Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Sattaka Nipāta
2. Anusaya Vagga

Sutta 13

Kul'ūpagamana Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[10]

[1][pts] EVAṂ ME SUTAṂ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Sattahi bhikkhave, aṅgehi samannāgataṃ kulaṃ anupaganatvā vā nālaṃ upagantuṃ,||
upagantvā vā nālaṃ upanisīdituṃ.|| ||

Katamehi sattahī?|| ||

Na manāpena paccuṭṭhenti,||
na manāpena abhivādenti,||
na manāpena āsanaṃ denti,||
santamassa pariguhanti,||
bahukam pi thokaṃ denti,||
paṇītam pi ūkhaṃ denti,||
asakkaccaṃ denti no sakkacchaṃ.|| ||

Imehi kho bhikkhave, sattahi aṅgehi samannāgataṃ kulaṃ anupaganatvā vā nālaṃ upagantuṃ,||
upagantvā vā nālaṃ upanisīdituṃ.|| ||

 

§

 

Sattahi bhikkhave aṅgehi samannāgataṃ kulaṃ anupaganatvā vā alaṃ upagantuṃ,||
upagantvā vā alaṃ upa-nisidituṃ.|| ||

Katamehi sattahī?|| ||

Manāpena paccuṭṭhenti,||
manāpena abhivādenti,||
manāpena āsanaṃ denti,||
sattamassa na pariguhanti,||
bahukam pi bahukaṃ denti,||
paṇītam pi paṇītaṃ denti,||
sakkaccaṃ denti no asakkaccaṃ.|| ||

Imehi kho bikkhave sattahi aṅgehi samannāgataṃ kulaṃ anupaganatvā vā alaṃ upagantuṃ,||
upagantvā vā alaṃ upanisīditun" ti.|| ||

 


Contact:
E-mail
Copyright Statement