Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Chakka Nipāta
IX. Sīti Vagga

Sutta 85

Sīti-Bhāva Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[435]

[1][pts][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Chahi bhikkhave dhammehi samannāgato bhikkhū abhabbo anuttaraṃ sīti-bhāvaṃ sacchi-kātuṃ.|| ||

Katame chahi?|| ||

3. Idha, bhikkhave, bhikkhū yasmiṃ samaye cittaṃ niggahetabbaṃ,||
tasmiṃ samaye cittaṃ na niggaṇhāti,||
yasmiṃ samaye cittaṃ paggahetabbaṃ,||
tasmiṃ samaye cittaṃ na paggaṇhāti,||
yasmiṃ samaye cittaṃ sampahaṃ-sitabbaṃ,||
tasmiṃ samaye cittaṃ na sampahaṃsati,||
yasmiṃ samaye cittaṃ ajjh'upekkhitabbaṃ,||
tasmiṃ samaye cittaṃ na ajjh'upekkhati.|| ||

Hīn-ā-dhimuttiko ca hoti;||
sakkāyādhirato ca.|| ||

Imehi kho bhikkhave chahi dhammehi samannāgato bhikkhū abhabbo anuttaraṃ sīti-bhāvaṃ sacchi-kātuṃ.|| ||

 

§

 

Chahi bhikkhave dhammehi samannāgato bhikkhū bhabbo anuttaraṃ sīti-bhāvaṃ sacchi-kātuṃ.|| ||

Katamehi chahi?|| ||

Idha, bhikkhave, bhikkhū yasmiṃ samaye cittaṃ niggahetabbaṃ,||
tasmiṃ samaye cittaṃ na niggaṇhāti.|| ||

Yasmiṃ samaye cittaṃ paggahetabbaṃ,||
tasmiṃ samaye cittaṃ na paggaṇhāti,||
yasmiṃ samaye cittaṃ sampahaṃ-sitabbaṃ,||
tasmiṃ samaye cittaṃ na sampahaṃsati,||
yasmiṃ samaye cittaṃ ajjh'upekkhitabbaṃ,||
tasmiṃ samaye cittaṃ na ajjh'upekkhati.|| ||

Paṇīt-ā-dhimuttiko ca hoti Nibbān-ā-dhirato ca.|| ||

Imehi kho bhikkhave chahi dhammehi samannāgato bhikkhu bhabbo anuttaraṃ sīti-bhāvaṃ sacchi-kātunti.|| ||

 


Contact:
E-mail
Copyright Statement