Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Sattaka Nipāta
Mahā Vagga

Sutta 62

Satta-Suri-Yuggamana Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[100]

[1][pts][edmn][bit] EVAṂ ME SUTAṂ.|| ||

Ekaṃ samayaṃ Bhagavā Vesāliyaṃ viharati ambapālivane.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

Bhadanteti te bhikkhu Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Aniccā bhikkhave, saṅkārā,||
adadhuvā bhikkhave, saṅkhārā,||
anassāsikā bhikkhave, saṅkhārā.|| ||

Yāvañ c'idaṃ bhikkhave,||
alam eva sabba saṅkhāresu nibbindituṃ,||
alaṃ virajjituṃ,||
alaṃ vimuccituṃ.|| ||

Sineru bhikkhave,||
pabba-tarājā catur-ā-sīti jenasahassāni āyāmena,||
catur-ā-sītiyo jana-sahassāni vitthārena,||
catur-ā-sītiyo jana-sahassāni mahā-samudde ajjhogā'ehā||
catur-ā-sītiyo jana-sahassāni mahā-samuddā accuggato.|| ||

Hoti kho so bhikkhave,||
samayo yaṃ bahūni vassāni bahūni vassa-satāni bahūni vassa-sahassāni bahūni vassa-sata-sahassāni devo na vassati.|| ||

Deve kho pana bhikkhave,||
avassante ye kecime bhīja-gāma-bhūta-gāmā osadhi-tiṇa-vana-p-patayo te ussussanti visussanti visussanti na bhavanti.|| ||

Evaṃ aniccā bhikkhave,||
saṅkhārā,||
evaṃ addhuvā bhikkhave, saṅkhārā,||
evaṃ anassāsikā bhikkhave, saṅkhārā.|| ||

Yāvañ c'idaṃ bhikkhave,||
alam eva sabba saṅkhāresu nibbindituṃ,||
alaṃ virajjituṃ,||
alaṃ vimuccituṃ.|| ||

Hoti kho so bhikkhave,||
samayo yaṃ kadāci karahaci dīghassa addhuno accayena dutiyo suriyo pātu-bhavati.|| ||

3. Dutiyassa bhikkhave, suriyassa pātu-bhāvā yā kāci kunnadiso kussubbhā,||
tā ussussanti,||
visussanti,||
na [101] bhavanti.|| ||

Evaṃ aniccā bhikkhave saṅkhārā,||
evaṃ addhuvā bhikkhave saṅkhārā,||
evaṃ anassāsikā bhikkhave saṅkārā.|| ||

Yāvañ c'idaṃ bhikkhave,||
alam eva sabba-saṅkhāresu nibbindituṃ,||
alaṃ virajjituṃ,||
alaṃ vimuccituṃ.|| ||

Hoti kho so bhikkhave samayo yaṃ kadāci karahaci dighassa addhuno accayena tatiyo sūriyo pātu-bhavati.|| ||

4. Tatiyassa bhikkhave sūriyassa pātu-bhāvā yā kāci mahā-nadiyo seyyath'idaṃ:||
Gaṅgā||
Yamunā||
Aciravatī||
Sarabhū||
Mahī,||
tā ussussanti visussanti na bhavanti.|| ||

Evaṃ anicchā bhikkhave, saṅkārā,||
evaṃ addhuvā bhikkhave saṅkhārā,||
evaṃ anassāsikā bhikkhave, saṅkhārā.|| ||

Yāvañ c'idaṃ bhikkhave,||
alam eva sabba-saṅkhāresu nibbindituṃ,||
alaṃ virajjituṃ,||
alaṃ vimuccituṃ.|| ||

Hoti kho so bhikkhave,||
samayo yaṃ kadāci karahaci dīghassa addhuno accayena catuttho suriyo pātu-bhavati.|| ||

5. Catutthassa bhikkhave, sūriyassa pātu-bhāvā ye te mahāsarā yato imā mahā-nadiyo sambhavantī,||
seyyath'idaṃ:||
Anotattaṃ,||
Sīhapapātaṃ,||
Dathakāraṃ,||
Kaṇṇamuṇḍaṃ,||
Kuṇālaṃ,||
Chaddantaṃ||
Mandākinī.|| ||

