Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Sattaka Nipāta
Avyākata Vagga

Sutta 53

Tissa Brahmā Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[74]

[1][pts] EVAṂ ME SUTAṂ.|| ||

Ekaṃ samayaṃ Bhagavā Rājagahe viharati Gijjhakūṭe pabbate.|| ||

Atha kho dve devatā abhikkantāya rattiyā abhikkanta-vaṇṇā kevala-kappaṃ Gijjha [75] kūṭaṃ obhāsetvā yena Bhagavā ten'upasaṅkamiṃsu.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ aṭṭhaṃsu.|| ||

Eka-m-antaṃ ṭhitā kho ekā devatā Bhagavantaṃ etad avoca:|| ||

'Etā bhante bhikkhuniyo vimuttā' ti.|| ||

Aparā devatā Bhagavantaṃ etad avoca:|| ||

'Etā bhante bhikkhuniyo anupādisesā suvimuttā' ti.|| ||

Idam avocuṃ tā devatā.|| ||

Samanuñño Satthā ahosi.|| ||

Atha kho tā devatā||
'samanuñño Satthā' ti||
Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatth'ev'antara-dhāyiṃsu.|| ||

Atha kho Bhagavā tassā rattiyā accayena bhikkhū āmantesi:|| ||

'Imaṃ bhikkhave, rattiṃ dve devatā abhikkantāya rattiyā abhikkanta-vaṇṇā kevala-kappaṃ Gijjhakūṭaṃ obhāsetvā yenāhaṃ ten'upasaṅkamiṃsu.|| ||

Upasaṅkamitvā maṃ abhivādetvā eka-m-antaṃ aṭṭhaṃsu.|| ||

Eka-m-antaṃ ṭhitā kho bhikkhave ekā devatā maṃ etad avoca:|| ||

'Etā bhante, bhikkhuniyo vimuttā' ti.|| ||

Aparā devatā maṃ etad avoca:|| ||

'Etā bhante, bhikkhūniyā anupādisesā suvimuttā' ti.|| ||

Idam avocuṃ bhikkhave, tā devatā.|| ||

Idaṃ vatvā maṃ abhivādetvā padakkhiṇaṃ katvā tatth'ev'antara-dhāyiṃsu' ti.|| ||

2. Tena kho pana samayen'āyasmā Mahā Moggallāno Bhagavato avidūre nisinno hoti.|| ||

Atha kho āyasmato Mahā Moggallānassa etad ahosi:|| ||

'Katame-sānaṃ kho devānaṃ evaṃ ñāṇaṃ hoti:|| ||

Sa upādisese vā sa upādiseso ti,||
anupādisese vā anupādiseso' ti.|| ||

Tena kho pana samayena Tisso nāma bhikkhū adhunā kāla-kato aññataraṃ Brahma-lokaṃ upapanno hoti.|| ||

Tatra pi naṃ evaṃ jānanti 'Tisso Brahmā mahiddiko mah-ā-nubhāvo' ti.|| ||

Atha kho āyasmā Mahā Moggallāno seyyathā pi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya,||
pasāritaṃ vā bāhaṃ sammiñjeyya,||
evam eva Gijjhakūṭe pabbate antara-hito tasmiṃ Brahmaloke pātur ahosi.|| ||

Addasā kho Tisso Brahmā āyasmantaṃ Mahā Moggallānaṃ dūrato'va āga-c-chantaṃ,||
disvā [76] āyasmantaṃ Mahā Moggallānaṃ etad avoca:|| ||

'Ehi kho mārisa Moggallāna,||
svāgataṃ mārisa Moggallāna,||
cīrassaṃ kho mārisa Moggallāna,||
imaṃ pariyāyam akāsi,||
yad idaṃ idh'āgamanāya.|| ||

Nisīda mārisa Moggallāna,||
idam āsanaṃ paññattan' ti.|| ||

Nisīdi kho āyasmā Mahā Moggallāno paññātte āsane.|| ||

Tisso pi kho Brahmā āyasmantaṃ Mahā Moggallānaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinnaṃ kho Tissaṃ Brahmānaṃ āyasmā Mahā Moggallāno etad avoca:|| ||

