

Dosassa Parikkhayāya Suttaṃ 2

[422.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Dosassa bhikkhave pari-k-khayāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Anicca-saññā,||
anatta-saññā,||
maraṇa-saññā,||
āhāre paṭikkūla-saññā,||
sabba-loke anabhirata-saññā.|| ||

Dosassa bhikkhave pari-k-khayāya ime pañca dhammā bhāvetabbā' ti.|| ||

 


 

Sutta 423

Dosassa Parikkhayāya Suttaṃ 3

[423.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Dosassa bhikkhave pari-k-khayāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā.|| ||

Dosassa bhikkhave pari-k-khayāya ime pañca dhammā bhāvetabbā' ti.|| ||

 


 

Sutta 424

Dosassa Parikkhayāya Suttaṃ 4

[424.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Dosassa bhikkhave pari-k-khayāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Saddh'indriyaṃ,||
viriy'indriyaṃ,||
sat'indriyaṃ,||
samādh'indriyaṃ,||
paññ'indriyaṃ.|| ||

Dosassa bhikkhave pari-k-khayāya ime pañca dhammā bhāvetabbā' ti.|| ||

 


 

Sutta 425

Dosassa Parikkhayāya Suttaṃ 5

[425.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Dosassa bhikkhave pari-k-khayāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Saddhā-balaṃ,||
viriya-balaṃ,||
sati-balaṃ,||
samādhi-balaṃ,||
paññā-balaṃ.|| ||

Dosassa bhikkhave pari-k-khayāya ime pañca dhammā bhāvetabbā' ti.|| ||

 

§

 

Sutta 426

Dosassa Pahānāya Suttaṃ 1

[426.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Dosassa bhikkhave pahānāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Asubha-saññā,||
maraṇa-saññā,||
ādīnavasaññā,||
āhāre paṭikkūla-saññā,||
sabba-loke anabhirata-saññā.|| ||

Dosassa bhikkhave pahānāya ime pañca dhammā bhāvetabbā' ti.|| ||

 


 

Sutta 427

Dosassa Pahānāya Suttaṃ 2

[427.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Dosassa bhikkhave pahānāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Anicca-saññā,||
anatta-saññā,||
maraṇa-saññā,||
āhāre paṭikkūla-saññā,||
sabba-loke anabhirata-saññā.|| ||

Dosassa bhikkhave pahānāya ime pañca dhammā bhāvetabbā' ti.|| ||

 


 

Sutta 428

Dosassa Pahānāya Suttaṃ 3

[428.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Dosassa bhikkhave pahānāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā.|| ||

Dosassa bhikkhave pahānāya ime pañca dhammā bhāvetabbā' ti.|| ||

 


 

Sutta 429

Dosassa Pahānāya Suttaṃ 4

[429.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Dosassa bhikkhave pahānāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Saddh'indriyaṃ,||
viriy'indriyaṃ,||
sat'indriyaṃ,||
samādh'indriyaṃ,||
paññ'indriyaṃ.|| ||

Dosassa bhikkhave pahānāya ime pañca dhammā bhāvetabbā' ti.|| ||

 


 

Sutta 430

Dosassa Pahānāya Suttaṃ 5

[430.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Dosassa bhikkhave pahānāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Saddhā-balaṃ,||
viriya-balaṃ,||
sati-balaṃ,||
samādhi-balaṃ,||
paññā-balaṃ.|| ||

Dosassa bhikkhave pahānāya ime pañca dhammā bhāvetabbā' ti.|| ||

 

§

 

Sutta 431

Dosassa Khayāya Suttaṃ 1

[431.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Dosassa bhikkhave khayāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Asubha-saññā,||
maraṇa-saññā,||
ādīnavasaññā,||
āhāre paṭikkūla-saññā,||
sabba-loke anabhirata-saññā.|| ||

Dosassa bhikkhave khayāya ime pañca dhammā bhāvetabbā' ti.|| ||

 


 

Sutta 432

Dosassa Khayāya Suttaṃ 2

[432.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Dosassa bhikkhave khayāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Anicca-saññā,||
anatta-saññā,||
maraṇa-saññā,||
āhāre paṭikkūla-saññā,||
sabba-loke anabhirata-saññā.|| ||

Dosassa bhikkhave khayāya ime pañca dhammā bhāvetabbā' ti.|| ||

 


 

Sutta 433

Dosassa Khayāya Suttaṃ 3

[433.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Dosassa bhikkhave khayāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā.|| ||

Dosassa bhikkhave khayāya ime pañca dhammā bhāvetabbā' ti.|| ||

 


 

Sutta 434

Dosassa Khayāya Suttaṃ 4

[434.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Dosassa bhikkhave khayāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Saddh'indriyaṃ,||
viriy'indriyaṃ,||
sat'indriyaṃ,||
samādh'indriyaṃ,||
paññ'indriyaṃ.|| ||

Dosassa bhikkhave khayāya ime pañca dhammā bhāvetabbā' ti.|| ||

 


 

