Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Chakka Nipāta
XII. Vaggāsaṅgabitā Suttanta (Sāmañña Vaggo)
Chakkanipāte Rāgādipeyyāla Sūttāni

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[452]

Sutta 182

[182.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Dosassa bhikkhave abhiññāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Dassan'ānuttariyaṃ,||
savan'ānuttariyaṃ,||
lābh'ānuttariyaṃ,||
sikkh'ānuttariyaṃ,||
pāricariy'ānuttariyaṃ,||
anussat'ānuttariyaṃ.|| ||

Dosassa bhikkhave abhiññāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 183

[183.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Dosassa bhikkhave abhiññāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||

Dosassa bhikkhave abhiññāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 184

[184.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Dosassa bhikkhave abhiññāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||

Dosassa bhikkhave abhiññāya ime cha dhammā bhāvetabbā" ti.|| ||

 

§

 

Sutta 185

[185.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Dosassa bhikkhave pariññāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Dassan'ānuttariyaṃ,||
savan'ānuttariyaṃ,||
lābh'ānuttariyaṃ,||
sikkh'ānuttariyaṃ,||
pāricariy'ānuttariyaṃ,||
anussat'ānuttariyaṃ.|| ||

Dosassa bhikkhave pariññāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 186

[186.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Dosassa bhikkhave pariññāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||

Dosassa bhikkhave pariññāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 187

[187.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Dosassa bhikkhave pariññāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||

Dosassa bhikkhave pariññāya ime cha dhammā bhāvetabbā" ti.|| ||

 

§

 

Sutta 188

[188.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Dosassa bhikkhave pari-k-khayāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Dassan'ānuttariyaṃ,||
savan'ānuttariyaṃ,||
lābh'ānuttariyaṃ,||
sikkh'ānuttariyaṃ,||
pāricariy'ānuttariyaṃ,||
anussat'ānuttariyaṃ.|| ||

Dosassa bhikkhave pari-k-khayāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 189

[189.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Dosassa bhikkhave pari-k-khayāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||

Dosassa bhikkhave pari-k-khayāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 190

[190.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Dosassa bhikkhave pari-k-khayāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||

Dosassa bhikkhave pari-k-khayāya ime cha dhammā bhāvetabbā" ti.|| ||

 

§

 

Sutta 191

[191.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Dosassa bhikkhave pahānāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Dassan'ānuttariyaṃ,||
savan'ānuttariyaṃ,||
lābh'ānuttariyaṃ,||
sikkh'ānuttariyaṃ,||
pāricariy'ānuttariyaṃ,||
anussat'ānuttariyaṃ.|| ||

Dosassa bhikkhave pahānāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 192

[192.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Dosassa bhikkhave pahānāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||

Dosassa bhikkhave pahānāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 193

[193.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Dosassa bhikkhave pahānāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||

Dosassa bhikkhave pahānāya ime cha dhammā bhāvetabbā" ti.|| ||

 

§

 

Sutta 194

[194.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Dosassa bhikkhave khayāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Dassan'ānuttariyaṃ,||
savan'ānuttariyaṃ,||
lābh'ānuttariyaṃ,||
sikkh'ānuttariyaṃ,||
pāricariy'ānuttariyaṃ,||
anussat'ānuttariyaṃ.|| ||

Dosassa bhikkhave khayāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 195

[195.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Dosassa bhikkhave khayāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||

Dosassa bhikkhave khayāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 196

[196.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Dosassa bhikkhave khayāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||

Dosassa bhikkhave khayāya ime cha dhammā bhāvetabbā" ti.|| ||

 

§

 

Sutta 197

[197.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Dosassa bhikkhave vayāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Dassan'ānuttariyaṃ,||
savan'ānuttariyaṃ,||
lābh'ānuttariyaṃ,||
sikkh'ānuttariyaṃ,||
pāricariy'ānuttariyaṃ,||
anussat'ānuttariyaṃ.|| ||

Dosassa bhikkhave vayāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 198

[198.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Dosassa bhikkhave vayāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||

Dosassa bhikkhave vayāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 199

[199.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Dosassa bhikkhave vayāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||

Dosassa bhikkhave vayāya ime cha dhammā bhāvetabbā" ti.|| ||

 

§

 

Sutta 200

[200.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Dosassa bhikkhave virāgāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Dassan'ānuttariyaṃ,||
savan'ānuttariyaṃ,||
lābh'ānuttariyaṃ,||
sikkh'ānuttariyaṃ,||
pāricariy'ānuttariyaṃ,||
anussat'ānuttariyaṃ.|| ||

Dosassa bhikkhave virāgāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 201

[201.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Dosassa bhikkhave virāgāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||

Dosassa bhikkhave virāgāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 202

[202.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Dosassa bhikkhave virāgāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||

Dosassa bhikkhave virāgāya ime cha dhammā bhāvetabbā" ti.|| ||

 

§

 

Sutta 203

[203.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Dosassa bhikkhave nirodhāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Dassan'ānuttariyaṃ,||
savan'ānuttariyaṃ,||
lābh'ānuttariyaṃ,||
sikkh'ānuttariyaṃ,||
pāricariy'ānuttariyaṃ,||
anussat'ānuttariyaṃ.|| ||

Dosassa bhikkhave nirodhāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 204

[204.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Dosassa bhikkhave nirodhāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||

Dosassa bhikkhave nirodhāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 205

[205.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Dosassa bhikkhave nirodhāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||

Dosassa bhikkhave nirodhāya ime cha dhammā bhāvetabbā" ti.|| ||

 

§

 

Sutta 206

[206.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Dosassa bhikkhave cāgāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Dassan'ānuttariyaṃ,||
savan'ānuttariyaṃ,||
lābh'ānuttariyaṃ,||
sikkh'ānuttariyaṃ,||
pāricariy'ānuttariyaṃ,||
anussat'ānuttariyaṃ.|| ||

Dosassa bhikkhave cāgāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 207

[207.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Dosassa bhikkhave cāgāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||

Dosassa bhikkhave cāgāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 208

[208.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Dosassa bhikkhave cāgāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||

Dosassa bhikkhave cāgāya ime cha dhammā bhāvetabbā" ti.|| ||

 

§

 

Sutta 209

[209.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Dosassa bhikkhave paṭinissaggāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Dassan'ānuttariyaṃ,||
savan'ānuttariyaṃ,||
lābh'ānuttariyaṃ,||
sikkh'ānuttariyaṃ,||
pāricariy'ānuttariyaṃ,||
anussat'ānuttariyaṃ.|| ||

Dosassa bhikkhave paṭinissaggāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 210

[210.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Dosassa bhikkhave paṭinissaggāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||

Dosassa bhikkhave paṭinissaggāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 211

[211.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Dosassa bhikkhave paṭinissaggāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||

Dosassa bhikkhave paṭinissaggāya ime cha dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 212

[212.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Mohassa bhikkhave abhiññāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Dassan'ānuttariyaṃ,||
savan'ānuttariyaṃ,||
lābh'ānuttariyaṃ,||
sikkh'ānuttariyaṃ,||
pāricariy'ānuttariyaṃ,||
anussat'ānuttariyaṃ.|| ||

Mohassa bhikkhave abhiññāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 213

[213.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Mohassa bhikkhave abhiññāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||

Mohassa bhikkhave abhiññāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 214

[214.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Mohassa bhikkhave abhiññāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||

Mohassa bhikkhave abhiññāya ime cha dhammā bhāvetabbā" ti.|| ||

 

§

 

Sutta 215

[215.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Mohassa bhikkhave pariññāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Dassan'ānuttariyaṃ,||
savan'ānuttariyaṃ,||
lābh'ānuttariyaṃ,||
sikkh'ānuttariyaṃ,||
pāricariy'ānuttariyaṃ,||
anussat'ānuttariyaṃ.|| ||

Mohassa bhikkhave pariññāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 216

[216.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Mohassa bhikkhave pariññāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||

Mohassa bhikkhave pariññāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 217

[217.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Mohassa bhikkhave pariññāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||

Mohassa bhikkhave pariññāya ime cha dhammā bhāvetabbā" ti.|| ||

 

§

 

Sutta 218

[218.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Mohassa bhikkhave pari-k-khayāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Dassan'ānuttariyaṃ,||
savan'ānuttariyaṃ,||
lābh'ānuttariyaṃ,||
sikkh'ānuttariyaṃ,||
pāricariy'ānuttariyaṃ,||
anussat'ānuttariyaṃ.|| ||

Mohassa bhikkhave pari-k-khayāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 219

[219.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Mohassa bhikkhave pari-k-khayāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||

Mohassa bhikkhave pari-k-khayāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 220

[220.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Mohassa bhikkhave pari-k-khayāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||

Mohassa bhikkhave pari-k-khayāya ime cha dhammā bhāvetabbā" ti.|| ||

 

§

 

Sutta 221

[221.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Mohassa bhikkhave pahānāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Dassan'ānuttariyaṃ,||
savan'ānuttariyaṃ,||
lābh'ānuttariyaṃ,||
sikkh'ānuttariyaṃ,||
pāricariy'ānuttariyaṃ,||
anussat'ānuttariyaṃ.|| ||

Mohassa bhikkhave pahānāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 222

[222.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Mohassa bhikkhave pahānāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||

Mohassa bhikkhave pahānāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 223

[223.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Mohassa bhikkhave pahānāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||

Mohassa bhikkhave pahānāya ime cha dhammā bhāvetabbā" ti.|| ||

 

§

 

Sutta 224

[224.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Mohassa bhikkhave khayāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Dassan'ānuttariyaṃ,||
savan'ānuttariyaṃ,||
lābh'ānuttariyaṃ,||
sikkh'ānuttariyaṃ,||
pāricariy'ānuttariyaṃ,||
anussat'ānuttariyaṃ.|| ||

Mohassa bhikkhave khayāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 225

[225.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Mohassa bhikkhave khayāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||

Mohassa bhikkhave khayāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 226

[226.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Mohassa bhikkhave khayāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||

Mohassa bhikkhave khayāya ime cha dhammā bhāvetabbā" ti.|| ||

 

§

 

Sutta 227

[227.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Mohassa bhikkhave vayāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Dassan'ānuttariyaṃ,||
savan'ānuttariyaṃ,||
lābh'ānuttariyaṃ,||
sikkh'ānuttariyaṃ,||
pāricariy'ānuttariyaṃ,||
anussat'ānuttariyaṃ.|| ||

Mohassa bhikkhave vayāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 228

[228.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Mohassa bhikkhave vayāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||

Mohassa bhikkhave vayāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 229

[229.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Mohassa bhikkhave vayāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||

Mohassa bhikkhave vayāya ime cha dhammā bhāvetabbā" ti.|| ||

 

§

 

Sutta 230

[230.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Mohassa bhikkhave virāgāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Dassan'ānuttariyaṃ,||
savan'ānuttariyaṃ,||
lābh'ānuttariyaṃ,||
sikkh'ānuttariyaṃ,||
pāricariy'ānuttariyaṃ,||
anussat'ānuttariyaṃ.|| ||

Mohassa bhikkhave virāgāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 231

[231.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Mohassa bhikkhave virāgāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||

Mohassa bhikkhave virāgāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 232

[232.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Mohassa bhikkhave virāgāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||

Mohassa bhikkhave virāgāya ime cha dhammā bhāvetabbā" ti.|| ||

 

§

 

Sutta 233

[233.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Mohassa bhikkhave nirodhāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Dassan'ānuttariyaṃ,||
savan'ānuttariyaṃ,||
lābh'ānuttariyaṃ,||
sikkh'ānuttariyaṃ,||
pāricariy'ānuttariyaṃ,||
anussat'ānuttariyaṃ.|| ||

Mohassa bhikkhave nirodhāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 234

[234.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Mohassa bhikkhave nirodhāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||

Mohassa bhikkhave nirodhāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 235

[235.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Mohassa bhikkhave nirodhāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||

Mohassa bhikkhave nirodhāya ime cha dhammā bhāvetabbā" ti.|| ||

 

§

 

Sutta 236

[236.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Mohassa bhikkhave cāgāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Dassan'ānuttariyaṃ,||
savan'ānuttariyaṃ,||
lābh'ānuttariyaṃ,||
sikkh'ānuttariyaṃ,||
pāricariy'ānuttariyaṃ,||
anussat'ānuttariyaṃ.|| ||

Mohassa bhikkhave cāgāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 237

[237.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Mohassa bhikkhave cāgāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||

Mohassa bhikkhave cāgāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 238

[238.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Mohassa bhikkhave cāgāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||

Mohassa bhikkhave cāgāya ime cha dhammā bhāvetabbā" ti.|| ||

 

§

 

Sutta 239

[239.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Mohassa bhikkhave paṭinissaggāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Dassan'ānuttariyaṃ,||
savan'ānuttariyaṃ,||
lābh'ānuttariyaṃ,||
sikkh'ānuttariyaṃ,||
pāricariy'ānuttariyaṃ,||
anussat'ānuttariyaṃ.|| ||

Mohassa bhikkhave paṭinissaggāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 240

[240.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Mohassa bhikkhave paṭinissaggāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||

Mohassa bhikkhave paṭinissaggāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 241

[241.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Mohassa bhikkhave paṭinissaggāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||

Mohassa bhikkhave paṭinissaggāya ime cha dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 242

