Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Chakka Nipāta
XII. Vaggāsaṅgabitā Suttanta (Sāmañña Vaggo)
Chakkanipāte Rāgādipeyyāla Sūttāni

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[452]

Sutta 155

[155.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Rāgassa bhikkhave pariññāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Dassan'ānuttariyaṃ,||
savan'ānuttariyaṃ,||
lābh'ānuttariyaṃ,||
sikkh'ānuttariyaṃ,||
pāricariy'ānuttariyaṃ,||
anussat'ānuttariyaṃ.|| ||

Rāgassa bhikkhave pariññāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 156

[156.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Rāgassa bhikkhave pariññāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||

Rāgassa bhikkhave pariññāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 157

[157.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Rāgassa bhikkhave pariññāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||

Rāgassa bhikkhave pariññāya ime cha dhammā bhāvetabbā" ti.|| ||

 

§

 

Sutta 158

[158.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Rāgassa bhikkhave pari-k-khayāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Dassan'ānuttariyaṃ,||
savan'ānuttariyaṃ,||
lābh'ānuttariyaṃ,||
sikkh'ānuttariyaṃ,||
pāricariy'ānuttariyaṃ,||
anussat'ānuttariyaṃ.|| ||

Rāgassa bhikkhave pari-k-khayāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 159

[159.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Rāgassa bhikkhave pari-k-khayāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||

Rāgassa bhikkhave pari-k-khayāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 160

[160.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Rāgassa bhikkhave pari-k-khayāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||

Rāgassa bhikkhave pari-k-khayāya ime cha dhammā bhāvetabbā" ti.|| ||

 

§

 

Sutta 161

[161.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Rāgassa bhikkhave pahānāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Dassan'ānuttariyaṃ,||
savan'ānuttariyaṃ,||
lābh'ānuttariyaṃ,||
sikkh'ānuttariyaṃ,||
pāricariy'ānuttariyaṃ,||
anussat'ānuttariyaṃ.|| ||

Rāgassa bhikkhave pahānāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 162

[162.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Rāgassa bhikkhave pahānāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||

Rāgassa bhikkhave pahānāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 163

[163.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Rāgassa bhikkhave pahānāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||

Rāgassa bhikkhave pahānāya ime cha dhammā bhāvetabbā" ti.|| ||

 

§

 

Sutta 164

[164.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Rāgassa bhikkhave khayāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Dassan'ānuttariyaṃ,||
savan'ānuttariyaṃ,||
lābh'ānuttariyaṃ,||
sikkh'ānuttariyaṃ,||
pāricariy'ānuttariyaṃ,||
anussat'ānuttariyaṃ.|| ||

Rāgassa bhikkhave khayāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 165

[165.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Rāgassa bhikkhave khayāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||

Rāgassa bhikkhave khayāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 166

[166.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Rāgassa bhikkhave khayāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||

Rāgassa bhikkhave khayāya ime cha dhammā bhāvetabbā" ti.|| ||

 

§

 

Sutta 167

[167.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Rāgassa bhikkhave vayāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Dassan'ānuttariyaṃ,||
savan'ānuttariyaṃ,||
lābh'ānuttariyaṃ,||
sikkh'ānuttariyaṃ,||
pāricariy'ānuttariyaṃ,||
anussat'ānuttariyaṃ.|| ||

Rāgassa bhikkhave vayāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 168

[168.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Rāgassa bhikkhave vayāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||

Rāgassa bhikkhave vayāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 169

[169.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Rāgassa bhikkhave vayāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||

Rāgassa bhikkhave vayāya ime cha dhammā bhāvetabbā" ti.|| ||

 

§

 

Sutta 170

[170.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Rāgassa bhikkhave virāgāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Dassan'ānuttariyaṃ,||
savan'ānuttariyaṃ,||
lābh'ānuttariyaṃ,||
sikkh'ānuttariyaṃ,||
pāricariy'ānuttariyaṃ,||
anussat'ānuttariyaṃ.|| ||

Rāgassa bhikkhave virāgāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 171

[171.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Rāgassa bhikkhave virāgāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||

Rāgassa bhikkhave virāgāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 172

[172.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Rāgassa bhikkhave virāgāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||

Rāgassa bhikkhave virāgāya ime cha dhammā bhāvetabbā" ti.|| ||

 

§

 

Sutta 173

[173.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Rāgassa bhikkhave nirodhāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Dassan'ānuttariyaṃ,||
savan'ānuttariyaṃ,||
lābh'ānuttariyaṃ,||
sikkh'ānuttariyaṃ,||
pāricariy'ānuttariyaṃ,||
anussat'ānuttariyaṃ.|| ||

Rāgassa bhikkhave nirodhāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 174

[174.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Rāgassa bhikkhave nirodhāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||

Rāgassa bhikkhave nirodhāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 175

[175.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Rāgassa bhikkhave nirodhāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||

Rāgassa bhikkhave nirodhāya ime cha dhammā bhāvetabbā" ti.|| ||

 

§

 

Sutta 176

[176.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Rāgassa bhikkhave cāgāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Dassan'ānuttariyaṃ,||
savan'ānuttariyaṃ,||
lābh'ānuttariyaṃ,||
sikkh'ānuttariyaṃ,||
pāricariy'ānuttariyaṃ,||
anussat'ānuttariyaṃ.|| ||

Rāgassa bhikkhave cāgāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 177

[177.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Rāgassa bhikkhave cāgāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||

Rāgassa bhikkhave cāgāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 178

[178.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Rāgassa bhikkhave cāgāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||

Rāgassa bhikkhave cāgāya ime cha dhammā bhāvetabbā" ti.|| ||

 

§

 

Sutta 179

[179.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Rāgassa bhikkhave paṭinissaggāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Dassan'ānuttariyaṃ,||
savan'ānuttariyaṃ,||
lābh'ānuttariyaṃ,||
sikkh'ānuttariyaṃ,||
pāricariy'ānuttariyaṃ,||
anussat'ānuttariyaṃ.|| ||

Rāgassa bhikkhave paṭinissaggāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 180

[180.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Rāgassa bhikkhave paṭinissaggāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||

Rāgassa bhikkhave paṭinissaggāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 181

[181.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Rāgassa bhikkhave paṭinissaggāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||

Rāgassa bhikkhave paṭinissaggāya ime cha dhammā bhāvetabbā" ti.|| ||

 


Contact:
E-mail
Copyright Statement