Tā ussussanti visussanti.|| ||

Na bhavanti.|| ||

Evaṃ anicchā bhikkhave, saṅkārā,||
evaṃ addhuvā bhikkhave saṅkhārā,||
evaṃ anassāsikā bhikkhave, saṅkhārā.|| ||

Yāvañ c'idaṃ bhikkhave,||
alam eva sabba-saṅkhāresu nibbindituṃ,||
alaṃ virajjituṃ,||
alaṃ vimuccituṃ.|| ||

Hoti kho so bhikkhave, samayo yaṃ kadāci karahaci dīghassa adadhuno accayena pañcamo sūriyo pātu-bhavati.|| ||

6. Pañcamassa bhikkhave, sūriyassa pātu-bhāvā yojana-satikāni pī||
mahā-samudde udakāni ogacchanti,||
dvi-yojana-satikāni pi||
mahā-samudde udakāni ogacchanti,||
ti-yojana satikāni pi||
mahā-samudde udakāni ogacchanti,||
catu-yojana satikāni pi||
mahā-samudde udakāni ogacchanti,||
pañca-yojana satikāni pi||
mahā samudde udakāni ogacchanti,||
chaḷ-yojana satikāni pi||
mahā samudde udakāni ogacchanti,||
satta-yojana satikāni pi||
mahā-samudde udakāni ogacchanti,||
satta-tālam pi||
mahā-samudde udakaṃ saṇṭhāti,||
cha-tālam pi||
pañca-tālam pi||
catu-tālam pi||
ti-tālam pi||
dvi-tālam [102] pi||
tāla-mattam pi||
mahā-samudde udakaṃ saṇṭhāti,||
satta-porisam pi||
mahā-samudde udakaṃ saṇṭhāti,||
cha-porisami pi||
chaṭṭha-porisam pi||
mahā-samudde udakaṃ saṇṭhāti,||
cha-porisam pi||
pañca-porisam pi||
mahā-samudde udakaṃ saṇṭhāti,||
cha-porisam pi||
catu-porisam pi||
mahā-samudde udakaṃ saṇṭhāti,||
cha-porisami pi||
ti-porisam pi||
mahā-samudde udakaṃ saṇṭhāti,||
cha-porisam pi||
dvi-porisam pi||
mahā-samudde udakaṃ saṇṭhāti,||
cha-porisam pi||
mahā-samudde udakaṃ saṇṭhāti,||
cha-porisam pi||
aḍḍha-porisa-mattam pi||
mahā-samudde udakaṃ saṇṭhāti,||
cha-porisam pi||
kaṭi-mattam pi||
mahā-samudde udakaṃ saṇṭhāti,||
cha-porisam pi||
jaṇṇukā-mattam pi||
mahā-samudde udakaṃ saṇṭhāti,||
cha-porisami pi||
gopphaka-mattam pi||
mahā-samudda udakaṃ saṇṭhāti.|| ||

Seyyathā pi bhikkhave, sarada-samaye thulla-phusitake deve vassante tattha tattha gopadesu udakāni ṭhitāni honti,||
evam eva kho, bhikkhave,||
tattha tattha gopada-mattāni mahā-samudde udakāni ṭhitāni hontī.|| ||

Pañcamassa bhikkhave, sūriyassa pātu-bhāvā agala-pabbate-mana-mattam pi mahā samudde udakaṃ na hoti.|| ||

Evaṃ anicchā bhikkhave, saṅkārā,||
evaṃ addhuvā bhikkhave saṅkhārā,||
evaṃ anassāsikā bhikkhave, saṅkhārā.|| ||

Yāvañ c'idaṃ bhikkhave,||
alam eva sabba-saṅkhāresu nibbindituṃ,||
alaṃ virajjituṃ,||
alaṃ vimuccituṃ.|| ||

Hoti kho po bhikkhave,||
samayo yaṃ kadāci karahaci dighassa addhuno accayena chaṭṭho sūriyo pātu-bhavati.|| ||

7. Chaṭṭhassa bhikkhave sūriyassa pātu-bhāvā ayañ ca mahā-paṭhavī sineru ca pabba-tarājā dhūpāyanti sandhūpāyanti sampadhūpāyanti.|| ||

Seyyathā pi, bhikkhave, kumbhakārapāko ālimpito paṭhamaṃ paṭhamaṃ dhūpeti sandhūpeti sampadhūpeti.|| ||