[242.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Kodhassa bhikkhave abhiññāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Dassan'ānuttariyaṃ,||
savan'ānuttariyaṃ,||
lābh'ānuttariyaṃ,||
sikkh'ānuttariyaṃ,||
pāricariy'ānuttariyaṃ,||
anussat'ānuttariyaṃ.|| ||

Kodhassa bhikkhave abhiññāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 243

[243.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Kodhassa bhikkhave abhiññāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||

Kodhassa bhikkhave abhiññāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 244

[244.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Kodhassa bhikkhave abhiññāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||

Kodhassa bhikkhave abhiññāya ime cha dhammā bhāvetabbā" ti.|| ||

 

§

 

Sutta 245

[245.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Kodhassa bhikkhave pariññāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Dassan'ānuttariyaṃ,||
savan'ānuttariyaṃ,||
lābh'ānuttariyaṃ,||
sikkh'ānuttariyaṃ,||
pāricariy'ānuttariyaṃ,||
anussat'ānuttariyaṃ.|| ||

Kodhassa bhikkhave pariññāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 246

[246.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Kodhassa bhikkhave pariññāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||

Kodhassa bhikkhave pariññāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 247

[247.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Kodhassa bhikkhave pariññāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||

Kodhassa bhikkhave pariññāya ime cha dhammā bhāvetabbā" ti.|| ||

 

§

 

Sutta 248

[248.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Kodhassa bhikkhave pari-k-khayāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Dassan'ānuttariyaṃ,||
savan'ānuttariyaṃ,||
lābh'ānuttariyaṃ,||
sikkh'ānuttariyaṃ,||
pāricariy'ānuttariyaṃ,||
anussat'ānuttariyaṃ.|| ||

Kodhassa bhikkhave pari-k-khayāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 249

[249.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Kodhassa bhikkhave pari-k-khayāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||

Kodhassa bhikkhave pari-k-khayāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 250

[250.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Kodhassa bhikkhave pari-k-khayāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||

Kodhassa bhikkhave pari-k-khayāya ime cha dhammā bhāvetabbā" ti.|| ||

 

§

 

Sutta 251

[251.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Kodhassa bhikkhave pahānāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Dassan'ānuttariyaṃ,||
savan'ānuttariyaṃ,||
lābh'ānuttariyaṃ,||
sikkh'ānuttariyaṃ,||
pāricariy'ānuttariyaṃ,||
anussat'ānuttariyaṃ.|| ||

Kodhassa bhikkhave pahānāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 252

[252.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Kodhassa bhikkhave pahānāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||

Kodhassa bhikkhave pahānāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 253

[253.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Kodhassa bhikkhave pahānāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||

Kodhassa bhikkhave pahānāya ime cha dhammā bhāvetabbā" ti.|| ||

 

§

 

Sutta 254

[254.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Kodhassa bhikkhave khayāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Dassan'ānuttariyaṃ,||
savan'ānuttariyaṃ,||
lābh'ānuttariyaṃ,||
sikkh'ānuttariyaṃ,||
pāricariy'ānuttariyaṃ,||
anussat'ānuttariyaṃ.|| ||

Kodhassa bhikkhave khayāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 255

[255.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Kodhassa bhikkhave khayāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||

Kodhassa bhikkhave khayāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 256

[256.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Kodhassa bhikkhave khayāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||

Kodhassa bhikkhave khayāya ime cha dhammā bhāvetabbā" ti.|| ||

 

§

 

Sutta 257

[257.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Kodhassa bhikkhave vayāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Dassan'ānuttariyaṃ,||
savan'ānuttariyaṃ,||
lābh'ānuttariyaṃ,||
sikkh'ānuttariyaṃ,||
pāricariy'ānuttariyaṃ,||
anussat'ānuttariyaṃ.|| ||

Kodhassa bhikkhave vayāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 258

[258.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Kodhassa bhikkhave vayāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||

Kodhassa bhikkhave vayāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 259

[259.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Kodhassa bhikkhave vayāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||

Kodhassa bhikkhave vayāya ime cha dhammā bhāvetabbā" ti.|| ||

 

§

 

Sutta 260

[260.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Kodhassa bhikkhave virāgāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Dassan'ānuttariyaṃ,||
savan'ānuttariyaṃ,||
lābh'ānuttariyaṃ,||
sikkh'ānuttariyaṃ,||
pāricariy'ānuttariyaṃ,||
anussat'ānuttariyaṃ.|| ||

Kodhassa bhikkhave virāgāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 261

[261.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Kodhassa bhikkhave virāgāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||

Kodhassa bhikkhave virāgāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 262

[262.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Kodhassa bhikkhave virāgāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||

Kodhassa bhikkhave virāgāya ime cha dhammā bhāvetabbā" ti.|| ||

 

§

 

Sutta 263

[263.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Kodhassa bhikkhave nirodhāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Dassan'ānuttariyaṃ,||
savan'ānuttariyaṃ,||
lābh'ānuttariyaṃ,||
sikkh'ānuttariyaṃ,||
pāricariy'ānuttariyaṃ,||
anussat'ānuttariyaṃ.|| ||

Kodhassa bhikkhave nirodhāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 264

[264.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Kodhassa bhikkhave nirodhāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||

Kodhassa bhikkhave nirodhāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 265

[265.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Kodhassa bhikkhave nirodhāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||

Kodhassa bhikkhave nirodhāya ime cha dhammā bhāvetabbā" ti.|| ||

 

§

 

Sutta 266

[266.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Kodhassa bhikkhave cāgāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Dassan'ānuttariyaṃ,||
savan'ānuttariyaṃ,||
lābh'ānuttariyaṃ,||
sikkh'ānuttariyaṃ,||
pāricariy'ānuttariyaṃ,||
anussat'ānuttariyaṃ.|| ||

Kodhassa bhikkhave cāgāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 267

[267.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Kodhassa bhikkhave cāgāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||

Kodhassa bhikkhave cāgāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 268

[268.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Kodhassa bhikkhave cāgāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||

Kodhassa bhikkhave cāgāya ime cha dhammā bhāvetabbā" ti.|| ||

 

§

 

Sutta 269

[269.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Kodhassa bhikkhave paṭinissaggāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Dassan'ānuttariyaṃ,||
savan'ānuttariyaṃ,||
lābh'ānuttariyaṃ,||
sikkh'ānuttariyaṃ,||
pāricariy'ānuttariyaṃ,||
anussat'ānuttariyaṃ.|| ||

Kodhassa bhikkhave paṭinissaggāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 270

[270.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Kodhassa bhikkhave paṭinissaggāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||

Kodhassa bhikkhave paṭinissaggāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 271

[271.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Kodhassa bhikkhave paṭinissaggāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||

Kodhassa bhikkhave paṭinissaggāya ime cha dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 272

[272.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Upanāhassa bhikkhave abhiññāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Dassan'ānuttariyaṃ,||
savan'ānuttariyaṃ,||
lābh'ānuttariyaṃ,||
sikkh'ānuttariyaṃ,||
pāricariy'ānuttariyaṃ,||
anussat'ānuttariyaṃ.|| ||

Upanāhassa bhikkhave abhiññāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 273

[273.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Upanāhassa bhikkhave abhiññāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||

Upanāhassa bhikkhave abhiññāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 274

[274.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Upanāhassa bhikkhave abhiññāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||

Upanāhassa bhikkhave abhiññāya ime cha dhammā bhāvetabbā" ti.|| ||

 

§

 

Sutta 275

[275.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Upanāhassa bhikkhave pariññāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Dassan'ānuttariyaṃ,||
savan'ānuttariyaṃ,||
lābh'ānuttariyaṃ,||
sikkh'ānuttariyaṃ,||
pāricariy'ānuttariyaṃ,||
anussat'ānuttariyaṃ.|| ||

Upanāhassa bhikkhave pariññāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 276

[276.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Upanāhassa bhikkhave pariññāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||

Upanāhassa bhikkhave pariññāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 277

[277.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Upanāhassa bhikkhave pariññāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||

Upanāhassa bhikkhave pariññāya ime cha dhammā bhāvetabbā" ti.|| ||

 

§

 

Sutta 278

[278.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Upanāhassa bhikkhave pari-k-khayāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Dassan'ānuttariyaṃ,||
savan'ānuttariyaṃ,||
lābh'ānuttariyaṃ,||
sikkh'ānuttariyaṃ,||
pāricariy'ānuttariyaṃ,||
anussat'ānuttariyaṃ.|| ||

Upanāhassa bhikkhave pari-k-khayāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 279

[279.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Upanāhassa bhikkhave pari-k-khayāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||

Upanāhassa bhikkhave pari-k-khayāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 280

[280.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Upanāhassa bhikkhave pari-k-khayāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||

Upanāhassa bhikkhave pari-k-khayāya ime cha dhammā bhāvetabbā" ti.|| ||

 

§

 

Sutta 281

[281.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Upanāhassa bhikkhave pahānāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Dassan'ānuttariyaṃ,||
savan'ānuttariyaṃ,||
lābh'ānuttariyaṃ,||
sikkh'ānuttariyaṃ,||
pāricariy'ānuttariyaṃ,||
anussat'ānuttariyaṃ.|| ||

Upanāhassa bhikkhave pahānāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 282

[282.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Upanāhassa bhikkhave pahānāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||

Upanāhassa bhikkhave pahānāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 283

[283.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Upanāhassa bhikkhave pahānāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||

Upanāhassa bhikkhave pahānāya ime cha dhammā bhāvetabbā" ti.|| ||

 

§

 

Sutta 284

[284.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Upanāhassa bhikkhave khayāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Dassan'ānuttariyaṃ,||
savan'ānuttariyaṃ,||
lābh'ānuttariyaṃ,||
sikkh'ānuttariyaṃ,||
pāricariy'ānuttariyaṃ,||
anussat'ānuttariyaṃ.|| ||

Upanāhassa bhikkhave khayāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 285

[285.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Upanāhassa bhikkhave khayāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||

Upanāhassa bhikkhave khayāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 286

[286.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Upanāhassa bhikkhave khayāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||

Upanāhassa bhikkhave khayāya ime cha dhammā bhāvetabbā" ti.|| ||

 

§

 

Sutta 287

[287.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Upanāhassa bhikkhave vayāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Dassan'ānuttariyaṃ,||
savan'ānuttariyaṃ,||
lābh'ānuttariyaṃ,||
sikkh'ānuttariyaṃ,||
pāricariy'ānuttariyaṃ,||
anussat'ānuttariyaṃ.|| ||

Upanāhassa bhikkhave vayāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 288

[288.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Upanāhassa bhikkhave vayāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||

Upanāhassa bhikkhave vayāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 289

[289.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Upanāhassa bhikkhave vayāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||

Upanāhassa bhikkhave vayāya ime cha dhammā bhāvetabbā" ti.|| ||

 

§

 

Sutta 290

[290.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Upanāhassa bhikkhave virāgāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Dassan'ānuttariyaṃ,||
savan'ānuttariyaṃ,||
lābh'ānuttariyaṃ,||
sikkh'ānuttariyaṃ,||
pāricariy'ānuttariyaṃ,||
anussat'ānuttariyaṃ.|| ||

Upanāhassa bhikkhave virāgāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 291

[291.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Upanāhassa bhikkhave virāgāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||

Upanāhassa bhikkhave virāgāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 292

[292.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Upanāhassa bhikkhave virāgāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||

Upanāhassa bhikkhave virāgāya ime cha dhammā bhāvetabbā" ti.|| ||

 

§

 

Sutta 293

[293.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Upanāhassa bhikkhave nirodhāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Dassan'ānuttariyaṃ,||
savan'ānuttariyaṃ,||
lābh'ānuttariyaṃ,||
sikkh'ānuttariyaṃ,||
pāricariy'ānuttariyaṃ,||
anussat'ānuttariyaṃ.|| ||

Upanāhassa bhikkhave nirodhāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 294

[294.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Upanāhassa bhikkhave nirodhāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||

Upanāhassa bhikkhave nirodhāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 295

[295.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Upanāhassa bhikkhave nirodhāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||

Upanāhassa bhikkhave nirodhāya ime cha dhammā bhāvetabbā" ti.|| ||

 

§

 

Sutta 296

[296.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Upanāhassa bhikkhave cāgāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Dassan'ānuttariyaṃ,||
savan'ānuttariyaṃ,||
lābh'ānuttariyaṃ,||
sikkh'ānuttariyaṃ,||
pāricariy'ānuttariyaṃ,||
anussat'ānuttariyaṃ.|| ||

Upanāhassa bhikkhave cāgāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 297

[297.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Upanāhassa bhikkhave cāgāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||

Upanāhassa bhikkhave cāgāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 298

[298.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Upanāhassa bhikkhave cāgāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||

Upanāhassa bhikkhave cāgāya ime cha dhammā bhāvetabbā" ti.|| ||

 

§

 

Sutta 299

[299.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Upanāhassa bhikkhave paṭinissaggāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Dassan'ānuttariyaṃ,||
savan'ānuttariyaṃ,||
lābh'ānuttariyaṃ,||
sikkh'ānuttariyaṃ,||
pāricariy'ānuttariyaṃ,||
anussat'ānuttariyaṃ.|| ||

Upanāhassa bhikkhave paṭinissaggāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 300

[300.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Upanāhassa bhikkhave paṭinissaggāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||

Upanāhassa bhikkhave paṭinissaggāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 301

[301.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Upanāhassa bhikkhave paṭinissaggāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||

Upanāhassa bhikkhave paṭinissaggāya ime cha dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 302

