Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Sattaka Nipāta
Mahā Vaggo

Sutta 66

Sakkāra-Garukāra Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[120]

[1][pts] EVAṂ ME SUTAṂ.|| ||

Sāvatthi nidānaṃ.|| ||

2. Atha kho āyasmato Sāriputtassa raho-gatassa patisallīnassa evaṃ cetaso paricitakko udapādi:|| ||

'Kin nu kho bhikkhu sakkatvā garukatvā upanissāya viharanto akusalaṃ pajaheyya kusalaṃ bhāveyyā' ti?|| ||

 

§

 

Atha kho āyasmato Sāriputtassa etad ahosi:|| ||

"Satthāraṃ kho bhikkhū sakkatvā garukatvā upanissāya viharanto akusalaṃ pajaheyya,||
kusalaṃ bhāveyya.|| ||

Dhammaṃ kho bhikkhu sakkatvā garukatvā upanissāya viharanto akusalaṃ pajaheyya,||
kusalaṃ bhāveyya.|| ||

Saṅghaṃ kho bhikkhū sakkatvā garukatvā upanissāya viharanto akusalaṃ pajaheyya,||
kusalaṃ bhāveyya.|| ||

Sikkhaṃ kho bhikkhū sakkatvā garukatvā upanissāya viharanto akusalaṃ pajaheyya,||
kusalaṃ bhāveyya.|| ||

Samādhiṃ kho bhikkhū sakkatvā garukatvā upanissāya viharanto akusalaṃ pajaheyya,||
kusalaṃ bhāveyya.|| ||

Appamādaṃ kho bhikkhū sakkatvā garukatvā upanissāya viharanto akusalaṃ pajaheyya,||
kusalaṃ bhāveyya.|| ||

Paṭisanthāraṃ kho bhikkhu sakkatvā garukatvā upanissāya viharanto akusalaṃ pajaheyya,||
kusalaṃ bhāveyya" ti.|| ||

 

§

 

Atha kho āyasmato Sāriputtassa etad ahosi:|| ||

'Ime kho me dhammā parisuddhā pariyodātā,||
yan nūn-ā-haṃ ime Dhamme gantvā Bhagavato āroceyyaṃ,||
evam me ime dhammā parisuddhā c'eva bhavissanti parisuddha-saṅkhatatarā ca.|| ||

Seyyathā pi nāma puriso suvaṇṇanikkhaṃ adigaccheyya parisuddhaṃ pariyodānaṃ,||
tassa evam assa:|| ||

"Ayaṃ kho me suvaṇnanikkho parisuddho parayodāto,||
yan nūn-ā-haṃ imaṃ suvaṇṇanikkhaṃ gantvā kammārānaṃ dasseyyaṃ,||
evam me ayaṃ sūvaṇṇanikkho kammāragato parisuddho c'eva bhavissati parisuddha-saṅkhattaro cā" ti.|| ||

Evam eva me ime dhammā parisuddhā pariyodātā,||
yan nūn-ā-haṃ ime Dhamme gantvā Bhagavato āroceyyaṃ,||
evam me ime dhammā parisuddhā c'eva bhavissanti parisuddha-saṅkhatatarā cā' ti.|| ||

 

§

 

Atha kho [121] āyasmā Sāriputto sāyaṇha-samayaṃ patisallānā vuṭṭhito yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho āyasmā Sāriputto Bhagavantaṃ etad avoca:|| ||

3. Idha mayhaṃ bhante, raho-gatassa patisallīnassa evaṃ cetaso parivitakko udapādi:|| ||

"Kin nu kho bhikkhū sakkatva garukatvā upanissāya viharanto akusalaṃ pajaheyya,||
kusalaṃ bhāveyyā" ti?|| ||

Tassa mayhaṃ bhante etad ahosi:|| ||

'Satthāraṃ kho bhikkhū sakkatva garukatva upanissāya viharanto akusalaṃ pajaheyya,||
kusalaṃ bhāveyya.|| ||