Evam eva kho bhikkhave, chaṭṭhassa sūriyassa pātu-bhāvā ayañ ca mahā-paṭhavi sineru ca pabba-tarājā dhūpāyanti sandhūpāyanti sampadhūpāyanti.|| ||

Evaṃ anicchā bhikkhave, saṅkārā,||
evaṃ addhuvā bhikkhave saṅkhārā,||
evaṃ anassāsikā bhikkhave, saṅkhārā.|| ||

Yāvañ c'idaṃ bhikkhave,||
alam eva sabba-saṅkhāresu nibbindituṃ,||
alaṃ virajjituṃ,||
alaṃ vimuccituṃ.|| ||

Hoti kho po bhikkhave,||
samayo yaṃ kadāci karahaci dighassa addhuno accayena chaṭṭho sūriyo pātu-bhavati.|| ||

[103] 8. Sattamassa bhikkhave sūriyassa pātu-bhāvā ayañ ca mahā-paṭhavī sineru ca pabba-tarājā ādippanti,||
pajjalanti,||
ekajālā bhavanti.|| ||

Imissā ca bhikkhave, mahā-paṭhaviyā sinerussa ca pabba-tarājassa jhāya-mānānaṃ ḍayha-mānānaṃ aggī vātena khittā yāva Brahma-lokāpi gacchanti.|| ||

Sinerussa ca bhikkhave,||
pabba-tarājassa jhāyamānassa ḍayha-mānassa vinassamānassa mahatā tejokhandhena Abhibhutassa yojana-satikānipi kūṭāni palujjanti,||
dvi-yojana-satikāni pi||
kūṭāni palujjanti,||
ti-yojana-satikāni pi||
kūṭāni palujjanti,||
catu-yojana-satikāni pi||
kūṭāni palujjanti,||
pañca-yojana-satikāni pi||
kuṭāni palujjanti.|| ||

Imissā ca bhikkhave, māpaṭhaviyā sinerussa ca pabba-tarājassa jhāya-mānānaṃ ḍayha-mānānaṃ n'eva chārikā paññāyati na masī seyyathā pi bhikkhave,||
sappissa vā telassa vā jhāyamānassa ḍayha-mānassa n'eva chārikā paññāyati na masi,||
evam eva kho, bhikkhave,||
imissā ca mahā paṭhaviyā sinerussa ca pabba-tarājassa jhāya-mānānaṃ ḍayha-mānānaṃ n'eva chārikā paññāyati na masī.|| ||

Evaṃ anicchā bhikkhave, saṅkārā,||
evaṃ addhuvā bhikkhave saṅkhārā,||
evaṃ anassāsikā bhikkhave, saṅkhārā.|| ||

Yāvañ c'idaṃ bhikkhave,||
alam eva sabba-saṅkhāresu nibbindituṃ,||
alaṃ virajjituṃ,||
alaṃ vimuccituṃ.|| ||

Tatra, bhikkhave, ko mantā,||
ko saddhātā ayañ ca mahā-paṭhavi sineru ca pabba-tarājā ḍayha ssanti,||
vinassissanti,||
na bhavissantiti aññatra diṭṭhapadehi.|| ||

9. Bhūta-pubbaṃ bhikkhave,||
Sunetto nāma Satthā ahosi titthakaro kāmesu vīta-rāgo.|| ||

Sunettassa kho pana bhik- [104] khave,||
Satthuno anekāni sāvakasatāni ahesuṃ.|| ||

Sunetto bhikkhave Satthā sāvakānaṃ Brahma-lokasa-bhavyatāya dhammaṃ deseti.|| ||

Ye kho pana bhikkhave,||
sunetta ssa Satthuno Brahma-lokasa-bhavyatāya dhammaṃ desentassa sabbena sabbaṃ sāsanaṃ ājāniṃsa,||
te kāyassa bhedā param maraṇā gatiṃ Brahma-lokaṃ upapajji su.|| ||

Ye na sabbena sabbaṃ sāsanaṃ ājānīṃsu.|| ||

Te kāyassa bhedā param maraṇā appekacce Paranimmita-vasavattīnaṃ de vānaṃ saha-vyataṃ upapajjiṃsu.|| ||

