Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Sattaka Nipāta
IV. Devatā Vagga

Sutta 35

Mitta Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[31]

[1][pts][than] EVAṂ ME SUTAṂ.||
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

"Sattahi bhikkhave, aṅgehi samannāgato mitto sevitabbo.|| ||

Katamehi sattahī?|| ||

Duddadaṃ dadāti,||
dukkaraṃ karoti,||
dukkhamaṃ khamati,||
guyham assa āvikaroti,||
guyhaṃ assa pariguhati,||
āpadāsu na jahati,||
khīṇena nātimaññati.|| ||

Imehi kho bhikkhave, sattah'aṅgehi samannāgato bhikkhu mitto sevitabbo" ti.|| ||

 


 

Duddadaṃ dadāti cittaṃ dukkaraṃ cāpi kubbati,||
Atho pissa duruttāni khamati dukkhamāni pi.|| ||

Guyhaṃ c'assa akkhāti guyhassa pariguhati,||
Āpadāsu na jāhāti khīṇena nātimaññati,|| ||

Yasmiṃ etāni ṭhānāni saṃvijjantīdha puggale,||
So mitto mitta-kāmena bhajitabbo tathāvidho ti.|| ||

 


Contact:
E-mail
Copyright Statement