Dhammaṃ kho bhikkhū sakkatvā garukatvā upanissāya viharanto akusalaṃ pajaheyya,||
kusalaṃ bhāveyya.|| ||

Saṅghaṃ ko bhikkhū sakkatā garukatā upanissāya viharanto akusalaṃ pajaheyya,||
kusalaṃ bhāveyya.|| ||

Sikkhaṃ kho bhikkhū sakkatva garukatvā upanissāya viharanto akusalaṃ pajaheyya,||
kusalaṃ bhāveyya.|| ||

Samādhiṃ kho bhikkhū sakkatvā garukatvā upanissāya viharanto akusalaṃ pajaheyya,||
kusalaṃ bhāveyya.|| ||

Appamādaṃ kho bhikkhū sakkatvā garukatvā unissāya viharanto akusalaṃ pajaheyya,||
kusalaṃ bhāveyya.|| ||

Paṭi-Satthāraṃ kho bhikkhu sakkatvā garukatvā upanissāya viharanto akusalaṃ pajaheyya,||
kusalaṃ bhāveyya' ti.|| ||

Tassa mayhaṃ bhante, etad ahosi:|| ||

'Ime kho me dhammā parisuddha pariyodā,||
yan nūn-ā-haṃ ime Dhamme gantvā Bhagavato āroceyyaṃ,||
evam me ime dhammā parisuddhā c'eva bhavissanti parisuddha-saṅkhatatarā ca."|| ||

Seyyathā pi nāma purise suvaṇṇanikkhaṃ adhigaccheyya,||
parisuddhaṃ pariyodātaṃ,||
tassa evam assa:|| ||

"Ayaṃ kho me suvaṇṇanikkho parisuddho pariyodāto,||
yan nūn-ā-haṃ imaṃ suvaṇṇanikkhaṃ gantvā kammārānaṃ dasseyyaṃ,||
evam me ayaṃ suvaṇṇanikkho kammāragato parisuddho c'eva bhavissati parasuddha-saṅkhatataro cā" ti.|| ||

Evam eva me ime dhammā parisuddhā pariyodātā,||
yan nūn-ā-haṃ ime Dhamme gantvā Bhagavato āroceyyaṃ,||
evam me ime dhammā parisuddhā c'eva bhavissanti [122] parisuddha-saṅkhatatarā cā' ti.|| ||

 

§

 

Sādhu sādhu Sāriputta.|| ||

Satthāraṃ kho Sāriputta, bhikkhu sakkatvā garukatvā upanissāya viharanto akusalaṃ pajaheyya,||
kusalaṃ bhāveyya.|| ||

Dhammaṃ kho Sāriputta, bhikkhū sakkatvā garukatvā upanissāya viharanto akusalaṃ pajaheyya,||
kusalaṃ bhāveyya.|| ||

Saṅghaṃ ko Sāriputta, bhikkhū sakkatvā garukatvā upanissāya viharanto akusalaṃ pajaheyya,||
kusalaṃ bhāveyya.|| ||

Sikkhaṃ kho Sāriputta, bhikkhū sakkatvā garukatvā upanissāya viharanto akusalaṃ pajaheyya,||
kusalaṃ bhāveyya.|| ||

Samādhiṃ kho Sāriputta bhikkhū sakkatvā garukatvā upanissā viharanto akusalaṃ pajaheyya,||
kusalaṃ bhāveyya.|| ||

Appamādaṃ kho Sāriputta, bhikkhu sakkatva garukatvā upanissāya viharanto akusalaṃ pajaheyya,||
kusalaṃ bhāveyya.|| ||

Paṭi-Satthāraṃ kho Sāriputta, bhikkhū sakkatvā garukatvā upanissāya viharanto akusalaṃ pajaheyya,||
kusalaṃ bhāveyya.|| ||

 

§

 

