Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Sattaka Nipāta
VIII. Vinaya Vagga

Sutta 79

Satth'Usāsana Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[143]

[1][pts][than] Sāvatthi nidānaṃ|| ||

Atha kho āyasmā Upāli, yena Bhagavā ten'upasaṅkami.|| ||

Ten upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho ayasmā Upāli||
Bhagavantaṃ etad avoca:|| ||

"Sādhu me bhante,||
Bhagavā saṅkhittena Dhammaṃ desetu yaṃ ahaṃ Bhagavato Dhammaṃ sutvā eko vupakaṭṭho appamatto ātāpi pahit'atto vihareyyan" ti.|| ||

"Ye kho tvaṃ Upāli Dhamme jāneyyāsi:|| ||

'Ime dhammā na ekanta-nibbidāya virāgaya nirodhāya upasamāya abhiññāya sambodhāya Nibbānāya saṃvaṭṭantī' ti,||
ekaṃ-sen'Upāli dhāreyyāsi:|| ||

'N'eso dhammo,||
n'ese vinayo,||
n'etaṃ Satth-usāsanan' ti.|| ||

 

§

 

Ye ca kho tvaṃ Upāli, Dhamme jāneyyāsi:

'Ime dhammā ekanta-nibbidāya virāgaya nirodhāya upasamāya abhiññāya sambodhāya Nibbānāya saṃvaṭṭantī' ti,||
ekaṃ-sen'Upāli, dhāreyyāsi:

'Es Dhammo,||
es vineyo,||
etaṃ Satth-usāsanan' tī|| ||

 


Contact:
E-mail
Copyright Statement