Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Chakka Nipāta
IX. Sīti Vagga

Sutta 95

Catuttha Abhabba-ṭ-Ṭhāna Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[440]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Cha yimānī bhikkhave abhabba-ṭ-ṭhānāni.|| ||

Katamāni cha?|| ||

Abhabbo diṭṭhi-sampanno puggalo||
sayaṃ-kataṃ sukha-dukkhaṃ paccāgantuṃ;||
abhabbo diṭṭhi-sampanno puggalo||
paraṃ-kataṃ sukha-dukkhaṃ paccāgantuṃ;||
abhabbo diṭṭhi-sampanno puggalo||
sayaṃ-katañ ca paraṃ-katañ ca sukha-dukkhaṃ paccāgantu;||
abhabbo diṭṭhi-sampanno puggalo||
asayaṃ-kāraṃ adhicca-samuppannaṃ sukha-dukkhaṃ paccāgantuṃ;||
abhabbo diṭṭhi-sampanno puggalo||
aparaṅ-kāraṃ adhicca-samūppannaṃ sukha-dukkhaṃ paccāgantu;||
abhabbo diṭṭhi-sampanno puggalo||
asayaṃ-kārañ ca aparaṅ-kārañ ca adhicca-samumpannaṃ sukha-dukkhaṃ paccāgantuṃ.|| ||

Taṃ kissa hetu?|| ||

Tathā hi'ssa bhikkhave diṭṭhi-sampannassa puggalassa hetu ca su-diṭṭho.||
hetu-samuppannā ca dhammā.|| ||

Imānī kho bhikkhave cha abhabba-ṭ-ṭhānānī" ti.|| ||

 


Contact:
E-mail
Copyright Statement