Evaṃ vutte āyasmā Sāriputto Bhagavantaṃ etad avoca:|| ||

3. 'Imassa kho ahaṃ bhante Bhagavatā saṅkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāmi:|| ||

So vata bhante, bhikkhū Satthari agāravo Dhamme sagāravo bhavissatī ti||
n'etaṃ ṭhānaṃ vijjati.|| ||

Yo so bhante, bhikkhū Satthari agāravo,||
Dhamme pi so agāravo.|| ||

So vata bhante, bhikkhū Satthari agāravo Dhamme agāravo saṅghe sagāravo bhavissatī ti||
n'etaṃ ṭhānaṃ vijjatī.|| ||

Yo so bhante bhikkhū Satthari agāravo Dhamme agāravo, saṅghe pi so agāravo.|| ||

So vata bhante, bhikkhū Satthari agāravo, Dhamme agāravo, saṅgho agāravo sikkhāya sagāravo bhavissatī ti||
n'etaṃ ṭhānaṃ vijjati.|| ||

Yo so bhante, bhikkhū Satthari agaravo, Dhamme agāravo, saṅgho agāravo sikkhāya pi so agāravo.|| ||

So vata bhante, bhikkhū Satthari agāravo, Dhamme agāravo, saṅghe agāravo,||
sikkhāya agāravo samādismiṃ sagāravo bhavissatī ti||
n'etaṃ ṭhānaṃ vijjati.|| ||

Yo so bhante, bhikkhū Satthari agāravo,||
Dhamme agāravo,||
saṅgho agāravo,||
sikkhāya agāravo,||
samādhismim pi so agāravo.|| ||

So vata bhante, bhikkhū Satthari agāravo,||
Dhamme agāravo,||
saṅghe agāravo,||
sikkhāya agāravo,||
samādhismiṃ agāravo appamāde sagāravo bhavissatī ti||
n'etaṃ ṭhānaṃ vijjati.|| ||

Yo so bhante, bhikkhū Satthari agāravo,||
Dhamme agaravo,||
saṅghe agāravo,||
sikkhāya agāravo,||
samā- [123] dhismiṃ agāravo appamāde pi so agāravo.|| ||

So vata bhante bhikkhu Satthari agāravo,||
Dhamme agāravo,||
saṅghe agāravo,||
sikkhāya agāravo,||
samādismiṃ agāravo,||
appamāde agaravo,||
paṭi-Satthāre sagāravo bhavissatī ti||
n'etaṃ ṭhānaṃ vijjati.|| ||

Yo so bhante, bhikkhu Satthari agāravo,||
Dhamme agaravo,||
saṅghe agāravo,||
sikkhāya agāravo,||
samādismiṃ agāravo,||
appamāde agāravo paṭi-Satthāre pi so agāravo.|| ||

 

§

 

So vata bhante, bhikkhū Satthari sagāravo||
Dhamme agāravo bhavissatī ti||
n'etaṃ ṭhānaṃ vijjati.|| ||

Yo so bhante, bhikkhū Satthari sagāravo||
dhamma pi so sagāravo.|| ||

So vata bhante, bhikkhū Satthari sagāravo,||
Dhamme sagāravo,||
saṅghe agāravo bhavissatī ti||
n'etaṃ ṭhānaṃ vijjati|| ||

Yo so bhante, bhikkhū Satthari sagāravo,||
Dhamme sagāravo||
saṅghe pi so sagāravo.|| ||

So vata bhante bhikkhū Satthari sagāravo,||
Dhamme sagāravo,||
saṅghe sagāravo,||
sikkhāya agāravo bhavissatī ti||
n'etaṃ ṭhānaṃ vijjati.|| ||

Yo so bhante, bhikkhū Satthari sagāravo,||
Dhamme sagāravo,||
saṅghe sagāravo||
sikkhāya pi so sagāravo.|| ||

