Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Chakka Nipāta
X. Ānisaṃsa Vagga

Sutta 96

Pātu-Bhāva Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[441]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Channaṃ bhikkhave pātu-bhāvo dullabho lokasmiṃ.|| ||

Katamesaṃ channaṃ?|| ||

Tathāgatassa arahato Sammā Sambuddhassa pātu-bhāvo dullabho lokasmiṃ,|| ||

Tathāgata-p-paveditassa Dhamma-Vinayassa desetā puggalo dullabho lokasmiṃ,|| ||

ariy'āyatane paccā-jāti dullabhā lokasmiṃ,|| ||

indriyānaṃ avekallatā dullabhā lokasmiṃ,|| ||

ajaḷatā anela-mūgatā dullabhā lokasmiṃ,|| ||

kusala-dhamma-c-chando dullabho lokasmiṃ.|| ||

Imesaṃ kho bhikkhave channaṃ pātu-bhāvo dullabho lokasmin" ti.|| ||

 


Contact:
E-mail
Copyright Statement