[302.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Makkhassa bhikkhave abhiññāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Dassan'ānuttariyaṃ,||
savan'ānuttariyaṃ,||
lābh'ānuttariyaṃ,||
sikkh'ānuttariyaṃ,||
pāricariy'ānuttariyaṃ,||
anussat'ānuttariyaṃ.|| ||

Makkhassa bhikkhave abhiññāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 303

[303.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Makkhassa bhikkhave abhiññāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||

Makkhassa bhikkhave abhiññāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 304

[304.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Makkhassa bhikkhave abhiññāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||

Makkhassa bhikkhave abhiññāya ime cha dhammā bhāvetabbā" ti.|| ||

 

§

 

Sutta 305

[305.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Makkhassa bhikkhave pariññāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Dassan'ānuttariyaṃ,||
savan'ānuttariyaṃ,||
lābh'ānuttariyaṃ,||
sikkh'ānuttariyaṃ,||
pāricariy'ānuttariyaṃ,||
anussat'ānuttariyaṃ.|| ||

Makkhassa bhikkhave pariññāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 306

[306.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Makkhassa bhikkhave pariññāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||

Makkhassa bhikkhave pariññāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 307

[307.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Makkhassa bhikkhave pariññāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||

Makkhassa bhikkhave pariññāya ime cha dhammā bhāvetabbā" ti.|| ||

 

§

 

Sutta 308

[308.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Makkhassa bhikkhave pari-k-khayāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Dassan'ānuttariyaṃ,||
savan'ānuttariyaṃ,||
lābh'ānuttariyaṃ,||
sikkh'ānuttariyaṃ,||
pāricariy'ānuttariyaṃ,||
anussat'ānuttariyaṃ.|| ||

Makkhassa bhikkhave pari-k-khayāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 309

[309.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Makkhassa bhikkhave pari-k-khayāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||

Makkhassa bhikkhave pari-k-khayāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 310

[310.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Makkhassa bhikkhave pari-k-khayāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||

Makkhassa bhikkhave pari-k-khayāya ime cha dhammā bhāvetabbā" ti.|| ||

 

§

 

Sutta 311

[311.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Makkhassa bhikkhave pahānāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Dassan'ānuttariyaṃ,||
savan'ānuttariyaṃ,||
lābh'ānuttariyaṃ,||
sikkh'ānuttariyaṃ,||
pāricariy'ānuttariyaṃ,||
anussat'ānuttariyaṃ.|| ||

Makkhassa bhikkhave pahānāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 312

[312.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Makkhassa bhikkhave pahānāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||

Makkhassa bhikkhave pahānāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 313

[313.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Makkhassa bhikkhave pahānāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||

Makkhassa bhikkhave pahānāya ime cha dhammā bhāvetabbā" ti.|| ||

 

§

 

Sutta 314

[314.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Makkhassa bhikkhave khayāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Dassan'ānuttariyaṃ,||
savan'ānuttariyaṃ,||
lābh'ānuttariyaṃ,||
sikkh'ānuttariyaṃ,||
pāricariy'ānuttariyaṃ,||
anussat'ānuttariyaṃ.|| ||

Makkhassa bhikkhave khayāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 315

[315.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Makkhassa bhikkhave khayāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||

Makkhassa bhikkhave khayāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 316

[316.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Makkhassa bhikkhave khayāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||

Makkhassa bhikkhave khayāya ime cha dhammā bhāvetabbā" ti.|| ||

 

§

 

Sutta 317

[317.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Makkhassa bhikkhave vayāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Dassan'ānuttariyaṃ,||
savan'ānuttariyaṃ,||
lābh'ānuttariyaṃ,||
sikkh'ānuttariyaṃ,||
pāricariy'ānuttariyaṃ,||
anussat'ānuttariyaṃ.|| ||

Makkhassa bhikkhave vayāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 318

[318.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Makkhassa bhikkhave vayāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||

Makkhassa bhikkhave vayāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 319

[319.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Makkhassa bhikkhave vayāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||

Makkhassa bhikkhave vayāya ime cha dhammā bhāvetabbā" ti.|| ||

 

§

 

Sutta 320

[320.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Makkhassa bhikkhave virāgāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Dassan'ānuttariyaṃ,||
savan'ānuttariyaṃ,||
lābh'ānuttariyaṃ,||
sikkh'ānuttariyaṃ,||
pāricariy'ānuttariyaṃ,||
anussat'ānuttariyaṃ.|| ||

Makkhassa bhikkhave virāgāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 321

[321.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Makkhassa bhikkhave virāgāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||

Makkhassa bhikkhave virāgāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 322

[322.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Makkhassa bhikkhave virāgāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||

Makkhassa bhikkhave virāgāya ime cha dhammā bhāvetabbā" ti.|| ||

 

§

 

Sutta 323

[323.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Makkhassa bhikkhave nirodhāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Dassan'ānuttariyaṃ,||
savan'ānuttariyaṃ,||
lābh'ānuttariyaṃ,||
sikkh'ānuttariyaṃ,||
pāricariy'ānuttariyaṃ,||
anussat'ānuttariyaṃ.|| ||

Makkhassa bhikkhave nirodhāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 324

[324.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Makkhassa bhikkhave nirodhāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||

Makkhassa bhikkhave nirodhāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 325

[325.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Makkhassa bhikkhave nirodhāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||

Makkhassa bhikkhave nirodhāya ime cha dhammā bhāvetabbā" ti.|| ||

 

§

 

Sutta 326

[326.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Makkhassa bhikkhave cāgāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Dassan'ānuttariyaṃ,||
savan'ānuttariyaṃ,||
lābh'ānuttariyaṃ,||
sikkh'ānuttariyaṃ,||
pāricariy'ānuttariyaṃ,||
anussat'ānuttariyaṃ.|| ||

Makkhassa bhikkhave cāgāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 327

[327.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Makkhassa bhikkhave cāgāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||

Makkhassa bhikkhave cāgāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 328

[328.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Makkhassa bhikkhave cāgāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||

Makkhassa bhikkhave cāgāya ime cha dhammā bhāvetabbā" ti.|| ||

 

§

 

Sutta 329

[329.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Makkhassa bhikkhave paṭinissaggāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Dassan'ānuttariyaṃ,||
savan'ānuttariyaṃ,||
lābh'ānuttariyaṃ,||
sikkh'ānuttariyaṃ,||
pāricariy'ānuttariyaṃ,||
anussat'ānuttariyaṃ.|| ||

Makkhassa bhikkhave paṭinissaggāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 330

[330.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Makkhassa bhikkhave paṭinissaggāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||

Makkhassa bhikkhave paṭinissaggāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 331

[331.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Makkhassa bhikkhave paṭinissaggāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||

Makkhassa bhikkhave paṭinissaggāya ime cha dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 332

[332.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Palāsassa bhikkhave abhiññāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Dassan'ānuttariyaṃ,||
savan'ānuttariyaṃ,||
lābh'ānuttariyaṃ,||
sikkh'ānuttariyaṃ,||
pāricariy'ānuttariyaṃ,||
anussat'ānuttariyaṃ.|| ||

Palāsassa bhikkhave abhiññāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 333

[333.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Palāsassa bhikkhave abhiññāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||

Palāsassa bhikkhave abhiññāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 334

[334.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Palāsassa bhikkhave abhiññāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||

Palāsassa bhikkhave abhiññāya ime cha dhammā bhāvetabbā" ti.|| ||

 

§

 

Sutta 335

[335.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Palāsassa bhikkhave pariññāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Dassan'ānuttariyaṃ,||
savan'ānuttariyaṃ,||
lābh'ānuttariyaṃ,||
sikkh'ānuttariyaṃ,||
pāricariy'ānuttariyaṃ,||
anussat'ānuttariyaṃ.|| ||

Palāsassa bhikkhave pariññāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 336

[336.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Palāsassa bhikkhave pariññāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||

Palāsassa bhikkhave pariññāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 337

[337.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Palāsassa bhikkhave pariññāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||

Palāsassa bhikkhave pariññāya ime cha dhammā bhāvetabbā" ti.|| ||

 

§

 

Sutta 338

[338.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Palāsassa bhikkhave pari-k-khayāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Dassan'ānuttariyaṃ,||
savan'ānuttariyaṃ,||
lābh'ānuttariyaṃ,||
sikkh'ānuttariyaṃ,||
pāricariy'ānuttariyaṃ,||
anussat'ānuttariyaṃ.|| ||

Palāsassa bhikkhave pari-k-khayāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 339

[339.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Palāsassa bhikkhave pari-k-khayāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||

Palāsassa bhikkhave pari-k-khayāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 340

[340.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Palāsassa bhikkhave pari-k-khayāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||

Palāsassa bhikkhave pari-k-khayāya ime cha dhammā bhāvetabbā" ti.|| ||

 

§

 

Sutta 341

[341.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Palāsassa bhikkhave pahānāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Dassan'ānuttariyaṃ,||
savan'ānuttariyaṃ,||
lābh'ānuttariyaṃ,||
sikkh'ānuttariyaṃ,||
pāricariy'ānuttariyaṃ,||
anussat'ānuttariyaṃ.|| ||

Palāsassa bhikkhave pahānāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 342

[342.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Palāsassa bhikkhave pahānāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||

Palāsassa bhikkhave pahānāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 343

[343.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Palāsassa bhikkhave pahānāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||

Palāsassa bhikkhave pahānāya ime cha dhammā bhāvetabbā" ti.|| ||

 

§

 

Sutta 344

[344.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Palāsassa bhikkhave khayāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Dassan'ānuttariyaṃ,||
savan'ānuttariyaṃ,||
lābh'ānuttariyaṃ,||
sikkh'ānuttariyaṃ,||
pāricariy'ānuttariyaṃ,||
anussat'ānuttariyaṃ.|| ||

Palāsassa bhikkhave khayāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 345

[345.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Palāsassa bhikkhave khayāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||

Palāsassa bhikkhave khayāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 346

[346.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Palāsassa bhikkhave khayāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||

Palāsassa bhikkhave khayāya ime cha dhammā bhāvetabbā" ti.|| ||

 

§

 

Sutta 347

[347.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Palāsassa bhikkhave vayāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Dassan'ānuttariyaṃ,||
savan'ānuttariyaṃ,||
lābh'ānuttariyaṃ,||
sikkh'ānuttariyaṃ,||
pāricariy'ānuttariyaṃ,||
anussat'ānuttariyaṃ.|| ||

Palāsassa bhikkhave vayāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 348

[348.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Palāsassa bhikkhave vayāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||

Palāsassa bhikkhave vayāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 349

[349.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Palāsassa bhikkhave vayāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||

Palāsassa bhikkhave vayāya ime cha dhammā bhāvetabbā" ti.|| ||

 

§

 

Sutta 350

[350.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Palāsassa bhikkhave virāgāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Dassan'ānuttariyaṃ,||
savan'ānuttariyaṃ,||
lābh'ānuttariyaṃ,||
sikkh'ānuttariyaṃ,||
pāricariy'ānuttariyaṃ,||
anussat'ānuttariyaṃ.|| ||

Palāsassa bhikkhave virāgāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 351

[351.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Palāsassa bhikkhave virāgāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||

Palāsassa bhikkhave virāgāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 352

[352.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Palāsassa bhikkhave virāgāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||

Palāsassa bhikkhave virāgāya ime cha dhammā bhāvetabbā" ti.|| ||

 

§

 

Sutta 353

[353.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Palāsassa bhikkhave nirodhāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Dassan'ānuttariyaṃ,||
savan'ānuttariyaṃ,||
lābh'ānuttariyaṃ,||
sikkh'ānuttariyaṃ,||
pāricariy'ānuttariyaṃ,||
anussat'ānuttariyaṃ.|| ||

Palāsassa bhikkhave nirodhāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 354

[354.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Palāsassa bhikkhave nirodhāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||

Palāsassa bhikkhave nirodhāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 355

[355.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Palāsassa bhikkhave nirodhāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||

Palāsassa bhikkhave nirodhāya ime cha dhammā bhāvetabbā" ti.|| ||

 

§

 

Sutta 356

[356.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Palāsassa bhikkhave cāgāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Dassan'ānuttariyaṃ,||
savan'ānuttariyaṃ,||
lābh'ānuttariyaṃ,||
sikkh'ānuttariyaṃ,||
pāricariy'ānuttariyaṃ,||
anussat'ānuttariyaṃ.|| ||

Palāsassa bhikkhave cāgāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 357

[357.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Palāsassa bhikkhave cāgāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||

Palāsassa bhikkhave cāgāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 358

[358.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Palāsassa bhikkhave cāgāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||

Palāsassa bhikkhave cāgāya ime cha dhammā bhāvetabbā" ti.|| ||

 

§

 

Sutta 359

[359.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Palāsassa bhikkhave paṭinissaggāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Dassan'ānuttariyaṃ,||
savan'ānuttariyaṃ,||
lābh'ānuttariyaṃ,||
sikkh'ānuttariyaṃ,||
pāricariy'ānuttariyaṃ,||
anussat'ānuttariyaṃ.|| ||

Palāsassa bhikkhave paṭinissaggāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 360

[360.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Palāsassa bhikkhave paṭinissaggāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||

Palāsassa bhikkhave paṭinissaggāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 361

[361.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Palāsassa bhikkhave paṭinissaggāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||

Palāsassa bhikkhave paṭinissaggāya ime cha dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 362