Appekacce Nimmānaratīnaṃ devānaṃ saha-vyataṃ upapajjiṃsu.|| ||

Appekacce Tusitānaṃ devānaṃ saha-vyataṃ upapajjiṃsu.|| ||

Appekacce Yāmānaṃ devānaṃ sa vyataṃ upapajjiṃsu.|| ||

Appekacce Tāvatiṃsānaṃ devānaṃ saha-vyataṃ upapajjiṃsu appekacce cātu-m-mahārājikānaṃ devānaṃ saha-vyataṃ uppajjiṃsu.|| ||

Appekacce khattiya-mahā-sālānaṃ sa havyataṃ upajjiṃsu.|| ||

Appekacce brāhmaṇa-mahā-sālānaṃ saha-vyataṃ upapajjiṃsu.|| ||

Appekacce gahapati-mahā-sālānaṃ saha-vyataṃ upapajji su.|| ||

10. Atha kho bhikkhave sunettassa Satthuno etad ahosi.|| ||

Na kho pan'etaṃ paṭirūpaṃ yohaṃ sāvakānaṃ samasamagatiyo assaṃ abhisamparāyaṃ yan nūn-ā-haṃ uttariṃ mettaṃ bhāveyyantī.|| ||

Atha kho bhikkhave,||
Sunetto Satthā satta-vassāni mettaṃ cittaṃ bhāvesi.|| ||

Satta vassāni mettaṃ cittaṃ bhāvetvā satta saṃvaṭṭa-vivaṭṭa-kappe na yimaṃ lokaṃ punar āgamāsi.|| ||

Saṅvaṭṭamāne sudaṃ [105] bhikkhave,||
loke Ābhassarūpago hoti,||
vivaṭṭamāne loke suññaṃ Brahma-vimānaṃ uppajjati.|| ||

Tatra sudaṃ bhikkhave,||
brahma hoti Mahā-Brahmā abhibhū anabhibhūto aññadatthu daso vasavatti.|| ||

Chattiṃ-sakkhattuṃ kho pana bhikkhave,||
Sakko ahosi devānam Indo.|| ||

Anekasatakkhattuṃ rājā ahosi cakka-vatti dhammiko Dhamma-rājā cāturanto vijitāvī jana-padatthāvariya-p-patto satta-ratana-samannāgato.|| ||

Parosahassaṃ kho panassa puttā ahesuṃ surā vīraṅgarūpā parasena-p-pamaddanā.|| ||

So imaṃ paṭhaviṃ sāgarapariyan taṃ adaṇḍana asatthena dhammena abhivijiya ajjhāvasī.|| ||

So hi nāma bhikkhave,||
Sunetto Satthā evaṃ dīghāyuko samāno evaṃ cira-ṭ-ṭhitiko aparimutto ahosi jātiyā jarā-maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi.|| ||

Aparimutto dukkhasmāti vadāmi.|| ||

Taṃ kissa hetu?|| ||

Catunnaṃ dhammānaṃ ananubodhā appaṭivedhā.|| ||

Katamesaṃ catunnaṃ?|| ||

11. Ariyassa, bhikkhave, sīlassa ananubodhā appaṭivedhā,||
ariyassa samādhissa,||
ariyāya paññāya,||
ariyāya vimuttiyā ananubodhā appaṭivedhā.|| ||

Ta-y-idaṃ, bhikkhave, ariyaṃ sīlaṃ anu-Buddhaṃ paṭividdhaṃ paṭividdhaṃ,||
ariyo samādi anu-Buddho paṭividdho,||
ariyā paññā anu-Buddhā paṭividdhā,||
1 ariyā vimuttī anu-Buddhā paṭividdhā,||
ucchinnā bhava-taṇhā,||
khīṇā bhavanetti,||
n'atthi-dāni puna-b-bhavo ti.|| ||

[106] Idam avoca Bhagavā,||
idaṃ vatvā Sugato athāparaṃ etad avoca Satthā:|| ||

 

Sīlaṃ samādhi paññā ca vimutti ca anuttarā,||
Anu-Buddhā ime dhammā Gotamena yasassinā.|| ||

Iti Buddho abhiññāya dhammakkhāsi bhikkhunā,||
Dukkhassantakaro Satthā cakkhumā parinibbuto|| ||

 


Contact:
E-mail
Copyright Statement