Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Sattaka Nipāta
III: Vajjī Vaggo

Sutta 22

Dutiya Bhikkhū Aparihāniya Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


 

[1][pts] EVAṂ ME SUTAṂ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Satta vo bhikkhave,||
aparihānīye dhamme desissāmi.|| ||

Taṃ sunātha||
sādhukaṃ||
manasi-karotha||
bhāsissāmi ti.

'Evaṃ bhante' ti kho te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Katame ca bhikkhave,||
satta aparihānīyā dhammā?|| ||

Yāva kīvañ ca bhikkhave,||
bhikkhū na kamm'ārāmā bhavissanti,||
na kamm'ārāmataṃ anuyuttā,||
vuddhi yeva bhikkhave,||
bhikkhūnaṃ pāṭikaṅkhā no parihāni.|| ||

Yāva kīvañ ca bhikkhave,||
bhikkhū na bhass'ārāmā bhavissanti;|| ||

yāva kīvañ ca bhikkhave,||
bhikkhū na nidd-ā-rāmā bhavissanti;|| ||

yāva kīvañ ca bhikkhave,||
bhikkhū na saṅgaṇ'ik-ā-rāmā bhavissanti;|| ||

yāva kīvañ ca bhikkhave,||
bhikkhū na pāpicchā bhavissanti;|| ||

yāva kīvañ ca bhikkhave,||
bhikkhū pāpikānaṃ icchānaṃ vasaṃ gatā bhavissanti;|| ||

yāva kīvañ ca bhikkhave,||
bhikkhū na pāpa-mittā bhavissanti||
na pāpa-sahāyā||
na pāpa-sampavaṅkā bhavissanti;|| ||

yāva kīvañ ca bhikkhave,||
bhikkhu na oramatta-kena visesādhi-gamena antarā-vosānaṃ āpajji-s-santi,||
vuddhi yeva bhikkhave,||
bhikkhūnaṃ pāṭikaṅkhā no parihānī.|| ||

Yāva kīvañ ca bhikkhave,||
ime satta aparihānīyā dhammā bhikkhūsu ṭhassantī,||
imesu ca sattasu aparihānīyesu dhammesu bhikkhu sandissanti,||
vuddhi yeva bikkhave,||
bhikkhūnaṃ pāṭikaṅkhā no parihānī ti.

 


Contact:
E-mail
Copyright Statement