So vata bhante, bhikkhū Satthari sagāravo,||
Dhamme sagāravo,||
saṅgho sagāravo,||
sikkhāya sagāravo,||
samādhismiṃ agāravo bhavissatī ti||
n'etaṃ ṭhānaṃ vijjati.|| ||

Yo so bhante, bhikkhū Satthari sagāravo,||
Dhamme sagāravo,||
saṅghe sagāravo,||
sikkhāya sagāravo||
samādismiṃ pi so sāgāravo.|| ||

So vata bhante, [124] bhikkhū Satthari sagāravo,||
Dhamme sagāravo,||
saṅghe sagāravo,||
sikkhāya sagāravo,||
samādhismiṃ sagāravo||
appamāde agāravo bhavissatī ti||
n'etaṃ ṭhānaṃ vijjati.|| ||

Yo so bhante bhikkhū Satthari sagāravo,||
Dhamme sagāravo,||
saṅghe sagāravo,||
sikkhāya sagāravo,||
samādhismiṃ sagāravo||
appamāde pi so sagāravo.|| ||

So vata bhante, bhikkhū Satthari sagāravo,||
Dhamme sagāravo,||
saṅghe sagāravo,||
sikkhāya sagāravo,||
samādismiṃ sagāravo,||
appamāde sagāravo||
paṭi-Satthāre agāravo bhavissatī ti||
n'etaṃ ṭhānaṃ vijjati.|| ||

Yo so bhante, bhikkhū Satthari sagāravo,||
Dhamme sagāravo,||
saṅghe sagāravo,||
sikkhāya sagāravo,||
samādismiṃ sagāravo,||
appamāde sagāravo||
paṭi-Satthāre pi so sagāravo' ti.|| ||

Imassa kho ahaṃ bhante, Bhagavatā saṅkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāmi.|| ||

 


 

Sādhu sādhu Sāriputta.|| ||

Sādhu kho tvaṃ Sāriputta,||
imassamayā saṅkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāsi.|| ||

So vata Sāriputta, bhikkhū Satthari agāravo Dhamme sagāravo bhavissatī ti||
n'etaṃ ṭhānaṃ vijjati.|| ||

Yo so Sāriputta, bhikkhū Satthari agāravo,||
Dhamme pi so agāravo.|| ||

So vata Sāriputta, bhikkhū Satthari agāravo||
Dhamme agāravo||
saṅghe sagāravo bhavissatī ti||
n'etaṃ ṭhānaṃ vijjatī.|| ||

Yo so Sāriputta bhikkhū Satthari agāravo Dhamme agāravo, saṅghe pi so agāravo.|| ||

So vata Sāriputta, bhikkhū Satthari agāravo,||
Dhamme agāravo,||
saṅgho agāravo||
sikkhāya sagāravo bhavissatī ti||
n'etaṃ ṭhānaṃ vijjati.|| ||

Yo so Sāriputta, bhikkhū Satthari agaravo,||
Dhamme agāravo,||
saṅgho agāravo||
sikkhāya pi so agāravo.|| ||

So vata Sāriputta, bhikkhū Satthari agāravo,||
Dhamme agāravo,||
saṅghe agāravo,||
sikkhāya agāravo||
samādismiṃ sagāravo bhavissatī ti||
n'etaṃ ṭhānaṃ vijjati.|| ||

Yo so Sāriputta, bhikkhū Satthari agāravo,||
Dhamme agāravo,||
saṅgho agāravo,||
sikkhāya agāravo,||
samādhismim pi so agāravo.|| ||

So vata Sāriputta, bhikkhū Satthari agāravo,||
Dhamme agāravo,||
saṅghe agāravo,||
sikkhāya agāravo,||
samādhismiṃ agāravo||
appamāde sagāravo bhavissatī ti||
n'etaṃ ṭhānaṃ vijjati.|| ||

Yo so Sāriputta, bhikkhū Satthari agāravo,||
Dhamme agaravo,||
saṅghe agāravo,||
sikkhāya agāravo,||
samādhismiṃ agāravo||
appamāde pi so agāravo.|| ||

