Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Chakka Nipāta
VII. Devatā Vagga

Sutta 74

Dutiya Paṭhama Jhāna Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[428]

[1][pts][olds][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Cha bhikkhave dhamme a-p-pahāya abhabbo paṭhamaṃ-jhānaṃ upasampajja viharituṃ.|| ||

Katame cha?|| ||

Kāma-vitakkaṃ,||
vyāpāda-vitakkaṃ,||
vihiṃsā-vitakkaṃ,||
kāma-saññaṃ||
vyāpāda-saññaṃ,||
vihiṃsā-saññaṃ.|| ||

Ime kho bhikkhave cha dhamme a-p-pahāya abhabbo paṭhamaṃ-jhānaṃ upasampajja viharituṃ.|| ||

 


 

Cha bhikkhave dhamme pahāya bhabbo paṭhamaṃ-jhānaṃ upasampajja viharituṃ.|| ||

Katame cha?|| ||

Kāma-vitakkaṃ,||
vyāpāda-vitakkaṃ,||
vihiṃsā-vitakkaṃ,||
kāma-saññaṃ||
vyāpāda-saññaṃ,||
vihiṃsā-saññaṃ.|| ||

Ime kho bhikkhave cha dhamme pahāya bhabbo paṭhamaṃ-jhānaṃ upasampajja viharitun ti.|| ||

 


Contact:
E-mail
Copyright Statement