Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Chakka Nipāta
X. Ānisaṃsa Vagga

Sutta 105

Bhava Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[444]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Tayo me bhikkhave bhavā pahātabbā,||
tīsu sikkhāsu sikkhitabbaṃ.|| ||

Katame tayo bhavā pahātabbā?|| ||

Kāma-bhavo,||
rūpa-bhavo,||
arūpa-bhavo.|| ||

Ime tayo bhavā pahātabbā.|| ||

 

§

 

Katamāsu tīsu sikkhāsu sikkhitabbaṃ?|| ||

Adhisīla-sikkhāya,||
adhicitta-sikkhāya,||
adhipaññā-sikkhāya.|| ||

Imāsu tisu sikkhāsu sikkhitabbaṃ.|| ||

 

§

 

Yato ca kho bhikkhave bhikkhuno||
ime tayo bhavā pahīnā honti,||
imāsu ca tīsu sikkhāsu sikkhita-sikkho hoti:||
ayaṃ vuccati bhikkhave bhikkhū acchecchi taṇhaṃ,||
vāvattayī saṃyojanaṃ,||
sammā mān-ā-bhisamayā||
antam akāsi dukkhassā" ti.|| ||

 


Contact:
E-mail
Copyright Statement