[362.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Issāya bhikkhave abhiññāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Dassan'ānuttariyaṃ,||
savan'ānuttariyaṃ,||
lābh'ānuttariyaṃ,||
sikkh'ānuttariyaṃ,||
pāricariy'ānuttariyaṃ,||
anussat'ānuttariyaṃ.|| ||

Issāya bhikkhave abhiññāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 363

[363.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Issāya bhikkhave abhiññāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||

Issāya bhikkhave abhiññāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 364

[364.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Issāya bhikkhave abhiññāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||

Issāya bhikkhave abhiññāya ime cha dhammā bhāvetabbā" ti.|| ||

 

§

 

Sutta 365

[365.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Issāya bhikkhave pariññāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Dassan'ānuttariyaṃ,||
savan'ānuttariyaṃ,||
lābh'ānuttariyaṃ,||
sikkh'ānuttariyaṃ,||
pāricariy'ānuttariyaṃ,||
anussat'ānuttariyaṃ.|| ||

Issāya bhikkhave pariññāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 366

[366.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Issāya bhikkhave pariññāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||

Issāya bhikkhave pariññāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 367

[367.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Issāya bhikkhave pariññāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||

Issāya bhikkhave pariññāya ime cha dhammā bhāvetabbā" ti.|| ||

 

§

 

Sutta 368

[368.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Issāya bhikkhave pari-k-khayāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Dassan'ānuttariyaṃ,||
savan'ānuttariyaṃ,||
lābh'ānuttariyaṃ,||
sikkh'ānuttariyaṃ,||
pāricariy'ānuttariyaṃ,||
anussat'ānuttariyaṃ.|| ||

Issāya bhikkhave pari-k-khayāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 369

[369.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Issāya bhikkhave pari-k-khayāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||

Issāya bhikkhave pari-k-khayāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 370

[370.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Issāya bhikkhave pari-k-khayāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||

Issāya bhikkhave pari-k-khayāya ime cha dhammā bhāvetabbā" ti.|| ||

 

§

 

Sutta 371

[371.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Issāya bhikkhave pahānāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Dassan'ānuttariyaṃ,||
savan'ānuttariyaṃ,||
lābh'ānuttariyaṃ,||
sikkh'ānuttariyaṃ,||
pāricariy'ānuttariyaṃ,||
anussat'ānuttariyaṃ.|| ||

Issāya bhikkhave pahānāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 372

[372.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Issāya bhikkhave pahānāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||

Issāya bhikkhave pahānāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 373

[373.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Issāya bhikkhave pahānāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||

Issāya bhikkhave pahānāya ime cha dhammā bhāvetabbā" ti.|| ||

 

§

 

Sutta 374

[374.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Issāya bhikkhave khayāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Dassan'ānuttariyaṃ,||
savan'ānuttariyaṃ,||
lābh'ānuttariyaṃ,||
sikkh'ānuttariyaṃ,||
pāricariy'ānuttariyaṃ,||
anussat'ānuttariyaṃ.|| ||

Issāya bhikkhave khayāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 375

[375.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Issāya bhikkhave khayāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||

Issāya bhikkhave khayāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 376

[376.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Issāya bhikkhave khayāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||

Issāya bhikkhave khayāya ime cha dhammā bhāvetabbā" ti.|| ||

 

§

 

Sutta 377

[377.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Issāya bhikkhave vayāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Dassan'ānuttariyaṃ,||
savan'ānuttariyaṃ,||
lābh'ānuttariyaṃ,||
sikkh'ānuttariyaṃ,||
pāricariy'ānuttariyaṃ,||
anussat'ānuttariyaṃ.|| ||

Issāya bhikkhave vayāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 378

[378.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Issāya bhikkhave vayāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||

Issāya bhikkhave vayāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 379

[379.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Issāya bhikkhave vayāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||

Issāya bhikkhave vayāya ime cha dhammā bhāvetabbā" ti.|| ||

 

§

 

Sutta 380

[380.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Issāya bhikkhave virāgāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Dassan'ānuttariyaṃ,||
savan'ānuttariyaṃ,||
lābh'ānuttariyaṃ,||
sikkh'ānuttariyaṃ,||
pāricariy'ānuttariyaṃ,||
anussat'ānuttariyaṃ.|| ||

Issāya bhikkhave virāgāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 381

[381.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Issāya bhikkhave virāgāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||

Issāya bhikkhave virāgāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 382

[382.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Issāya bhikkhave virāgāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||

Issāya bhikkhave virāgāya ime cha dhammā bhāvetabbā" ti.|| ||

 

§

 

Sutta 383

[383.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Issāya bhikkhave nirodhāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Dassan'ānuttariyaṃ,||
savan'ānuttariyaṃ,||
lābh'ānuttariyaṃ,||
sikkh'ānuttariyaṃ,||
pāricariy'ānuttariyaṃ,||
anussat'ānuttariyaṃ.|| ||

Issāya bhikkhave nirodhāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 384

[384.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Issāya bhikkhave nirodhāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||

Issāya bhikkhave nirodhāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 385

[385.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Issāya bhikkhave nirodhāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||

Issāya bhikkhave nirodhāya ime cha dhammā bhāvetabbā" ti.|| ||

 

§

 

Sutta 386

[386.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Issāya bhikkhave cāgāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Dassan'ānuttariyaṃ,||
savan'ānuttariyaṃ,||
lābh'ānuttariyaṃ,||
sikkh'ānuttariyaṃ,||
pāricariy'ānuttariyaṃ,||
anussat'ānuttariyaṃ.|| ||

Issāya bhikkhave cāgāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 387

[387.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Issāya bhikkhave cāgāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||

Issāya bhikkhave cāgāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 388

[388.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Issāya bhikkhave cāgāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||

Issāya bhikkhave cāgāya ime cha dhammā bhāvetabbā" ti.|| ||

 

§

 

Sutta 389

[389.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Issāya bhikkhave paṭinissaggāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Dassan'ānuttariyaṃ,||
savan'ānuttariyaṃ,||
lābh'ānuttariyaṃ,||
sikkh'ānuttariyaṃ,||
pāricariy'ānuttariyaṃ,||
anussat'ānuttariyaṃ.|| ||

Issāya bhikkhave paṭinissaggāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 390

[390.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Issāya bhikkhave paṭinissaggāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||

Issāya bhikkhave paṭinissaggāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 391

[391.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Issāya bhikkhave paṭinissaggāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||

Issāya bhikkhave paṭinissaggāya ime cha dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 392

[392.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Macchariyassa bhikkhave abhiññāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Dassan'ānuttariyaṃ,||
savan'ānuttariyaṃ,||
lābh'ānuttariyaṃ,||
sikkh'ānuttariyaṃ,||
pāricariy'ānuttariyaṃ,||
anussat'ānuttariyaṃ.|| ||

Macchariyassa bhikkhave abhiññāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 393

[393.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Macchariyassa bhikkhave abhiññāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||

Macchariyassa bhikkhave abhiññāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 394

[394.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Macchariyassa bhikkhave abhiññāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||

Macchariyassa bhikkhave abhiññāya ime cha dhammā bhāvetabbā" ti.|| ||

 

§

 

Sutta 395

[395.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Macchariyassa bhikkhave pariññāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Dassan'ānuttariyaṃ,||
savan'ānuttariyaṃ,||
lābh'ānuttariyaṃ,||
sikkh'ānuttariyaṃ,||
pāricariy'ānuttariyaṃ,||
anussat'ānuttariyaṃ.|| ||

Macchariyassa bhikkhave pariññāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 396

[396.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Macchariyassa bhikkhave pariññāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||

Macchariyassa bhikkhave pariññāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 397

[397.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Macchariyassa bhikkhave pariññāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||

Macchariyassa bhikkhave pariññāya ime cha dhammā bhāvetabbā" ti.|| ||

 

§

 

Sutta 398

[398.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Macchariyassa bhikkhave pari-k-khayāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Dassan'ānuttariyaṃ,||
savan'ānuttariyaṃ,||
lābh'ānuttariyaṃ,||
sikkh'ānuttariyaṃ,||
pāricariy'ānuttariyaṃ,||
anussat'ānuttariyaṃ.|| ||

Macchariyassa bhikkhave pari-k-khayāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 399

[399.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Macchariyassa bhikkhave pari-k-khayāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||

Macchariyassa bhikkhave pari-k-khayāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 400

[400.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Macchariyassa bhikkhave pari-k-khayāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||

Macchariyassa bhikkhave pari-k-khayāya ime cha dhammā bhāvetabbā" ti.|| ||

 

§

 

Sutta 401

[401.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Macchariyassa bhikkhave pahānāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Dassan'ānuttariyaṃ,||
savan'ānuttariyaṃ,||
lābh'ānuttariyaṃ,||
sikkh'ānuttariyaṃ,||
pāricariy'ānuttariyaṃ,||
anussat'ānuttariyaṃ.|| ||

Macchariyassa bhikkhave pahānāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 402

[402.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Macchariyassa bhikkhave pahānāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||

Macchariyassa bhikkhave pahānāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 403

[403.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Macchariyassa bhikkhave pahānāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||

Macchariyassa bhikkhave pahānāya ime cha dhammā bhāvetabbā" ti.|| ||

 

§

 

Sutta 404

[404.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Macchariyassa bhikkhave khayāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Dassan'ānuttariyaṃ,||
savan'ānuttariyaṃ,||
lābh'ānuttariyaṃ,||
sikkh'ānuttariyaṃ,||
pāricariy'ānuttariyaṃ,||
anussat'ānuttariyaṃ.|| ||

Macchariyassa bhikkhave khayāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 405

[405.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Macchariyassa bhikkhave khayāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||

Macchariyassa bhikkhave khayāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 406

[406.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Macchariyassa bhikkhave khayāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||

Macchariyassa bhikkhave khayāya ime cha dhammā bhāvetabbā" ti.|| ||

 

§

 

Sutta 407

[407.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Macchariyassa bhikkhave vayāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Dassan'ānuttariyaṃ,||
savan'ānuttariyaṃ,||
lābh'ānuttariyaṃ,||
sikkh'ānuttariyaṃ,||
pāricariy'ānuttariyaṃ,||
anussat'ānuttariyaṃ.|| ||

Macchariyassa bhikkhave vayāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 408

[408.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Macchariyassa bhikkhave vayāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||

Macchariyassa bhikkhave vayāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 409

[409.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Macchariyassa bhikkhave vayāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||

Macchariyassa bhikkhave vayāya ime cha dhammā bhāvetabbā" ti.|| ||

 

§

 

Sutta 410

[410.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Macchariyassa bhikkhave virāgāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Dassan'ānuttariyaṃ,||
savan'ānuttariyaṃ,||
lābh'ānuttariyaṃ,||
sikkh'ānuttariyaṃ,||
pāricariy'ānuttariyaṃ,||
anussat'ānuttariyaṃ.|| ||

Macchariyassa bhikkhave virāgāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 411

[411.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Macchariyassa bhikkhave virāgāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||

Macchariyassa bhikkhave virāgāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 412

[412.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Macchariyassa bhikkhave virāgāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||

Macchariyassa bhikkhave virāgāya ime cha dhammā bhāvetabbā" ti.|| ||

 

§

 

Sutta 413

[413.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Macchariyassa bhikkhave nirodhāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Dassan'ānuttariyaṃ,||
savan'ānuttariyaṃ,||
lābh'ānuttariyaṃ,||
sikkh'ānuttariyaṃ,||
pāricariy'ānuttariyaṃ,||
anussat'ānuttariyaṃ.|| ||

Macchariyassa bhikkhave nirodhāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 414

[414.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Macchariyassa bhikkhave nirodhāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||

Macchariyassa bhikkhave nirodhāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 415

[415.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Macchariyassa bhikkhave nirodhāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||

Macchariyassa bhikkhave nirodhāya ime cha dhammā bhāvetabbā" ti.|| ||

 

§

 

Sutta 416

[416.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Macchariyassa bhikkhave cāgāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Dassan'ānuttariyaṃ,||
savan'ānuttariyaṃ,||
lābh'ānuttariyaṃ,||
sikkh'ānuttariyaṃ,||
pāricariy'ānuttariyaṃ,||
anussat'ānuttariyaṃ.|| ||

Macchariyassa bhikkhave cāgāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 417

[417.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Macchariyassa bhikkhave cāgāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||

Macchariyassa bhikkhave cāgāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 418

[418.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Macchariyassa bhikkhave cāgāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||

Macchariyassa bhikkhave cāgāya ime cha dhammā bhāvetabbā" ti.|| ||

 

§

 

Sutta 419

[419.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Macchariyassa bhikkhave paṭinissaggāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Dassan'ānuttariyaṃ,||
savan'ānuttariyaṃ,||
lābh'ānuttariyaṃ,||
sikkh'ānuttariyaṃ,||
pāricariy'ānuttariyaṃ,||
anussat'ānuttariyaṃ.|| ||

Macchariyassa bhikkhave paṭinissaggāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 420

[420.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Macchariyassa bhikkhave paṭinissaggāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||

Macchariyassa bhikkhave paṭinissaggāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 421

[421.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Macchariyassa bhikkhave paṭinissaggāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||

Macchariyassa bhikkhave paṭinissaggāya ime cha dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 422

[422.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Māyāya bhikkhave abhiññāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Dassan'ānuttariyaṃ,||
savan'ānuttariyaṃ,||
lābh'ānuttariyaṃ,||
sikkh'ānuttariyaṃ,||
pāricariy'ānuttariyaṃ,||
anussat'ānuttariyaṃ.|| ||

