Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Chakka Nipāta
IV. Devatā Vagga

Sutta 36

Vivāda-Mūla Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[334]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Cha yimāni bhikkhave vivāda-mūlāni.|| ||

Katamāni cha?|| ||

3. Idha, bhikkhave, bhikkhu kodhano hoti upanāhī.|| ||

Yo so bhikkhave bhikkhu kodhano hoti upanāhī,||
so Satthari pi agāravo viharati appatisso,||
dhamme pi agāravo viharati appatisso,||
saṅghe pi agāravo viharati appatisso,||
sikkhāya pi na paripūra-kārī, hoti.|| ||

Yo so bhikkhave bhikkhu Satthari agāravo viharati appatisso,||
dhamme agāravo viharati appatisso,||
saṅghe agāravo viharati appatisso,||
sikkhāya na paripūra-kārī,||
so saṅghe vivādaṃ janeti,||
so hoti vivādo bahu-jan'āhitāya,||
bahu-jan'āsukhāya,||
bahuno janassa anatthāya,||
ahitāya,||
dukkhāya deva-manussānaṃ.|| ||

Eva-rūpaṃ ce tumhe bhikkhave vivāda-mūlaṃ ajjhattaṃ vā bahiddhā vā samanupasseyyātha,||
tatra tumhe bhikkhave tass'eva pāpakassa vivāda-mūlassa pahānāya vāyameyyātha.|| ||

Eva-rūpaṃ ce tumhe bhikkhave vivāda-mūlaṃ ajjhattaṃ vā bahiddhā vā na samanupasseyyatha,||
tatra tumhe bhikkhave tass'eva pāpakassa vivāda-mūlassa āyatiṃ anavassa- [335] vāya paṭipajjeyyātha.|| ||

Evam etassa pāpakassa vivāda-mūlassa pahānaṃ hoti.|| ||

Evam etassa pāpakassa vivāda-mūlassa āyatiṃ anavassavo hoti.|| ||

4. Puna ca paraṃ bhikkhave bhikkhū makkhī hoti palāsī.|| ||

Yo so bhikkhave bhikkhu makkhī hoti palāsī,||
so Satthari pi agāravo viharati appatisso,||
dhamme pi agāravo viharati appatisso,||
saṅghe pi agāravo viharati appatisso,||
sikkhāya pi na paripūra-kārī, hoti.|| ||

Yo so bhikkhave bhikkhu Satthari agāravo viharati appatisso,||
dhamme agāravo viharati appatisso,||
saṅghe agāravo viharati appatisso,||
sikkhāya na paripūra-kārī,||
so saṅghe vivādaṃ janeti,||
so hoti vivādo bahu-jan'āhitāya bahu-jan'āsukhāya bahuno janassa anatthāya ahitāya dukkhāya deva-manussānaṃ.|| ||

Eva-rūpaṃ ce tumhe bhikkhave vivāda-mūlaṃ ajjhattaṃ vā bahiddhā vā samanupasseyyātha,||
tatra tumhe bhikkhave tass'eva pāpakassa vivāda-mūlassa pahānāya vāyameyyātha.|| ||

Eva-rūpaṃ ce tumhe bhikkhave vivāda-mūlaṃ ajjhattaṃ vā bahiddhā vā na samanupasseyyatha,||
tatra tumhe bhikkhave tass'eva pāpakassa vivāda-mūlassa āyatiṃ anavassavāya paṭipajjeyyātha.|| ||

Evam etassa pāpakassa vivāda-mūlassa pahānaṃ hoti.|| ||

Evam etassa pāpakassa vivāda-mūlassa āyatiṃ anavassavo hoti.|| ||

5. Puna caparaṃ bhikkhave bhikkhū issukī hoti maccharī.|| ||

Yo so bhikkhave bhikkhu issukī hoti maccharī,||
so Satthari pi agāravo viharati appatisso,||
dhamme pi agāravo viharati appatisso,||
saṅghe pi agāravo viharati appatisso,||
sikkhāya pi na paripūra-kārī, hoti.|| ||

Yo so bhikkhave bhikkhu Satthari agāravo viharati appatisso,||
dhamme agāravo viharati appatisso,||
saṅghe agāravo viharati appatisso,||
sikkhāya na paripūra-kārī,||
so saṅghe vivādaṃ janeti,||
so hoti vivādo bahu-jan'āhitāya bahu-jan'āsukhāya bahuno janassa anatthāya ahitāya dukkhāya deva-manussānaṃ.|| ||

Eva-rūpaṃ ce tumhe bhikkhave vivāda-mūlaṃ ajjhattaṃ vā bahiddhā vā samanupasseyyātha,||
tatra tumhe bhikkhave tass'eva pāpakassa vivāda-mūlassa pahānāya vāyameyyātha.|| ||

Eva-rūpaṃ ce tumhe bhikkhave vivāda-mūlaṃ ajjhattaṃ vā bahiddhā vā na samanupasseyyatha,||
tatra tumhe bhikkhave tass'eva pāpakassa vivāda-mūlassa āyatiṃ anavassavāya paṭipajjeyyātha.|| ||