Sutta 435

Dosassa Khayāya Suttaṃ 5

[435.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Dosassa bhikkhave khayāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Saddhā-balaṃ,||
viriya-balaṃ,||
sati-balaṃ,||
samādhi-balaṃ,||
paññā-balaṃ.|| ||

Dosassa bhikkhave khayāya ime pañca dhammā bhāvetabbā' ti.|| ||

 

§

 

Sutta 436

Dosassa Vayāya Suttaṃ 1

[436.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Dosassa bhikkhave vayāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Asubha-saññā,||
maraṇa-saññā,||
ādīnavasaññā,||
āhāre paṭikkūla-saññā,||
sabba-loke anabhirata-saññā.|| ||

Dosassa bhikkhave vayāya ime pañca dhammā bhāvetabbā' ti.|| ||

 


 

Sutta 437

Dosassa Vayāya Suttaṃ 2

[437.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Dosassa bhikkhave vayāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Anicca-saññā,||
anatta-saññā,||
maraṇa-saññā,||
āhāre paṭikkūla-saññā,||
sabba-loke anabhirata-saññā.|| ||

Dosassa bhikkhave vayāya ime pañca dhammā bhāvetabbā' ti.|| ||

 


 

Sutta 438

Dosassa Vayāya Suttaṃ 3

[438.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Dosassa bhikkhave vayāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā.|| ||

Dosassa bhikkhave vayāya ime pañca dhammā bhāvetabbā' ti.|| ||

 


 

Sutta 439

Dosassa Vayāya Suttaṃ 4

[439.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Dosassa bhikkhave vayāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Saddh'indriyaṃ,||
viriy'indriyaṃ,||
sat'indriyaṃ,||
samādh'indriyaṃ,||
paññ'indriyaṃ.|| ||

Dosassa bhikkhave vayāya ime pañca dhammā bhāvetabbā' ti.|| ||

 


 

Sutta 440

Dosassa Vayāya Suttaṃ 5

[440.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Dosassa bhikkhave vayāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Saddhā-balaṃ,||
viriya-balaṃ,||
sati-balaṃ,||
samādhi-balaṃ,||
paññā-balaṃ.|| ||

Dosassa bhikkhave vayāya ime pañca dhammā bhāvetabbā' ti.|| ||

 

§

 

Sutta 441

Dosassa Virāgāya Suttaṃ 1

[441.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Dosassa bhikkhave virāgāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Asubha-saññā,||
maraṇa-saññā,||
ādīnavasaññā,||
āhāre paṭikkūla-saññā,||
sabba-loke anabhirata-saññā.|| ||

Dosassa bhikkhave virāgāya ime pañca dhammā bhāvetabbā' ti.|| ||

 


 

Sutta 442

Dosassa Virāgāya Suttaṃ 2

[442.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Dosassa bhikkhave virāgāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Anicca-saññā,||
anatta-saññā,||
maraṇa-saññā,||
āhāre paṭikkūla-saññā,||
sabba-loke anabhirata-saññā.|| ||

Dosassa bhikkhave virāgāya ime pañca dhammā bhāvetabbā' ti.|| ||

 


 

Sutta 443

Dosassa Virāgāya Suttaṃ 3

[443.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Dosassa bhikkhave virāgāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā.|| ||

Dosassa bhikkhave virāgāya ime pañca dhammā bhāvetabbā' ti.|| ||

 


 

Sutta 444

Dosassa Virāgāya Suttaṃ 4

[444.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Dosassa bhikkhave virāgāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Saddh'indriyaṃ,||
viriy'indriyaṃ,||
sat'indriyaṃ,||
samādh'indriyaṃ,||
paññ'indriyaṃ.|| ||

Dosassa bhikkhave virāgāya ime pañca dhammā bhāvetabbā' ti.|| ||

 


 

Sutta 445

Dosassa Virāgāya Suttaṃ 5

[445.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Dosassa bhikkhave virāgāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Saddhā-balaṃ,||
viriya-balaṃ,||
sati-balaṃ,||
samādhi-balaṃ,||
paññā-balaṃ.|| ||

Dosassa bhikkhave virāgāya ime pañca dhammā bhāvetabbā' ti.|| ||

 

§

 

Sutta 446

Dosassa Nirodhāya Suttaṃ 1

[446.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Dosassa bhikkhave nirodhāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Asubha-saññā,||
maraṇa-saññā,||
ādīnavasaññā,||
āhāre paṭikkūla-saññā,||
sabba-loke anabhirata-saññā.|| ||

Dosassa bhikkhave nirodhāya ime pañca dhammā bhāvetabbā' ti.|| ||

 


 

Sutta 447

Dosassa Nirodhāya Suttaṃ 2

[447.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Dosassa bhikkhave nirodhāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Anicca-saññā,||
anatta-saññā,||
maraṇa-saññā,||
āhāre paṭikkūla-saññā,||
sabba-loke anabhirata-saññā.|| ||

Dosassa bhikkhave nirodhāya ime pañca dhammā bhāvetabbā' ti.|| ||

 


 