'Katame-sānaṃ kho Tissa,||
devānaṃ evaṃ ñāṇaṃ hoti:|| ||

Sa upādisese vā sa upādiseso ti,||
anupādisese vā anupādiseso' ti?|| ||

'Brahma-kāyikānaṃ kho mārisa Moggallāna,||
devānaṃ evaṃ ñāṇaṃ hotī:|| ||

Sa upādisese vā sa upādiseso ti,||
anupādisese vā anupādiseso' ti.|| ||

'Sabbesaṃ yeva kho Tissa,||
Brahma-kāyikānaṃ devānaṃ evaṃ ñāṇaṃ hoti:|| ||

Sa upādisese vā sa upādiseso ti,||
anupādisese vā anupādiseso' ti?|| ||

3. Na kho mārisa Moggallāna,||
sabbesaṃ Brahma-kāyikānaṃ devānaṃ evaṃ ñāṇaṃ hoti:|| ||

Sa upādisese vā sa upādiseso ti,||
anupadisese vā anupādiseso' ti.|| ||

Ye kho te mārisa Moggallāna,||
Brahma-kāyikā devā brahmena āyunā santuṭṭhā,||
brahmena vaṇṇena||
brahmena sukhena||
brahmena yasena||
brahmena ādhipateyyena santuṭṭhā,||
tassa ca uttariṃ nissaraṇaṃ yathā-bhūtaṃ na-p-pajānantī,||
tesaṃ na evaṃ ñāṇaṃ hoti:|| ||

Sa upādisese vā sa upādiseso ti,||
anupādisese vā anupadiseso' ti.|| ||

Ye ca kho te mārisa Moggallāna,||
Brahma-kāyikā devā brahmena āyunā a-santuṭṭhā,||
brahmena vaṇṇena||
brahmena sukhena||
brahmena yasena||
brahmena ādhipateyyena a-santuṭṭhā,||
tassa ca uttariṃ nissaraṇaṃ [77] yathā-bhūtaṃ pajānanti,||
tesaṃ evaṃ ñāṇaṃ hoti:|| ||

Sa upādisese vā sa upādiseso ti,||
anupādisese vā anupadiseso' ti.|| ||

4. Idha mārisa Moggallāna bhikkhu ubhato bhāga-vimutto hoti,||
tam enaṃ te devā evaṃ jānanti:|| ||

Ayaṃ kho āyasmā ubhato bhāga-vimutto,||
yāv'assa kāyo ṭhassati,||
tāva naṃ dakkhinti deva-manussā,||
kāyassa bhedā na naṃ dakkhinti deva-manussā ti.|| ||

Evam pi kho mārisa Moggallāna,||
tesaṃ devānaṃ evaṃ ñāṇaṃ hoti:|| ||

Sa upādisese vā sa upādiseso ti,||
anupādisesevā anupādiseso' ti.|| ||

5. Idha pana mārisa Moggallāna, bhikkhu paññā-vimutto hoti||
tam enaṃ te devā evaṃ jānanti:|| ||

Ayaṃ kho āyasmā paññā-vimutto,||
yāv'assa kāyo ṭhassati,||
tāva naṃ dakkhinti deva-manussā,||
kāyassa bhedā na naṃ dakkhinti deva-manussā ti.|| ||

Evam pi kho mārisa Moggallāna,||
tesaṃ devānaṃ ñāṇaṃ hoti:|| ||

Anupādisesevā anupādiseso' ti.|| ||

6. Idha pana mārisa Moggallāna bhikkhu kāyasakkhī hoti||
tam enaṃ te devā evaṃ jānanti:|| ||

Ayaṃ ko āyasmā kāya-sakkhi,||
app eva nāma ayam āyasmā anulomikāni sen'āsanāni paṭiseva-māno kalyāṇa-mitte bhajamāno indriyāni samannānayamāno,||
yass'atthāya kula-puttā samma-d-eva agārasmā anagāriyaṃ pabbajanti,||
tad anuttaraṃ Brahma-cariya-pariyosānaṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja vihareyyā ti.|| ||

Evam pi kho mārisa Moggalāna,||
tesaṃ devānaṃ ñāṇaṃ hoti:|| ||

Sa upādisesevā sa upādiseso' ti.|| ||

7. Idha pana mārisa Moggallāna bhikkhu diṭṭha-p-patto hoti||
Tam enaṃ te devā evaṃ jānanti:|| ||

Ayaṃ ko āyasmā diṭṭha-p-patto,||
app eva nāma ayam āyasmā anulomikāni sen'āsanāni paṭiseva-māno kalyāṇa-mitte bhajamāno indriyāni samannānayamāno,||
yass'atthāya kula-puttā samma-d-eva agārasmā anagāriyaṃ pabbajanti,||
tad anuttaraṃ Brahma-cariya-pariyosānaṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja vihareyyā ti.|| ||