Māyāya bhikkhave abhiññāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 423

[423.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Māyāya bhikkhave abhiññāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||

Māyāya bhikkhave abhiññāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 424

[424.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Māyāya bhikkhave abhiññāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||

Māyāya bhikkhave abhiññāya ime cha dhammā bhāvetabbā" ti.|| ||

 

§

 

Sutta 425

[425.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Māyāya bhikkhave pariññāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Dassan'ānuttariyaṃ,||
savan'ānuttariyaṃ,||
lābh'ānuttariyaṃ,||
sikkh'ānuttariyaṃ,||
pāricariy'ānuttariyaṃ,||
anussat'ānuttariyaṃ.|| ||

Māyāya bhikkhave pariññāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 426

[426.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Māyāya bhikkhave pariññāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||

Māyāya bhikkhave pariññāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 427

[427.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Māyāya bhikkhave pariññāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||

Māyāya bhikkhave pariññāya ime cha dhammā bhāvetabbā" ti.|| ||

 

§

 

Sutta 428

[428.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Māyāya bhikkhave pari-k-khayāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Dassan'ānuttariyaṃ,||
savan'ānuttariyaṃ,||
lābh'ānuttariyaṃ,||
sikkh'ānuttariyaṃ,||
pāricariy'ānuttariyaṃ,||
anussat'ānuttariyaṃ.|| ||

Māyāya bhikkhave pari-k-khayāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 429

[429.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Māyāya bhikkhave pari-k-khayāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||

Māyāya bhikkhave pari-k-khayāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 430

[430.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Māyāya bhikkhave pari-k-khayāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||

Māyāya bhikkhave pari-k-khayāya ime cha dhammā bhāvetabbā" ti.|| ||

 

§

 

Sutta 431

[431.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Māyāya bhikkhave pahānāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Dassan'ānuttariyaṃ,||
savan'ānuttariyaṃ,||
lābh'ānuttariyaṃ,||
sikkh'ānuttariyaṃ,||
pāricariy'ānuttariyaṃ,||
anussat'ānuttariyaṃ.|| ||

Māyāya bhikkhave pahānāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 432

[432.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Māyāya bhikkhave pahānāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||

Māyāya bhikkhave pahānāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 433

[433.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Māyāya bhikkhave pahānāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||

Māyāya bhikkhave pahānāya ime cha dhammā bhāvetabbā" ti.|| ||

 

§

 

Sutta 434

[434.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Māyāya bhikkhave khayāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Dassan'ānuttariyaṃ,||
savan'ānuttariyaṃ,||
lābh'ānuttariyaṃ,||
sikkh'ānuttariyaṃ,||
pāricariy'ānuttariyaṃ,||
anussat'ānuttariyaṃ.|| ||

Māyāya bhikkhave khayāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 435

[435.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Māyāya bhikkhave khayāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||

Māyāya bhikkhave khayāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 436

[436.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Māyāya bhikkhave khayāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||

Māyāya bhikkhave khayāya ime cha dhammā bhāvetabbā" ti.|| ||

 

§

 

Sutta 437

[437.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Māyāya bhikkhave vayāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Dassan'ānuttariyaṃ,||
savan'ānuttariyaṃ,||
lābh'ānuttariyaṃ,||
sikkh'ānuttariyaṃ,||
pāricariy'ānuttariyaṃ,||
anussat'ānuttariyaṃ.|| ||

Māyāya bhikkhave vayāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 438

[438.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Māyāya bhikkhave vayāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||

Māyāya bhikkhave vayāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 439

[439.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Māyāya bhikkhave vayāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||

Māyāya bhikkhave vayāya ime cha dhammā bhāvetabbā" ti.|| ||

 

§

 

Sutta 440

[440.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Māyāya bhikkhave virāgāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Dassan'ānuttariyaṃ,||
savan'ānuttariyaṃ,||
lābh'ānuttariyaṃ,||
sikkh'ānuttariyaṃ,||
pāricariy'ānuttariyaṃ,||
anussat'ānuttariyaṃ.|| ||

Māyāya bhikkhave virāgāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 441

[441.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Māyāya bhikkhave virāgāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||

Māyāya bhikkhave virāgāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 442

[442.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Māyāya bhikkhave virāgāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||

Māyāya bhikkhave virāgāya ime cha dhammā bhāvetabbā" ti.|| ||

 

§

 

Sutta 443

[443.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Māyāya bhikkhave nirodhāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Dassan'ānuttariyaṃ,||
savan'ānuttariyaṃ,||
lābh'ānuttariyaṃ,||
sikkh'ānuttariyaṃ,||
pāricariy'ānuttariyaṃ,||
anussat'ānuttariyaṃ.|| ||

Māyāya bhikkhave nirodhāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 444

[444.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Māyāya bhikkhave nirodhāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||

Māyāya bhikkhave nirodhāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 445

[445.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Māyāya bhikkhave nirodhāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||

Māyāya bhikkhave nirodhāya ime cha dhammā bhāvetabbā" ti.|| ||

 

§

 

Sutta 446

[446.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Māyāya bhikkhave cāgāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Dassan'ānuttariyaṃ,||
savan'ānuttariyaṃ,||
lābh'ānuttariyaṃ,||
sikkh'ānuttariyaṃ,||
pāricariy'ānuttariyaṃ,||
anussat'ānuttariyaṃ.|| ||

Māyāya bhikkhave cāgāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 447

[447.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Māyāya bhikkhave cāgāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||

Māyāya bhikkhave cāgāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 448

[448.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Māyāya bhikkhave cāgāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||

Māyāya bhikkhave cāgāya ime cha dhammā bhāvetabbā" ti.|| ||

 

§

 

Sutta 449

[449.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Māyāya bhikkhave paṭinissaggāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Dassan'ānuttariyaṃ,||
savan'ānuttariyaṃ,||
lābh'ānuttariyaṃ,||
sikkh'ānuttariyaṃ,||
pāricariy'ānuttariyaṃ,||
anussat'ānuttariyaṃ.|| ||

Māyāya bhikkhave paṭinissaggāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 450

[450.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Māyāya bhikkhave paṭinissaggāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||

Māyāya bhikkhave paṭinissaggāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 451

[451.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Māyāya bhikkhave paṭinissaggāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||

Māyāya bhikkhave paṭinissaggāya ime cha dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 452

[452.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Sāṭheyyassa bhikkhave abhiññāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Dassan'ānuttariyaṃ,||
savan'ānuttariyaṃ,||
lābh'ānuttariyaṃ,||
sikkh'ānuttariyaṃ,||
pāricariy'ānuttariyaṃ,||
anussat'ānuttariyaṃ.|| ||

Sāṭheyyassa bhikkhave abhiññāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 453

[453.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Sāṭheyyassa bhikkhave abhiññāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||

Sāṭheyyassa bhikkhave abhiññāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 454

[454.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Sāṭheyyassa bhikkhave abhiññāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||

Sāṭheyyassa bhikkhave abhiññāya ime cha dhammā bhāvetabbā" ti.|| ||

 

§

 

Sutta 455

[455.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Sāṭheyyassa bhikkhave pariññāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Dassan'ānuttariyaṃ,||
savan'ānuttariyaṃ,||
lābh'ānuttariyaṃ,||
sikkh'ānuttariyaṃ,||
pāricariy'ānuttariyaṃ,||
anussat'ānuttariyaṃ.|| ||

Sāṭheyyassa bhikkhave pariññāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 456

[456.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Sāṭheyyassa bhikkhave pariññāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||

Sāṭheyyassa bhikkhave pariññāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 457

[457.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Sāṭheyyassa bhikkhave pariññāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||

Sāṭheyyassa bhikkhave pariññāya ime cha dhammā bhāvetabbā" ti.|| ||

 

§

 

Sutta 458

[458.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Sāṭheyyassa bhikkhave pari-k-khayāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Dassan'ānuttariyaṃ,||
savan'ānuttariyaṃ,||
lābh'ānuttariyaṃ,||
sikkh'ānuttariyaṃ,||
pāricariy'ānuttariyaṃ,||
anussat'ānuttariyaṃ.|| ||

Sāṭheyyassa bhikkhave pari-k-khayāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 459

[459.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Sāṭheyyassa bhikkhave pari-k-khayāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||

Sāṭheyyassa bhikkhave pari-k-khayāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 460

[460.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Sāṭheyyassa bhikkhave pari-k-khayāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||

Sāṭheyyassa bhikkhave pari-k-khayāya ime cha dhammā bhāvetabbā" ti.|| ||

 

§

 

Sutta 461

[461.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Sāṭheyyassa bhikkhave pahānāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Dassan'ānuttariyaṃ,||
savan'ānuttariyaṃ,||
lābh'ānuttariyaṃ,||
sikkh'ānuttariyaṃ,||
pāricariy'ānuttariyaṃ,||
anussat'ānuttariyaṃ.|| ||

Sāṭheyyassa bhikkhave pahānāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 462

[462.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Sāṭheyyassa bhikkhave pahānāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||

Sāṭheyyassa bhikkhave pahānāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 463

[463.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Sāṭheyyassa bhikkhave pahānāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||

Sāṭheyyassa bhikkhave pahānāya ime cha dhammā bhāvetabbā" ti.|| ||

 

§

 

Sutta 464

[464.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Sāṭheyyassa bhikkhave khayāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Dassan'ānuttariyaṃ,||
savan'ānuttariyaṃ,||
lābh'ānuttariyaṃ,||
sikkh'ānuttariyaṃ,||
pāricariy'ānuttariyaṃ,||
anussat'ānuttariyaṃ.|| ||

Sāṭheyyassa bhikkhave khayāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 465

[465.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Sāṭheyyassa bhikkhave khayāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||

Sāṭheyyassa bhikkhave khayāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 466

[466.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Sāṭheyyassa bhikkhave khayāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||

Sāṭheyyassa bhikkhave khayāya ime cha dhammā bhāvetabbā" ti.|| ||

 

§

 

Sutta 467

[467.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Sāṭheyyassa bhikkhave vayāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Dassan'ānuttariyaṃ,||
savan'ānuttariyaṃ,||
lābh'ānuttariyaṃ,||
sikkh'ānuttariyaṃ,||
pāricariy'ānuttariyaṃ,||
anussat'ānuttariyaṃ.|| ||

Sāṭheyyassa bhikkhave vayāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 468

[468.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Sāṭheyyassa bhikkhave vayāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||

Sāṭheyyassa bhikkhave vayāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 469

[469.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Sāṭheyyassa bhikkhave vayāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||

Sāṭheyyassa bhikkhave vayāya ime cha dhammā bhāvetabbā" ti.|| ||

 

§

 

Sutta 470

[470.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Sāṭheyyassa bhikkhave virāgāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Dassan'ānuttariyaṃ,||
savan'ānuttariyaṃ,||
lābh'ānuttariyaṃ,||
sikkh'ānuttariyaṃ,||
pāricariy'ānuttariyaṃ,||
anussat'ānuttariyaṃ.|| ||

Sāṭheyyassa bhikkhave virāgāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 471

[471.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Sāṭheyyassa bhikkhave virāgāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||

Sāṭheyyassa bhikkhave virāgāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 472

[472.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Sāṭheyyassa bhikkhave virāgāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||

Sāṭheyyassa bhikkhave virāgāya ime cha dhammā bhāvetabbā" ti.|| ||

 

§

 

Sutta 473

[473.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Sāṭheyyassa bhikkhave nirodhāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Dassan'ānuttariyaṃ,||
savan'ānuttariyaṃ,||
lābh'ānuttariyaṃ,||
sikkh'ānuttariyaṃ,||
pāricariy'ānuttariyaṃ,||
anussat'ānuttariyaṃ.|| ||

Sāṭheyyassa bhikkhave nirodhāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 474

[474.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Sāṭheyyassa bhikkhave nirodhāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||

Sāṭheyyassa bhikkhave nirodhāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 475

[475.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Sāṭheyyassa bhikkhave nirodhāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||

Sāṭheyyassa bhikkhave nirodhāya ime cha dhammā bhāvetabbā" ti.|| ||

 

§

 

Sutta 476

[476.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Sāṭheyyassa bhikkhave cāgāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Dassan'ānuttariyaṃ,||
savan'ānuttariyaṃ,||
lābh'ānuttariyaṃ,||
sikkh'ānuttariyaṃ,||
pāricariy'ānuttariyaṃ,||
anussat'ānuttariyaṃ.|| ||

Sāṭheyyassa bhikkhave cāgāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 477

[477.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Sāṭheyyassa bhikkhave cāgāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||

Sāṭheyyassa bhikkhave cāgāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 478

[478.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Sāṭheyyassa bhikkhave cāgāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||

Sāṭheyyassa bhikkhave cāgāya ime cha dhammā bhāvetabbā" ti.|| ||

 

§

 

Sutta 479

[479.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Sāṭheyyassa bhikkhave paṭinissaggāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Dassan'ānuttariyaṃ,||
savan'ānuttariyaṃ,||
lābh'ānuttariyaṃ,||
sikkh'ānuttariyaṃ,||
pāricariy'ānuttariyaṃ,||
anussat'ānuttariyaṃ.|| ||

Sāṭheyyassa bhikkhave paṭinissaggāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 480

[480.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Sāṭheyyassa bhikkhave paṭinissaggāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||

