Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Sattaka Nipāta
Dhana Vaggo

Sutta 2

Dutiya Piya-Bhikkhū Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[2]

[1][pts][upal] EVAṂ ME SUTAṂ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi bhikkhavo ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Sattahī bhikkhave, dhammehi samannāgato bhikkhū sabrahma-cārīnaṃ appiyo ca hoti||
amanāpo ca||
agaru ca||
abhāvanīyo ca.|| ||

Katamehi sattahi?|| ||

3. Idha, bhikkhave, bhikkhū lābha-kāmo ca hoti,||
sakkāra-kāmo ca,||
anavaññatti-kāmo ca,||
abhiriko ca,||
anottapī ca,||
issukī ca,||
maccharī ca.|| ||

Imehi kho bhikkhave, sattahi dhammehi samannāgato bhikkhū sabrahma-cārīnaṃ appiyo ca hoti amanāpo ca agaruca abhāvanīyo ca.|| ||

 

§

 

4. Sattahi bhikkhave, dhammehi samannāgato bhikkhū sabrahma-cārīnaṃ piyo ca hoti||
manāpo ca||
garu ca||
bhāvanīyo ca.|| ||

Katamehi sattahī?|| ||

5. Idha, bhikkhave, bhīkkhū na lābha-kāmo ca hoti,||
na sakkāra-kāmo ca,||
na anavaññatti-kāmo ca,||
hirimā ca,||
ottapī ca,||
anissukī ca,||
amaccharī ca.|| ||

Imehi kho bhikkhave, sattahī dhammehi samannāgato bhikkhū sabrahma-cārīnaṃ piyo ca hoti||
manāpo ca||
garu ca||
bhāvanīyo cā ti.|| ||

 


Contact:
E-mail
Copyright Statement