Evam pi kho mārisa Moggalāna,||
tesaṃ devānaṃ ñāṇaṃ hoti:|| ||

Sa upādisesevā sa upādiseso' ti.|| ||

8. Idha pana mārisa Moggallāna bhikkhu saddhā-vimutto hoti||
tam enaṃ te devā evaṃ jānanti:|| ||

Ayaṃ ko āyasmā saddhā-vimutto,||
app eva nāma ayam āyasmā anulomikāni sen'āsanāni paṭiseva-māno kalyāṇa-mitte bhajamāno indriyāni samannānayamāno,||
yass'atthāya kula-puttā samma-d-eva agārasmā anagāriyaṃ pabbajanti,||
tad anuttaraṃ Brahma-cariya-pariyosānaṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja vihareyyā ti.|| ||

Evam pi kho mārisa Moggalāna,||
tesaṃ devānaṃ ñāṇaṃ hoti:|| ||

Sa upādisesevā sa upādiseso' ti.|| ||

9. Idha pana mārisa Moggallāna bhikkhu dhamm'ānusārī hoti||
tam enaṃ te devā evaṃ jānanti:|| ||

Ayaṃ ko āyasmā [78] dhamm'ānusārī,||
app eva nāma ayam āyasmā anulomikāni sen'āsanāni paṭiseva-māno kalyāṇa-mitte bhajamāno indriyāni samannānayamāno,||
yass'atthāya kula-puttā samma-d-eva agārasmā anagāriyaṃ pabbajanti,||
tad anuttaraṃ Brahma-cariya-pariyosānaṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja vihareyyā ti.|| ||

Evam pi kho mārisa Moggalāna,||
tesaṃ devānaṃ ñāṇaṃ hoti:|| ||

Sa upādisesevā sa upādiseso' ti.|| ||

10. Atha kho āyasmā Mahā Moggallāno Tissassa Brahmuno bhāsitaṃ abhinan'ditvā anumo-ditvā,||
seyyāthā pi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya,||
pasāritaṃ vā bāhaṃ sammiñjeyya,||
evam eva Brahmaloke antara-hito Gijjhakūṭe pabbate pātur ahosi.|| ||

Atha kho āyasmā Mahā Moggallāno yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho āyasmā Mahā Moggallāno,||
yāvatako ahosi Tissena Brahmunā saddiṃ kathā-sallāpo,||
taṃ sabbaṃ Bhagavato ārocesi.|| ||

'Na hi pana te Moggallāna Tisso Brahmā sattamaṃ a-nimittavihāriṃ puggalaṃ desesī' ti.|| ||

'Etassa Bhagavā kālo,||
etassa Sugata kālo,||
yaṃ Bhagavā sattamaṃ a-nimittavihāriṃ puggalaṃ deseyya,||
Bhagavato sutvā bhikkhū dhāressantī' ti.|| ||

'Tena hi Moggallāna suṇāhi,||
sādhukaṃ||
mana-sikarohi,||
bhāsissāmī" ti.|| ||

'Evaṃ bhante' ti kho āyasmā Mahā Moggallāno Bhagavato paccassosi.|| ||

Bhagavā etad avoca:|| ||

11. Idha Moggallāna, bhikkhu sabba-nimittānaṃ amana-sikārā||
a-nimittaṃ ceto-samādhiṃ upasampajja viharati||
tam enaṃ te devā evaṃ jānanti:|| ||

Ayaṃ kho āyasmā sabba-nimittānaṃ amana-sikārā a-nimittaṃ ceto-samādhiṃ upasampajja viharati||
app eva nāma ayam āyasmā anulomikāni sen'āsanāni paṭiseva-māno kalyāṇa-mitte bhajamāno indriyāni samannānayamāno,||
yass'atthāya kula-puttā samma-d-eva agārasmā anagāriyaṃ pabbajanti,||
tad anuttaraṃ Brahma-cariya-pariyosānaṃ diṭṭhe'va dhamme sayaṃ abhiññā [79] sacchi-katvā upasampajja vihareyyā ti.|| ||

Evaṃ kho Moggallāna, tesaṃ devānaṃ ñāṇaṃ hoti:|| ||

Sa upādisese vā sa upādiseso' ti.|| ||

 


Contact:
E-mail
Copyright Statement