Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Chakka Nipāta
VII. Devatā Vagga

Sutta 71

Sakkhibhabba Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[426]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Chahi bhikkhave dhammehi samannāgato bhikkhu abhabbo, tatra tatr'eva sakkhi-bhabbataṃ pāpuṇītuṃ sati sati āyatane.|| ||

Katamehi chahi?|| ||

[427] Idha, bhikkhave, bhikkhu|| ||

"ime hāna-bhāgiyā dhammāti yathā-bhūtaṃ na-p-pajānāti,|| ||

ime ṭhiti-bhāgiyā dhammāti yathā-bhūtaṃ na-p-pajānāti,|| ||

ime visesa-bhāgiyā dhammāti yathā-bhūtaṃ na-p-pajānāti,|| ||

ime nibbedha-bhāgiyā dhammāti yathā-bhūtaṃ na-p-pajānāti"|| ||

asakkaccakāri ca hoti asappāyakārī ca.|| ||

Imehi kho bhikkhave chahi dhammehi samannāgato bhikkhu abhabbo tatra tatr'eva sakkhībhabbataṃ pāpuṇītuṃ sati sati āyatane.|| ||

 

§

 

Chahi bhikkhave dhammehi samannāgato bhikkhu bhabbo tatra tatr'eva sakkhi-bhabbataṃ pāpuṇītuṃ sati sati āyatane.|| ||

Katamehi chahi?|| ||

Idha, bhikkhave, bhikkhu|| ||

ime hāna-bhāgiyā dhammāti yathā-bhūtaṃ pajānāti,|| ||

ime ṭhiti-bhāgiyā dhammāti yathā-bhūtaṃ pajānāti,|| ||

ime visesa-bhāgiyā dhammāti yathā-bhūtaṃ pajānāti,|| ||

ime nibbedha-bhāgiyā dhammāti yathā-bhūtaṃ pajānāti",|| ||

sakkaccakārī ca hoti sappāyakārī ca.|| ||

Imehi kho bhikkhave chabhi dhammehi samannāgato bhikkhū bhabbo tatra tatr'eva sakkhi-bhabbataṃ pāpuṇītuṃ sati sati āyataneti.|| ||

 


Contact:
E-mail
Copyright Statement