Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Chakka-Nipāta
II: Sārāṇīya-Vagga

Sutta 12

Dutiya Sārāṇīya Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[289]

[1][pts][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Cha yime bhikkhave dhammā sārāṇīyā||
piya-karaṇā||
garu-karaṇā||
saṅgahāya||
avivādāya sāmaggiyā||
ekī-bhāvāya saṃvaṭṭanti.|| ||

Katame cha?|| ||

2. Idha, bhikkhave, bhikkhuno mettaṃ kāya-kammaṃ pacc'upatthikaṃ hoti sabrahma-cārīsu āvi c'eva raho ca:|| ||

Ayam pi dhammo sārāṇīyo piya-karaṇo garu-karaṇo saṅgahāya avivādāya sāmaggiyā ekī-bhāvāya saṃvaṭṭati.|| ||

3. Puna ca paraṃ bhikkhave bhikkhūno mettaṃ vacī-kammaṃ pacc'upatthikaṃ hoti sabrahma-cārīsu āvi c'eva raho ca:|| ||

Ayam pi dhammo sārāṇīyo piya-karaṇo garu-karaṇo saṅgahāya avivādāya sāmaggiyā ekī-bhāvāya saṃvaṭṭati.|| ||

4. Puna ca paraṃ bhikkhave bhikkhuno mettaṃ mano-kammaṃ pacc'upatthikaṃ hoti sabrahma-cārīsu āvi c'eva raho ca:|| ||

Ayam pi dhammo sārāṇīyo piya-karaṇo garu-karaṇo saṅgahāya avivādāya sāmaggiyā ekī-bhāvāya saṃvaṭṭati.|| ||

5. Puna ca paraṃ bhikkhave bhikkhu ye te lābhā dhammikā dhamma-laddhā antamaso patta-pariyāpanna-mattam pi,||
tathā-rūpehi lābhehi appaṭi-vibhatta-bhogī hoti,||
[290] sīlavantehi sabrahma-cārīhi sā-dhāraṇa-bhogī.|| ||

Ayam pi dhammo sārāṇīyo piya-karaṇo garu-karaṇo saṅgahāya avivādāya sāmaggiyā ekī-bhāvāya saṃvaṭṭati.|| ||

6. Puna ca paraṃ bhikkhave bhikkhu yāni tānī sīlāni akhaṇḍāni acchiddāni asa-balāni akammā-sāni bhūji-s-sāni viññuppa-satthāni aparām-aṭṭhāni samādhi-saṃvaṭṭanikāni,||
tathā-rūpehi sīlehi sīla-sāmañña-gato viharati sabrahma-cārīhi āvi c'eva raho ca:|| ||

Ayam pi dhammo sārāṇīyo piya-karaṇo garu-karaṇo saṅgahāya avivādāya sāmaggiyā ekī-bhāvāya saṃvaṭṭati.|| ||

7. Puna ca paraṃ bhikkhave bhikkhu yā'yaṃ diṭṭhi ariyā nīyyāṇikā nīyāti takkarassa sammā-dukkha-k-khayāya,||
tathā-rūpāya diṭṭhiyā diṭṭhi-sāmañña-gato viharati sabrahma-cārīsu āvi c'eva raho ca:|| ||

Ayam pi dhammo sārāṇīyo piya-karaṇo garu-karaṇo saṅgahāya avivādāya sāmaggiyā ekī-bhāvāya saṃvaṭṭati.|| ||

Ime kho bhikkhave cha dhammā sārāṇiyā piya-karaṇā garu-karaṇā saṅgahāya avivādāya sāmaggiyā ekī-bhāvāya saṃvaṭṭantī ti.|| ||

 


Contact:
E-mail
Copyright Statement