Sāṭheyyassa bhikkhave paṭinissaggāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 481

[481.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Sāṭheyyassa bhikkhave paṭinissaggāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||

Sāṭheyyassa bhikkhave paṭinissaggāya ime cha dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 482

[482.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Thambhassa bhikkhave abhiññāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Dassan'ānuttariyaṃ,||
savan'ānuttariyaṃ,||
lābh'ānuttariyaṃ,||
sikkh'ānuttariyaṃ,||
pāricariy'ānuttariyaṃ,||
anussat'ānuttariyaṃ.|| ||

Thambhassa bhikkhave abhiññāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 483

[483.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Thambhassa bhikkhave abhiññāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||

Thambhassa bhikkhave abhiññāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 484

[484.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Thambhassa bhikkhave abhiññāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||

Thambhassa bhikkhave abhiññāya ime cha dhammā bhāvetabbā" ti.|| ||

 

§

 

Sutta 485

[485.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Thambhassa bhikkhave pariññāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Dassan'ānuttariyaṃ,||
savan'ānuttariyaṃ,||
lābh'ānuttariyaṃ,||
sikkh'ānuttariyaṃ,||
pāricariy'ānuttariyaṃ,||
anussat'ānuttariyaṃ.|| ||

Thambhassa bhikkhave pariññāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 486

[486.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Thambhassa bhikkhave pariññāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||

Thambhassa bhikkhave pariññāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 487

[487.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Thambhassa bhikkhave pariññāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||

Thambhassa bhikkhave pariññāya ime cha dhammā bhāvetabbā" ti.|| ||

 

§

 

Sutta 488

[488.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Thambhassa bhikkhave pari-k-khayāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Dassan'ānuttariyaṃ,||
savan'ānuttariyaṃ,||
lābh'ānuttariyaṃ,||
sikkh'ānuttariyaṃ,||
pāricariy'ānuttariyaṃ,||
anussat'ānuttariyaṃ.|| ||

Thambhassa bhikkhave pari-k-khayāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 489

[489.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Thambhassa bhikkhave pari-k-khayāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||

Thambhassa bhikkhave pari-k-khayāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 490

[490.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Thambhassa bhikkhave pari-k-khayāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||

Thambhassa bhikkhave pari-k-khayāya ime cha dhammā bhāvetabbā" ti.|| ||

 

§

 

Sutta 491

[491.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Thambhassa bhikkhave pahānāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Dassan'ānuttariyaṃ,||
savan'ānuttariyaṃ,||
lābh'ānuttariyaṃ,||
sikkh'ānuttariyaṃ,||
pāricariy'ānuttariyaṃ,||
anussat'ānuttariyaṃ.|| ||

Thambhassa bhikkhave pahānāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 492

[492.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Thambhassa bhikkhave pahānāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||

Thambhassa bhikkhave pahānāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 493

[493.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Thambhassa bhikkhave pahānāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||

Thambhassa bhikkhave pahānāya ime cha dhammā bhāvetabbā" ti.|| ||

 

§

 

Sutta 494

[494.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Thambhassa bhikkhave khayāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Dassan'ānuttariyaṃ,||
savan'ānuttariyaṃ,||
lābh'ānuttariyaṃ,||
sikkh'ānuttariyaṃ,||
pāricariy'ānuttariyaṃ,||
anussat'ānuttariyaṃ.|| ||

Thambhassa bhikkhave khayāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 495

[495.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Thambhassa bhikkhave khayāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||

Thambhassa bhikkhave khayāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 496

[496.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Thambhassa bhikkhave khayāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||

Thambhassa bhikkhave khayāya ime cha dhammā bhāvetabbā" ti.|| ||

 

§

 

Sutta 497

[497.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Thambhassa bhikkhave vayāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Dassan'ānuttariyaṃ,||
savan'ānuttariyaṃ,||
lābh'ānuttariyaṃ,||
sikkh'ānuttariyaṃ,||
pāricariy'ānuttariyaṃ,||
anussat'ānuttariyaṃ.|| ||

Thambhassa bhikkhave vayāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 498

[498.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Thambhassa bhikkhave vayāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||

Thambhassa bhikkhave vayāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 499

[499.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Thambhassa bhikkhave vayāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||

Thambhassa bhikkhave vayāya ime cha dhammā bhāvetabbā" ti.|| ||

 

§

 

Sutta 500

[500.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Thambhassa bhikkhave virāgāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Dassan'ānuttariyaṃ,||
savan'ānuttariyaṃ,||
lābh'ānuttariyaṃ,||
sikkh'ānuttariyaṃ,||
pāricariy'ānuttariyaṃ,||
anussat'ānuttariyaṃ.|| ||

Thambhassa bhikkhave virāgāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 501

[501.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Thambhassa bhikkhave virāgāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||

Thambhassa bhikkhave virāgāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 502

[502.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Thambhassa bhikkhave virāgāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||

Thambhassa bhikkhave virāgāya ime cha dhammā bhāvetabbā" ti.|| ||

 

§

 

Sutta 503

[503.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Thambhassa bhikkhave nirodhāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Dassan'ānuttariyaṃ,||
savan'ānuttariyaṃ,||
lābh'ānuttariyaṃ,||
sikkh'ānuttariyaṃ,||
pāricariy'ānuttariyaṃ,||
anussat'ānuttariyaṃ.|| ||

Thambhassa bhikkhave nirodhāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 504

[504.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Thambhassa bhikkhave nirodhāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||

Thambhassa bhikkhave nirodhāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 505

[505.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Thambhassa bhikkhave nirodhāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||

Thambhassa bhikkhave nirodhāya ime cha dhammā bhāvetabbā" ti.|| ||

 

§

 

Sutta 506

[506.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Thambhassa bhikkhave cāgāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Dassan'ānuttariyaṃ,||
savan'ānuttariyaṃ,||
lābh'ānuttariyaṃ,||
sikkh'ānuttariyaṃ,||
pāricariy'ānuttariyaṃ,||
anussat'ānuttariyaṃ.|| ||

Thambhassa bhikkhave cāgāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 507

[507.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Thambhassa bhikkhave cāgāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||

Thambhassa bhikkhave cāgāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 508

[508.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Thambhassa bhikkhave cāgāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||

Thambhassa bhikkhave cāgāya ime cha dhammā bhāvetabbā" ti.|| ||

 

§

 

Sutta 509

[509.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Thambhassa bhikkhave paṭinissaggāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Dassan'ānuttariyaṃ,||
savan'ānuttariyaṃ,||
lābh'ānuttariyaṃ,||
sikkh'ānuttariyaṃ,||
pāricariy'ānuttariyaṃ,||
anussat'ānuttariyaṃ.|| ||

Thambhassa bhikkhave paṭinissaggāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 510

[510.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Thambhassa bhikkhave paṭinissaggāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||

Thambhassa bhikkhave paṭinissaggāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 511

[511.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Thambhassa bhikkhave paṭinissaggāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||

Thambhassa bhikkhave paṭinissaggāya ime cha dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 512

[512.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Sārambhassa bhikkhave abhiññāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Dassan'ānuttariyaṃ,||
savan'ānuttariyaṃ,||
lābh'ānuttariyaṃ,||
sikkh'ānuttariyaṃ,||
pāricariy'ānuttariyaṃ,||
anussat'ānuttariyaṃ.|| ||

Sārambhassa bhikkhave abhiññāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 513

[513.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Sārambhassa bhikkhave abhiññāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||

Sārambhassa bhikkhave abhiññāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 514

[514.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Sārambhassa bhikkhave abhiññāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||

Sārambhassa bhikkhave abhiññāya ime cha dhammā bhāvetabbā" ti.|| ||

 

§

 

Sutta 515

[515.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Sārambhassa bhikkhave pariññāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Dassan'ānuttariyaṃ,||
savan'ānuttariyaṃ,||
lābh'ānuttariyaṃ,||
sikkh'ānuttariyaṃ,||
pāricariy'ānuttariyaṃ,||
anussat'ānuttariyaṃ.|| ||

Sārambhassa bhikkhave pariññāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 516

[516.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Sārambhassa bhikkhave pariññāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||

Sārambhassa bhikkhave pariññāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 517

[517.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Sārambhassa bhikkhave pariññāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||

Sārambhassa bhikkhave pariññāya ime cha dhammā bhāvetabbā" ti.|| ||

 

§

 

Sutta 518

[518.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Sārambhassa bhikkhave pari-k-khayāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Dassan'ānuttariyaṃ,||
savan'ānuttariyaṃ,||
lābh'ānuttariyaṃ,||
sikkh'ānuttariyaṃ,||
pāricariy'ānuttariyaṃ,||
anussat'ānuttariyaṃ.|| ||

Sārambhassa bhikkhave pari-k-khayāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 519

[519.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Sārambhassa bhikkhave pari-k-khayāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||

Sārambhassa bhikkhave pari-k-khayāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 520

[520.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Sārambhassa bhikkhave pari-k-khayāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||

Sārambhassa bhikkhave pari-k-khayāya ime cha dhammā bhāvetabbā" ti.|| ||

 

§

 

Sutta 521

[521.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Sārambhassa bhikkhave pahānāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Dassan'ānuttariyaṃ,||
savan'ānuttariyaṃ,||
lābh'ānuttariyaṃ,||
sikkh'ānuttariyaṃ,||
pāricariy'ānuttariyaṃ,||
anussat'ānuttariyaṃ.|| ||

Sārambhassa bhikkhave pahānāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 522

[522.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Sārambhassa bhikkhave pahānāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||

Sārambhassa bhikkhave pahānāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 523

[523.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Sārambhassa bhikkhave pahānāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||

Sārambhassa bhikkhave pahānāya ime cha dhammā bhāvetabbā" ti.|| ||

 

§

 

Sutta 524

[524.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Sārambhassa bhikkhave khayāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Dassan'ānuttariyaṃ,||
savan'ānuttariyaṃ,||
lābh'ānuttariyaṃ,||
sikkh'ānuttariyaṃ,||
pāricariy'ānuttariyaṃ,||
anussat'ānuttariyaṃ.|| ||

Sārambhassa bhikkhave khayāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 525

[525.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Sārambhassa bhikkhave khayāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||

Sārambhassa bhikkhave khayāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 526

[526.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Sārambhassa bhikkhave khayāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||

Sārambhassa bhikkhave khayāya ime cha dhammā bhāvetabbā" ti.|| ||

 

§

 

Sutta 527

[527.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Sārambhassa bhikkhave vayāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Dassan'ānuttariyaṃ,||
savan'ānuttariyaṃ,||
lābh'ānuttariyaṃ,||
sikkh'ānuttariyaṃ,||
pāricariy'ānuttariyaṃ,||
anussat'ānuttariyaṃ.|| ||

Sārambhassa bhikkhave vayāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 528

[528.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Sārambhassa bhikkhave vayāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||

Sārambhassa bhikkhave vayāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 529

[529.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Sārambhassa bhikkhave vayāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||

Sārambhassa bhikkhave vayāya ime cha dhammā bhāvetabbā" ti.|| ||

 

§

 

Sutta 530

[530.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Sārambhassa bhikkhave virāgāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Dassan'ānuttariyaṃ,||
savan'ānuttariyaṃ,||
lābh'ānuttariyaṃ,||
sikkh'ānuttariyaṃ,||
pāricariy'ānuttariyaṃ,||
anussat'ānuttariyaṃ.|| ||

Sārambhassa bhikkhave virāgāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 531

[531.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Sārambhassa bhikkhave virāgāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||

Sārambhassa bhikkhave virāgāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 532

[532.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Sārambhassa bhikkhave virāgāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||

Sārambhassa bhikkhave virāgāya ime cha dhammā bhāvetabbā" ti.|| ||

 

§

 

Sutta 533

[533.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Sārambhassa bhikkhave nirodhāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Dassan'ānuttariyaṃ,||
savan'ānuttariyaṃ,||
lābh'ānuttariyaṃ,||
sikkh'ānuttariyaṃ,||
pāricariy'ānuttariyaṃ,||
anussat'ānuttariyaṃ.|| ||

Sārambhassa bhikkhave nirodhāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 534

[534.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Sārambhassa bhikkhave nirodhāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||

Sārambhassa bhikkhave nirodhāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 535

[535.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Sārambhassa bhikkhave nirodhāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||

Sārambhassa bhikkhave nirodhāya ime cha dhammā bhāvetabbā" ti.|| ||

 

§

 

Sutta 536

[536.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Sārambhassa bhikkhave cāgāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Dassan'ānuttariyaṃ,||
savan'ānuttariyaṃ,||
lābh'ānuttariyaṃ,||
sikkh'ānuttariyaṃ,||
pāricariy'ānuttariyaṃ,||
anussat'ānuttariyaṃ.|| ||

Sārambhassa bhikkhave cāgāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 537

[537.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Sārambhassa bhikkhave cāgāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||

Sārambhassa bhikkhave cāgāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 538

[538.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Sārambhassa bhikkhave cāgāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||

Sārambhassa bhikkhave cāgāya ime cha dhammā bhāvetabbā" ti.|| ||

 

§

 

Sutta 539

[539.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Sārambhassa bhikkhave paṭinissaggāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Dassan'ānuttariyaṃ,||
savan'ānuttariyaṃ,||
lābh'ānuttariyaṃ,||
sikkh'ānuttariyaṃ,||
pāricariy'ānuttariyaṃ,||
anussat'ānuttariyaṃ.|| ||