Sutta 448

Dosassa Nirodhāya Suttaṃ 3

[448.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Dosassa bhikkhave nirodhāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā.|| ||

Dosassa bhikkhave nirodhāya ime pañca dhammā bhāvetabbā' ti.|| ||

 


 

Sutta 449

Dosassa Nirodhāya Suttaṃ 4

[449.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Dosassa bhikkhave nirodhāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Saddh'indriyaṃ,||
viriy'indriyaṃ,||
sat'indriyaṃ,||
samādh'indriyaṃ,||
paññ'indriyaṃ.|| ||

Dosassa bhikkhave nirodhāya ime pañca dhammā bhāvetabbā' ti.|| ||

 


 

Sutta 450

Dosassa Nirodhāya Suttaṃ 5

[450.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Dosassa bhikkhave nirodhāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Saddhā-balaṃ,||
viriya-balaṃ,||
sati-balaṃ,||
samādhi-balaṃ,||
paññā-balaṃ.|| ||

Dosassa bhikkhave nirodhāya ime pañca dhammā bhāvetabbā' ti.|| ||

 

§

 

Sutta 451

Dosassa Cāgāya Suttaṃ 1

[451.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Dosassa bhikkhave cāgāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Asubha-saññā,||
maraṇa-saññā,||
ādīnavasaññā,||
āhāre paṭikkūla-saññā,||
sabba-loke anabhirata-saññā.|| ||

Dosassa bhikkhave cāgāya ime pañca dhammā bhāvetabbā' ti.|| ||

 


 

Sutta 452

Dosassa Cāgāya Suttaṃ 2

[452.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Dosassa bhikkhave cāgāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Anicca-saññā,||
anatta-saññā,||
maraṇa-saññā,||
āhāre paṭikkūla-saññā,||
sabba-loke anabhirata-saññā.|| ||

Dosassa bhikkhave cāgāya ime pañca dhammā bhāvetabbā' ti.|| ||

 


 

Sutta 453

Dosassa Cāgāya Suttaṃ 3

[453.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Dosassa bhikkhave cāgāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā.|| ||

Dosassa bhikkhave cāgāya ime pañca dhammā bhāvetabbā' ti.|| ||

 


 

Sutta 454

Dosassa Cāgāya Suttaṃ 4

[454.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Dosassa bhikkhave cāgāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Saddh'indriyaṃ,||
viriy'indriyaṃ,||
sat'indriyaṃ,||
samādh'indriyaṃ,||
paññ'indriyaṃ.|| ||

Dosassa bhikkhave cāgāya ime pañca dhammā bhāvetabbā' ti.|| ||

 


 

Sutta 455

Dosassa Cāgāya Suttaṃ 5

[455.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Dosassa bhikkhave cāgāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Saddhā-balaṃ,||
viriya-balaṃ,||
sati-balaṃ,||
samādhi-balaṃ,||
paññā-balaṃ.|| ||

Dosassa bhikkhave cāgāya ime pañca dhammā bhāvetabbā' ti.|| ||

 

§

 

Sutta 456

Dosassa Paṭinissaggāya Suttaṃ 1

[456.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Dosassa bhikkhave paṭinissaggāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Asubha-saññā,||
maraṇa-saññā,||
ādīnavasaññā,||
āhāre paṭikkūla-saññā,||
sabba-loke anabhirata-saññā.|| ||

Dosassa bhikkhave paṭinissaggāya ime pañca dhammā bhāvetabbā' ti.|| ||

 


 

Sutta 457

Dosassa Paṭinissaggāya Suttaṃ 2

[457.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Dosassa bhikkhave paṭinissaggāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Anicca-saññā,||
anatta-saññā,||
maraṇa-saññā,||
āhāre paṭikkūla-saññā,||
sabba-loke anabhirata-saññā.|| ||

Dosassa bhikkhave paṭinissaggāya ime pañca dhammā bhāvetabbā' ti.|| ||

 


 

Sutta 458

Dosassa Paṭinissaggāya Suttaṃ 3

[458.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Dosassa bhikkhave paṭinissaggāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā.|| ||

Dosassa bhikkhave paṭinissaggāya ime pañca dhammā bhāvetabbā' ti.|| ||

 


 

Sutta 459

Dosassa Paṭinissaggāya Suttaṃ 4

[459.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Dosassa bhikkhave paṭinissaggāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Saddh'indriyaṃ,||
viriy'indriyaṃ,||
sat'indriyaṃ,||
samādh'indriyaṃ,||
paññ'indriyaṃ.|| ||

Dosassa bhikkhave paṭinissaggāya ime pañca dhammā bhāvetabbā' ti.|| ||

 


 

Sutta 460

Dosassa Paṭinissaggāya Suttaṃ 5

[460.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Dosassa bhikkhave paṭinissaggāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Saddhā-balaṃ,||
viriya-balaṃ,||
sati-balaṃ,||
samādhi-balaṃ,||
paññā-balaṃ.|| ||

Dosassa bhikkhave paṭinissaggāya ime pañca dhammā bhāvetabbā' ti.|| ||


Contact:
E-mail
Copyright Statement