Evam etassa pāpakassa vivāda-mūlassa pahānaṃ hoti.|| ||

Evam etassa pāpakassa vivāda-mūlassa āyatiṃ anavassavo hoti.|| ||

6. Puna ca paraṃ bhikkhave bhikkhū saṭho hoti māyāvī.|| ||

Yo so bhikkhave bhikkhu saṭho hoti māyāvī,||
so Satthari pi agāravo viharati appatisso,||
dhamme pi agāravo viharati appatisso,||
saṅghe pi agāravo viharati appatisso,||
sikkhāya pi na paripūra-kārī, hoti.|| ||

Yo so bhikkhave bhikkhu Satthari agāravo viharati appatisso,||
dhamme agāravo viharati appatisso,||
saṅghe agāravo viharati appatisso,||
sikkhāya na paripūra-kārī,||
so saṅghe vivādaṃ janeti,||
so hoti vivādo bahu-jan'āhitāya bahu-jan'āsukhāya bahuno janassa anatthāya ahitāya dukkhāya deva-manussānaṃ.|| ||

Eva-rūpaṃ ce tumhe bhikkhave vivāda-mūlaṃ ajjhattaṃ vā bahiddhā vā samanupasseyyātha,||
tatra tumhe bhikkhave tass'eva pāpakassa vivāda-mūlassa pahānāya vāyameyyātha.|| ||

Eva-rūpaṃ ce tumhe bhikkhave vivāda-mūlaṃ ajjhattaṃ vā bahiddhā vā na samanupasseyyatha,||
tatra tumhe bhikkhave tass'eva pāpakassa vivāda-mūlassa āyatiṃ anavassavāya paṭipajjeyyātha.|| ||

Evam etassa pāpakassa vivāda-mūlassa pahānaṃ hoti.|| ||

Evam etassa pāpakassa vivāda-mūlassa āyatiṃ anavassavo hoti.|| ||

7. Puna ca paraṃ bhikkhave bhikkhū pāpiccho hoti micchā-diṭṭhī.|| ||

Yo so bhikkhave bhikkhu pāpiccho hoti micchā-diṭṭhī,||
so Satthari pi agāravo viharati appatisso,||
dhamme pi agāravo viharati appatisso,||
saṅghe pi agāravo viharati appatisso,||
sikkhāya pi na paripūra-kārī, hoti.|| ||

Yo so bhikkhave bhikkhu Satthari agāravo viharati appatisso,||
dhamme agāravo viharati appatisso,||
saṅghe agāravo viharati appatisso,||
sikkhāya na paripūra-kārī,||
so saṅghe vivādaṃ janeti,||
so hoti vivādo bahu-jan'āhitāya bahu-jan'āsukhāya bahuno janassa anatthāya ahitāya dukkhāya deva-manussānaṃ.|| ||

Eva-rūpaṃ ce tumhe bhikkhave vivāda-mūlaṃ ajjhattaṃ vā bahiddhā vā samanupasseyyātha,||
tatra tumhe bhikkhave tass'eva pāpakassa vivāda-mūlassa pahānāya vāyameyyātha.|| ||

Eva-rūpaṃ ce tumhe bhikkhave vivāda-mūlaṃ ajjhattaṃ vā bahiddhā vā na samanupasseyyatha,||
tatra tumhe bhikkhave tass'eva pāpakassa vivāda-mūlassa āyatiṃ anavassavāya paṭipajjeyyātha.|| ||

Evam etassa pāpakassa vivāda-mūlassa pahānaṃ hoti.|| ||

Evam etassa pāpakassa vivāda-mūlassa āyatiṃ anavassavo hoti.|| ||

8. Puna ca paraṃ bhikkhave bhikkhū sandiṭṭhīparāmāsī hoti ādhānagāhī du-p-paṭi-nissaggī.|| ||

Yo so bhikkhave bhikkhu sandiṭṭhīparāmāsī hoti ādhānagāhī du-p-paṭi-nissaggī,||
so Satthari pi agāravo viharati appatisso,||
dhamme pi agāravo viharati appatisso,||
saṅghe pi agāravo viharati appatisso,||
sikkhāya pi na paripūra-kārī, hoti.|| ||

Yo so bhikkhave bhikkhu Satthari agāravo viharati appatisso,||
dhamme agāravo viharati appatisso,||
saṅghe agāravo viharati appatisso,||
sikkhāya na paripūra-kārī,||
so saṅghe vivādaṃ janeti,||
so hoti vivādo bahu-jan'āhitāya bahu-jan'āsukhāya bahuno janassa anatthāya ahitāya dukkhāya deva-manussānaṃ.|| ||

Eva-rūpaṃ ce tumhe bhikkhave vivāda-mūlaṃ ajjhattaṃ vā bahiddhā vā samanupasseyyātha,||
tatra tumhe bhikkhave tass'eva pāpakassa vivāda-mūlassa pahānāya vāyameyyātha.|| ||

Eva-rūpaṃ ce tumhe bhikkhave vivāda-mūlaṃ ajjhattaṃ vā bahiddhā vā na samanupasseyyatha,||
tatra tumhe bhikkhave tass'eva pāpakassa vivāda-mūlassa āyatiṃ anavassavāya paṭipajjeyyātha.|| ||

Evam etassa pāpakassa vivāda-mūlassa pahānaṃ hoti.|| ||

Evam etassa pāpakassa vivāda-mūlassa āyatiṃ anavassavo hoti.|| ||

Imāni kho bhikkhave cha vivāda-mūlānī'ti.|| ||

 


Contact:
E-mail
Copyright Statement