Sārambhassa bhikkhave paṭinissaggāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 540

[540.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Sārambhassa bhikkhave paṭinissaggāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||

Sārambhassa bhikkhave paṭinissaggāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 541

[541.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Sārambhassa bhikkhave paṭinissaggāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||

Sārambhassa bhikkhave paṭinissaggāya ime cha dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 542

[542.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Mānassa bhikkhave abhiññāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Dassan'ānuttariyaṃ,||
savan'ānuttariyaṃ,||
lābh'ānuttariyaṃ,||
sikkh'ānuttariyaṃ,||
pāricariy'ānuttariyaṃ,||
anussat'ānuttariyaṃ.|| ||

Mānassa bhikkhave abhiññāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 543

[543.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Mānassa bhikkhave abhiññāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||

Mānassa bhikkhave abhiññāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 544

[544.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Mānassa bhikkhave abhiññāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||

Mānassa bhikkhave abhiññāya ime cha dhammā bhāvetabbā" ti.|| ||

 

§

 

Sutta 545

[545.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Mānassa bhikkhave pariññāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Dassan'ānuttariyaṃ,||
savan'ānuttariyaṃ,||
lābh'ānuttariyaṃ,||
sikkh'ānuttariyaṃ,||
pāricariy'ānuttariyaṃ,||
anussat'ānuttariyaṃ.|| ||

Mānassa bhikkhave pariññāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 546

[546.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Mānassa bhikkhave pariññāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||

Mānassa bhikkhave pariññāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 547

[547.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Mānassa bhikkhave pariññāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||

Mānassa bhikkhave pariññāya ime cha dhammā bhāvetabbā" ti.|| ||

 

§

 

Sutta 548

[548.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Mānassa bhikkhave pari-k-khayāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Dassan'ānuttariyaṃ,||
savan'ānuttariyaṃ,||
lābh'ānuttariyaṃ,||
sikkh'ānuttariyaṃ,||
pāricariy'ānuttariyaṃ,||
anussat'ānuttariyaṃ.|| ||

Mānassa bhikkhave pari-k-khayāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 549

[549.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Mānassa bhikkhave pari-k-khayāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||

Mānassa bhikkhave pari-k-khayāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 550

[550.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Mānassa bhikkhave pari-k-khayāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||

Mānassa bhikkhave pari-k-khayāya ime cha dhammā bhāvetabbā" ti.|| ||

 

§

 

Sutta 551

[551.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Mānassa bhikkhave pahānāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Dassan'ānuttariyaṃ,||
savan'ānuttariyaṃ,||
lābh'ānuttariyaṃ,||
sikkh'ānuttariyaṃ,||
pāricariy'ānuttariyaṃ,||
anussat'ānuttariyaṃ.|| ||

Mānassa bhikkhave pahānāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 552

[552.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Mānassa bhikkhave pahānāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||

Mānassa bhikkhave pahānāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 553

[553.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Mānassa bhikkhave pahānāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||

Mānassa bhikkhave pahānāya ime cha dhammā bhāvetabbā" ti.|| ||

 

§

 

Sutta 554

[554.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Mānassa bhikkhave khayāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Dassan'ānuttariyaṃ,||
savan'ānuttariyaṃ,||
lābh'ānuttariyaṃ,||
sikkh'ānuttariyaṃ,||
pāricariy'ānuttariyaṃ,||
anussat'ānuttariyaṃ.|| ||

Mānassa bhikkhave khayāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 555

[555.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Mānassa bhikkhave khayāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||

Mānassa bhikkhave khayāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 556

[556.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Mānassa bhikkhave khayāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||

Mānassa bhikkhave khayāya ime cha dhammā bhāvetabbā" ti.|| ||

 

§

 

Sutta 557

[557.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Mānassa bhikkhave vayāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Dassan'ānuttariyaṃ,||
savan'ānuttariyaṃ,||
lābh'ānuttariyaṃ,||
sikkh'ānuttariyaṃ,||
pāricariy'ānuttariyaṃ,||
anussat'ānuttariyaṃ.|| ||

Mānassa bhikkhave vayāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 558

[558.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Mānassa bhikkhave vayāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||

Mānassa bhikkhave vayāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 559

[559.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Mānassa bhikkhave vayāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||

Mānassa bhikkhave vayāya ime cha dhammā bhāvetabbā" ti.|| ||

 

§

 

Sutta 560

[560.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Mānassa bhikkhave virāgāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Dassan'ānuttariyaṃ,||
savan'ānuttariyaṃ,||
lābh'ānuttariyaṃ,||
sikkh'ānuttariyaṃ,||
pāricariy'ānuttariyaṃ,||
anussat'ānuttariyaṃ.|| ||

Mānassa bhikkhave virāgāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 561

[561.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Mānassa bhikkhave virāgāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||

Mānassa bhikkhave virāgāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 562

[562.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Mānassa bhikkhave virāgāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||

Mānassa bhikkhave virāgāya ime cha dhammā bhāvetabbā" ti.|| ||

 

§

 

Sutta 563

[563.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Mānassa bhikkhave nirodhāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Dassan'ānuttariyaṃ,||
savan'ānuttariyaṃ,||
lābh'ānuttariyaṃ,||
sikkh'ānuttariyaṃ,||
pāricariy'ānuttariyaṃ,||
anussat'ānuttariyaṃ.|| ||

Mānassa bhikkhave nirodhāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 564

[564.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Mānassa bhikkhave nirodhāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||

Mānassa bhikkhave nirodhāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 565

[565.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Mānassa bhikkhave nirodhāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||

Mānassa bhikkhave nirodhāya ime cha dhammā bhāvetabbā" ti.|| ||

 

§

 

Sutta 566

[566.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Mānassa bhikkhave cāgāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Dassan'ānuttariyaṃ,||
savan'ānuttariyaṃ,||
lābh'ānuttariyaṃ,||
sikkh'ānuttariyaṃ,||
pāricariy'ānuttariyaṃ,||
anussat'ānuttariyaṃ.|| ||

Mānassa bhikkhave cāgāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 567

[567.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Mānassa bhikkhave cāgāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||

Mānassa bhikkhave cāgāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 568

[568.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Mānassa bhikkhave cāgāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||

Mānassa bhikkhave cāgāya ime cha dhammā bhāvetabbā" ti.|| ||

 

§

 

Sutta 569

[569.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Mānassa bhikkhave paṭinissaggāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Dassan'ānuttariyaṃ,||
savan'ānuttariyaṃ,||
lābh'ānuttariyaṃ,||
sikkh'ānuttariyaṃ,||
pāricariy'ānuttariyaṃ,||
anussat'ānuttariyaṃ.|| ||

Mānassa bhikkhave paṭinissaggāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 570

[570.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Mānassa bhikkhave paṭinissaggāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||

Mānassa bhikkhave paṭinissaggāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 571

[571.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Mānassa bhikkhave paṭinissaggāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||

Mānassa bhikkhave paṭinissaggāya ime cha dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 572

[572.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Atimānassa bhikkhave abhiññāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Dassan'ānuttariyaṃ,||
savan'ānuttariyaṃ,||
lābh'ānuttariyaṃ,||
sikkh'ānuttariyaṃ,||
pāricariy'ānuttariyaṃ,||
anussat'ānuttariyaṃ.|| ||

Atimānassa bhikkhave abhiññāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 573

[573.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Atimānassa bhikkhave abhiññāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||

Atimānassa bhikkhave abhiññāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 574

[574.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Atimānassa bhikkhave abhiññāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||

Atimānassa bhikkhave abhiññāya ime cha dhammā bhāvetabbā" ti.|| ||

 

§

 

Sutta 575

[575.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Atimānassa bhikkhave pariññāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Dassan'ānuttariyaṃ,||
savan'ānuttariyaṃ,||
lābh'ānuttariyaṃ,||
sikkh'ānuttariyaṃ,||
pāricariy'ānuttariyaṃ,||
anussat'ānuttariyaṃ.|| ||

Atimānassa bhikkhave pariññāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 576

[576.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Atimānassa bhikkhave pariññāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||

Atimānassa bhikkhave pariññāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 577

[577.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Atimānassa bhikkhave pariññāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||

Atimānassa bhikkhave pariññāya ime cha dhammā bhāvetabbā" ti.|| ||

 

§

 

Sutta 578

[578.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Atimānassa bhikkhave pari-k-khayāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Dassan'ānuttariyaṃ,||
savan'ānuttariyaṃ,||
lābh'ānuttariyaṃ,||
sikkh'ānuttariyaṃ,||
pāricariy'ānuttariyaṃ,||
anussat'ānuttariyaṃ.|| ||

Atimānassa bhikkhave pari-k-khayāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 579

[579.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Atimānassa bhikkhave pari-k-khayāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||

Atimānassa bhikkhave pari-k-khayāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 580

[580.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Atimānassa bhikkhave pari-k-khayāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||

Atimānassa bhikkhave pari-k-khayāya ime cha dhammā bhāvetabbā" ti.|| ||

 

§

 

Sutta 581

[581.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Atimānassa bhikkhave pahānāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Dassan'ānuttariyaṃ,||
savan'ānuttariyaṃ,||
lābh'ānuttariyaṃ,||
sikkh'ānuttariyaṃ,||
pāricariy'ānuttariyaṃ,||
anussat'ānuttariyaṃ.|| ||

Atimānassa bhikkhave pahānāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 582

[582.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Atimānassa bhikkhave pahānāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||

Atimānassa bhikkhave pahānāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 583

[583.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Atimānassa bhikkhave pahānāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||

Atimānassa bhikkhave pahānāya ime cha dhammā bhāvetabbā" ti.|| ||

 

§

 

Sutta 584

[584.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Atimānassa bhikkhave khayāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Dassan'ānuttariyaṃ,||
savan'ānuttariyaṃ,||
lābh'ānuttariyaṃ,||
sikkh'ānuttariyaṃ,||
pāricariy'ānuttariyaṃ,||
anussat'ānuttariyaṃ.|| ||

Atimānassa bhikkhave khayāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 585

[585.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Atimānassa bhikkhave khayāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||

Atimānassa bhikkhave khayāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 586

[586.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Atimānassa bhikkhave khayāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||

Atimānassa bhikkhave khayāya ime cha dhammā bhāvetabbā" ti.|| ||

 

§

 

Sutta 587

[587.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Atimānassa bhikkhave vayāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Dassan'ānuttariyaṃ,||
savan'ānuttariyaṃ,||
lābh'ānuttariyaṃ,||
sikkh'ānuttariyaṃ,||
pāricariy'ānuttariyaṃ,||
anussat'ānuttariyaṃ.|| ||

Atimānassa bhikkhave vayāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 588

[588.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Atimānassa bhikkhave vayāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||

Atimānassa bhikkhave vayāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 589

[589.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Atimānassa bhikkhave vayāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||

Atimānassa bhikkhave vayāya ime cha dhammā bhāvetabbā" ti.|| ||

 

§

 

Sutta 590

[590.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Atimānassa bhikkhave virāgāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Dassan'ānuttariyaṃ,||
savan'ānuttariyaṃ,||
lābh'ānuttariyaṃ,||
sikkh'ānuttariyaṃ,||
pāricariy'ānuttariyaṃ,||
anussat'ānuttariyaṃ.|| ||

Atimānassa bhikkhave virāgāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 591

[591.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Atimānassa bhikkhave virāgāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||

Atimānassa bhikkhave virāgāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 592

[592.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Atimānassa bhikkhave virāgāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||

Atimānassa bhikkhave virāgāya ime cha dhammā bhāvetabbā" ti.|| ||

 

§

 

Sutta 593

[593.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Atimānassa bhikkhave nirodhāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Dassan'ānuttariyaṃ,||
savan'ānuttariyaṃ,||
lābh'ānuttariyaṃ,||
sikkh'ānuttariyaṃ,||
pāricariy'ānuttariyaṃ,||
anussat'ānuttariyaṃ.|| ||

Atimānassa bhikkhave nirodhāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 594

[594.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Atimānassa bhikkhave nirodhāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||

Atimānassa bhikkhave nirodhāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 595

[595.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Atimānassa bhikkhave nirodhāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||

Atimānassa bhikkhave nirodhāya ime cha dhammā bhāvetabbā" ti.|| ||

 

§

 

Sutta 596

[596.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Atimānassa bhikkhave cāgāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Dassan'ānuttariyaṃ,||
savan'ānuttariyaṃ,||
lābh'ānuttariyaṃ,||
sikkh'ānuttariyaṃ,||
pāricariy'ānuttariyaṃ,||
anussat'ānuttariyaṃ.|| ||

Atimānassa bhikkhave cāgāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 597

[597.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Atimānassa bhikkhave cāgāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||

Atimānassa bhikkhave cāgāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 598

[598.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Atimānassa bhikkhave cāgāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||

Atimānassa bhikkhave cāgāya ime cha dhammā bhāvetabbā" ti.|| ||

 

§

 

Sutta 599

[599.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Atimānassa bhikkhave paṭinissaggāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Dassan'ānuttariyaṃ,||
savan'ānuttariyaṃ,||
lābh'ānuttariyaṃ,||
sikkh'ānuttariyaṃ,||
pāricariy'ānuttariyaṃ,||
anussat'ānuttariyaṃ.|| ||

Atimānassa bhikkhave paṭinissaggāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 600

[600.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Atimānassa bhikkhave paṭinissaggāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||

Atimānassa bhikkhave paṭinissaggāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 601