So vata Sāriputta bhikkhu Satthari agāravo,||
Dhamme agāravo,||
saṅghe agāravo,||
sikkhāya agāravo,||
samādismiṃ agāravo,||
appamāde agaravo,||
paṭi-Satthāre sagāravo bhavissatī ti||
n'etaṃ ṭhānaṃ vijjati.|| ||

Yo so Sāriputta, bhikkhu Satthari agāravo,||
Dhamme agaravo,||
saṅghe agāravo,||
sikkhāya agāravo,||
samādismiṃ agāravo,||
appamāde agāravo||
paṭi-Satthāre pi so agāravo.|| ||

 

§

 

So vata Sāriputta, bhikkhū Satthari sagāravo||
Dhamme agāravo bhavissatī ti||
n'etaṃ ṭhānaṃ vijjati.|| ||

Yo so Sāriputta, bhikkhū Satthari sagāravo||
dhamma pi so sagā- [125] ravo.|| ||

So vata Sāriputta, bhikkhū Satthari sagāravo,||
Dhamme sagāravo,||
saṅghe agāravo bhavissatī ti||
n'etaṃ ṭhānaṃ vijjati|| ||

Yo so Sāriputta, bhikkhū Satthari sagāravo,||
Dhamme sagāravo||
saṅghe pi so sagāravo.|| ||

So vata Sāriputta bhikkhū Satthari sagāravo,||
Dhamme sagāravo,||
saṅghe sagāravo,||
sikkhāya agāravo bhavissatī ti||
n'etaṃ ṭhānaṃ vijjati.|| ||

Yo so Sāriputta, bhikkhū Satthari sagāravo,||
Dhamme sagāravo,||
saṅghe sagāravo||
sikkhāya pi so sagāravo.|| ||

So vata Sāriputta, bhikkhū Satthari sagāravo,||
Dhamme sagāravo,||
saṅgho sagāravo,||
sikkhāya sagāravo,||
samādhismiṃ agāravo bhavissatī ti||
n'etaṃ ṭhānaṃ vijjati.|| ||

Yo so Sāriputta, bhikkhū Satthari sagāravo,||
Dhamme sagāravo,||
saṅghe sagāravo,||
sikkhāya sagāravo||
samādismiṃ pi so sāgāravo.|| ||

So vata Sāriputta, bhikkhū Satthari sagāravo,||
Dhamme sagāravo,||
saṅghe sagāravo,||
sikkhāya sagāravo,||
samādhismiṃ sagāravo||
appamāde agāravo bhavissatī ti||
n'etaṃ ṭhānaṃ vijjati.|| ||

Yo so Sāriputta bhikkhū Satthari sagāravo,||
Dhamme sagāravo,||
saṅghe sagāravo,||
sikkhāya sagāravo,||
samādhismiṃ sagāravo||
appamāde pi so sagāravo.|| ||

So vata Sāriputta, bhikkhū Satthari sagāravo,||
Dhamme sagāravo,||
saṅghe sagāravo,||
sikkhāya sagāravo,||
samādismiṃ sagāravo,||
appamāde sagāravo||
paṭi-Satthāre agāravo bhavissatī ti||
n'etaṃ ṭhānaṃ vijjati.|| ||

Yo so Sāriputta, bhikkhū Satthari sagāravo,||
Dhamme sagāravo,||
saṅghe sagāravo,||
sikkhāya sagāravo,||
samādismiṃ sagāravo,||
appamāde sagāravo||
paṭi-Satthāre pi so sagāravo' ti.|| ||

Imassa kho ahaṃ Sāriputta, Bhagavatā saṅkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāmi.|| ||

Imassa kho Sāriputta, saṅkhittena bhāsitassa evaṃ vitthārena atthā daṭṭhabbo" ti.|| ||

 


Contact:
E-mail
Copyright Statement