Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Sattaka Nipāta
III: Vajjī Vaggo

Sutta 24

Catuttha Bhikkhu Aparihāniya Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[23]

[1][pts] EVAṂ ME SUTAṂ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

"Satta vo bhikkhave,||
aparihānīye dhamme desissāmi.|| ||

Taṃ sunātha||
sādhukaṃ||
manasi-karotha||
bhāsissāmi" ti.

"Evaṃ bhante" ti kho te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Katame ca bhikkhave, satta aparihānīyā dhammā?|| ||

Yāva kīvañ ca bhikkhave, bhikkhū sati-sambojjh'aṅgaṃ bhāvessanti,||
vuddhi yeva bhikkhave, bhikkhūnaṃ pāṭikaṅkhā,||
no parihānī.|| ||

Yāva kīvañ ca bhikkhave, bhikkhū dhamma-vicaya-sambojjh'aṅgaṃ bhāvessanti,||
vuddhi yeva bhikkhave, bhikkhūnaṃ pāṭikaṅkhā,||
no parihānī.|| ||

Yāva kīvañ ca bhikkhave, bhikkhu viriya-sambojjh'aṅgaṃ bhāvessanti,||
vuddhi yeva bhikkhave, bhikkhūnaṃ pāṭikaṅkhā,||
no parihānī.|| ||

Yāva kīvañ ca bhikkhave, bhikkhū pīti-sambojjh'aṅgaṃṃ bhāvessanti,||
vuddhi yeva bhikkhave, bhikkhūnaṃ pāṭikaṅkhā,||
no parihānī.|| ||

Yāva kīvañ ca bhikkhave, bhikkhū passaddhi-sambojjh'aṅgaṃ bhāvessanti,||
vuddhi yeva bhikkhave, bhikkhūnaṃ pāṭikaṅkhā,||
no parihānī.|| ||

Yāva kīvañ ca bhikkhave, bhikkhū samādhi sambojjh'aṅgaṃ bhāvessanti,||
vuddhi yeva bhikkhave, bhikkhūnaṃ pāṭikaṅkhā,||
no parihānī.|| ||

Yāva kīvañ ca bhikkhave, bhikkhu upekhā-sambojjh'aṅgaṃ bhāvessanti,||
vuddhi yeva bhikkhave, bhikkhūnaṃ pāṭikaṅkhā,||
no parihānī.|| ||

Yāva kīvañ ca bhikkhave, ime satta aparihānīyā dhammā bhikkhusu ṭhassanti.|| ||

Imesu ca sattasu aparihānīyesu dhammesu bhikkhū sandissanti,||
vuddhi yeva bhikkhave, bhikkhūnaṃ pāṭikaṅkhā||
no parihānī" ti.

 


Contact:
E-mail
Copyright Statement