[601.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Atimānassa bhikkhave paṭinissaggāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||

Atimānassa bhikkhave paṭinissaggāya ime cha dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 602

[602.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Madassa bhikkhave abhiññāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Dassan'ānuttariyaṃ,||
savan'ānuttariyaṃ,||
lābh'ānuttariyaṃ,||
sikkh'ānuttariyaṃ,||
pāricariy'ānuttariyaṃ,||
anussat'ānuttariyaṃ.|| ||

Madassa bhikkhave abhiññāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 603

[603.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Madassa bhikkhave abhiññāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||

Madassa bhikkhave abhiññāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 604

[604.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Madassa bhikkhave abhiññāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||

Madassa bhikkhave abhiññāya ime cha dhammā bhāvetabbā" ti.|| ||

 

§

 

Sutta 605

[605.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Madassa bhikkhave pariññāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Dassan'ānuttariyaṃ,||
savan'ānuttariyaṃ,||
lābh'ānuttariyaṃ,||
sikkh'ānuttariyaṃ,||
pāricariy'ānuttariyaṃ,||
anussat'ānuttariyaṃ.|| ||

Madassa bhikkhave pariññāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 606

[606.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Madassa bhikkhave pariññāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||

Madassa bhikkhave pariññāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 607

[607.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Madassa bhikkhave pariññāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||

Madassa bhikkhave pariññāya ime cha dhammā bhāvetabbā" ti.|| ||

 

§

 

Sutta 608

[608.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Madassa bhikkhave pari-k-khayāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Dassan'ānuttariyaṃ,||
savan'ānuttariyaṃ,||
lābh'ānuttariyaṃ,||
sikkh'ānuttariyaṃ,||
pāricariy'ānuttariyaṃ,||
anussat'ānuttariyaṃ.|| ||

Madassa bhikkhave pari-k-khayāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 609

[609.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Madassa bhikkhave pari-k-khayāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||

Madassa bhikkhave pari-k-khayāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 610

[610.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Madassa bhikkhave pari-k-khayāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||

Madassa bhikkhave pari-k-khayāya ime cha dhammā bhāvetabbā" ti.|| ||

 

§

 

Sutta 611

[611.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Madassa bhikkhave pahānāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Dassan'ānuttariyaṃ,||
savan'ānuttariyaṃ,||
lābh'ānuttariyaṃ,||
sikkh'ānuttariyaṃ,||
pāricariy'ānuttariyaṃ,||
anussat'ānuttariyaṃ.|| ||

Madassa bhikkhave pahānāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 612

[612.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Madassa bhikkhave pahānāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||

Madassa bhikkhave pahānāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 613

[613.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Madassa bhikkhave pahānāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||

Madassa bhikkhave pahānāya ime cha dhammā bhāvetabbā" ti.|| ||

 

§

 

Sutta 614

[614.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Madassa bhikkhave khayāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Dassan'ānuttariyaṃ,||
savan'ānuttariyaṃ,||
lābh'ānuttariyaṃ,||
sikkh'ānuttariyaṃ,||
pāricariy'ānuttariyaṃ,||
anussat'ānuttariyaṃ.|| ||

Madassa bhikkhave khayāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 615

[615.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Madassa bhikkhave khayāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||

Madassa bhikkhave khayāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 616

[616.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Madassa bhikkhave khayāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||

Madassa bhikkhave khayāya ime cha dhammā bhāvetabbā" ti.|| ||

 

§

 

Sutta 617

[617.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Madassa bhikkhave vayāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Dassan'ānuttariyaṃ,||
savan'ānuttariyaṃ,||
lābh'ānuttariyaṃ,||
sikkh'ānuttariyaṃ,||
pāricariy'ānuttariyaṃ,||
anussat'ānuttariyaṃ.|| ||

Madassa bhikkhave vayāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 618

[618.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Madassa bhikkhave vayāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||

Madassa bhikkhave vayāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 619

[619.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Madassa bhikkhave vayāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||

Madassa bhikkhave vayāya ime cha dhammā bhāvetabbā" ti.|| ||

 

§

 

Sutta 620

[620.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Madassa bhikkhave virāgāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Dassan'ānuttariyaṃ,||
savan'ānuttariyaṃ,||
lābh'ānuttariyaṃ,||
sikkh'ānuttariyaṃ,||
pāricariy'ānuttariyaṃ,||
anussat'ānuttariyaṃ.|| ||

Madassa bhikkhave virāgāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 621

[621.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Madassa bhikkhave virāgāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||

Madassa bhikkhave virāgāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 622

[622.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Madassa bhikkhave virāgāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||

Madassa bhikkhave virāgāya ime cha dhammā bhāvetabbā" ti.|| ||

 

§

 

Sutta 623

[623.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Madassa bhikkhave nirodhāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Dassan'ānuttariyaṃ,||
savan'ānuttariyaṃ,||
lābh'ānuttariyaṃ,||
sikkh'ānuttariyaṃ,||
pāricariy'ānuttariyaṃ,||
anussat'ānuttariyaṃ.|| ||

Madassa bhikkhave nirodhāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 624

[624.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Madassa bhikkhave nirodhāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||

Madassa bhikkhave nirodhāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 625

[625.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Madassa bhikkhave nirodhāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||

Madassa bhikkhave nirodhāya ime cha dhammā bhāvetabbā" ti.|| ||

 

§

 

Sutta 626

[626.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Madassa bhikkhave cāgāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Dassan'ānuttariyaṃ,||
savan'ānuttariyaṃ,||
lābh'ānuttariyaṃ,||
sikkh'ānuttariyaṃ,||
pāricariy'ānuttariyaṃ,||
anussat'ānuttariyaṃ.|| ||

Madassa bhikkhave cāgāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 627

[627.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Madassa bhikkhave cāgāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||

Madassa bhikkhave cāgāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 628

[628.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Madassa bhikkhave cāgāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||

Madassa bhikkhave cāgāya ime cha dhammā bhāvetabbā" ti.|| ||

 

§

 

Sutta 629

[629.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Madassa bhikkhave paṭinissaggāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Dassan'ānuttariyaṃ,||
savan'ānuttariyaṃ,||
lābh'ānuttariyaṃ,||
sikkh'ānuttariyaṃ,||
pāricariy'ānuttariyaṃ,||
anussat'ānuttariyaṃ.|| ||

Madassa bhikkhave paṭinissaggāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 630

[630.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Madassa bhikkhave paṭinissaggāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||

Madassa bhikkhave paṭinissaggāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 631

[631.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Madassa bhikkhave paṭinissaggāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||

Madassa bhikkhave paṭinissaggāya ime cha dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 632

[632.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Pamādassa bhikkhave abhiññāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Dassan'ānuttariyaṃ,||
savan'ānuttariyaṃ,||
lābh'ānuttariyaṃ,||
sikkh'ānuttariyaṃ,||
pāricariy'ānuttariyaṃ,||
anussat'ānuttariyaṃ.|| ||

Pamādassa bhikkhave abhiññāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 633

[633.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Pamādassa bhikkhave abhiññāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||

Pamādassa bhikkhave abhiññāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 634

[634.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Pamādassa bhikkhave abhiññāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||

Pamādassa bhikkhave abhiññāya ime cha dhammā bhāvetabbā" ti.|| ||

 

§

 

Sutta 635

[635.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Pamādassa bhikkhave pariññāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Dassan'ānuttariyaṃ,||
savan'ānuttariyaṃ,||
lābh'ānuttariyaṃ,||
sikkh'ānuttariyaṃ,||
pāricariy'ānuttariyaṃ,||
anussat'ānuttariyaṃ.|| ||

Pamādassa bhikkhave pariññāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 636

[636.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Pamādassa bhikkhave pariññāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||

Pamādassa bhikkhave pariññāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 637

[637.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Pamādassa bhikkhave pariññāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||

Pamādassa bhikkhave pariññāya ime cha dhammā bhāvetabbā" ti.|| ||

 

§

 

Sutta 638

[638.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Pamādassa bhikkhave pari-k-khayāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Dassan'ānuttariyaṃ,||
savan'ānuttariyaṃ,||
lābh'ānuttariyaṃ,||
sikkh'ānuttariyaṃ,||
pāricariy'ānuttariyaṃ,||
anussat'ānuttariyaṃ.|| ||

Pamādassa bhikkhave pari-k-khayāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 639

[639.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Pamādassa bhikkhave pari-k-khayāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||

Pamādassa bhikkhave pari-k-khayāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 640

[640.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Pamādassa bhikkhave pari-k-khayāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||

Pamādassa bhikkhave pari-k-khayāya ime cha dhammā bhāvetabbā" ti.|| ||

 

§

 

Sutta 641

[641.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Pamādassa bhikkhave pahānāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Dassan'ānuttariyaṃ,||
savan'ānuttariyaṃ,||
lābh'ānuttariyaṃ,||
sikkh'ānuttariyaṃ,||
pāricariy'ānuttariyaṃ,||
anussat'ānuttariyaṃ.|| ||

Pamādassa bhikkhave pahānāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 642

[642.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Pamādassa bhikkhave pahānāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||

Pamādassa bhikkhave pahānāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 643

[643.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Pamādassa bhikkhave pahānāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||

Pamādassa bhikkhave pahānāya ime cha dhammā bhāvetabbā" ti.|| ||

 

§

 

Sutta 644

[644.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Pamādassa bhikkhave khayāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Dassan'ānuttariyaṃ,||
savan'ānuttariyaṃ,||
lābh'ānuttariyaṃ,||
sikkh'ānuttariyaṃ,||
pāricariy'ānuttariyaṃ,||
anussat'ānuttariyaṃ.|| ||

Pamādassa bhikkhave khayāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 645

[645.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Pamādassa bhikkhave khayāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||

Pamādassa bhikkhave khayāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 646

[646.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Pamādassa bhikkhave khayāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||

Pamādassa bhikkhave khayāya ime cha dhammā bhāvetabbā" ti.|| ||

 

§

 

Sutta 647

[647.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Pamādassa bhikkhave vayāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Dassan'ānuttariyaṃ,||
savan'ānuttariyaṃ,||
lābh'ānuttariyaṃ,||
sikkh'ānuttariyaṃ,||
pāricariy'ānuttariyaṃ,||
anussat'ānuttariyaṃ.|| ||

Pamādassa bhikkhave vayāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 648

[648.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Pamādassa bhikkhave vayāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||

Pamādassa bhikkhave vayāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 649

[649.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Pamādassa bhikkhave vayāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||

Pamādassa bhikkhave vayāya ime cha dhammā bhāvetabbā" ti.|| ||

 

§

 

Sutta 650

[650.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Pamādassa bhikkhave virāgāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Dassan'ānuttariyaṃ,||
savan'ānuttariyaṃ,||
lābh'ānuttariyaṃ,||
sikkh'ānuttariyaṃ,||
pāricariy'ānuttariyaṃ,||
anussat'ānuttariyaṃ.|| ||

Pamādassa bhikkhave virāgāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 651

[651.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Pamādassa bhikkhave virāgāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||

Pamādassa bhikkhave virāgāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 652

[652.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Pamādassa bhikkhave virāgāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||

Pamādassa bhikkhave virāgāya ime cha dhammā bhāvetabbā" ti.|| ||

 

§

 

Sutta 653

[653.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Pamādassa bhikkhave nirodhāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Dassan'ānuttariyaṃ,||
savan'ānuttariyaṃ,||
lābh'ānuttariyaṃ,||
sikkh'ānuttariyaṃ,||
pāricariy'ānuttariyaṃ,||
anussat'ānuttariyaṃ.|| ||

Pamādassa bhikkhave nirodhāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 654

[654.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Pamādassa bhikkhave nirodhāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||

Pamādassa bhikkhave nirodhāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 655

[655.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Pamādassa bhikkhave nirodhāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||

Pamādassa bhikkhave nirodhāya ime cha dhammā bhāvetabbā" ti.|| ||

 

§

 

Sutta 656

[656.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Pamādassa bhikkhave cāgāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Dassan'ānuttariyaṃ,||
savan'ānuttariyaṃ,||
lābh'ānuttariyaṃ,||
sikkh'ānuttariyaṃ,||
pāricariy'ānuttariyaṃ,||
anussat'ānuttariyaṃ.|| ||

Pamādassa bhikkhave cāgāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 657

[657.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Pamādassa bhikkhave cāgāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||

Pamādassa bhikkhave cāgāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 658

[658.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Pamādassa bhikkhave cāgāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||

Pamādassa bhikkhave cāgāya ime cha dhammā bhāvetabbā" ti.|| ||

 

§

 

Sutta 659

[659.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Pamādassa bhikkhave paṭinissaggāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Dassan'ānuttariyaṃ,||
savan'ānuttariyaṃ,||
lābh'ānuttariyaṃ,||
sikkh'ānuttariyaṃ,||
pāricariy'ānuttariyaṃ,||
anussat'ānuttariyaṃ.|| ||

Pamādassa bhikkhave paṭinissaggāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 660

[660.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Pamādassa bhikkhave paṭinissaggāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||

Pamādassa bhikkhave paṭinissaggāya ime cha dhammā bhāvetabbā" ti.|| ||

Sutta 661

[661.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Pamādassa bhikkhave paṭinissaggāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||

Pamādassa bhikkhave paṭinissaggāya ime cha dhammā bhāvetabbā" ti.|| ||

 


Contact:
E-mail
Copyright Statement