Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
VIII. Aṭṭhaka Nipāta
I: Mettā Vagga

Namo tassa Bhagavato arahato Sammā Sambuddhassa

Sutta 1

Mettā-Nisaṃsa Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[150]

[1][pts][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Mettāya bhikkhave ceto-vimuttiyā||
āsevitāya||
bhāvitāya||
bahulī-katāya||
yānī-katāya||
vatthu-katāya||
anuṭṭhitāya||
paricitāya||
susamāraddhāya||
aṭṭhānisaṃsā pāṭikaṅkhā.|| ||

Katame aṭṭha?|| ||

Sukhaṃ supati,||
sukhaṃ paṭibujjhati,||
na pāpakaṃ supinaṃ passati,||
manussānaṃ piyo hoti,||
amanussānaṃ piyo hoti,||
devatā rakkhanti,||
nāssa aggi vā visaṃ vā satthaṃ vā kamati,||
uttariṃ appaṭivijjhanto brahma-lok'ūpago hoti.|| ||

Mettāya bhikkhave ceto-vimuttiyā||
āsevitāya||
bhāvitāya||
bahulī-katāya||
yānī-katāya||
vatthu-katāya||
anuṭṭhitāya||
paricitāya||
susamāraddhāya||
aṭṭhānisaṃsā pāṭikaṅkhā" ti.|| ||

 


 

Yo ca mettaṃ bhāvayati,||
appamāṇaṃ patissato||
Tanū saṃyojanā honti,||
passato upadhikkhayaṃ.|| ||

Ekam pi ce pāṇam aduṭṭhacitto,||
mettāyati kusalī tena hoti,||
Sabbe'va pāṇe manasānukampī,||
pahūtamariyo pakaroti puññaṃ.|| ||

Ye sattasaṇḍaṃ paṭhaviṃ vichetvā,||
rājīsayo yajamānānupariyayā,||
Assamedhaṃ purisamedhaṃ,||
sammāpāsaṃ vācapeyyaṃ niraggaḷaṃ.|| ||

Mettassa cittassa subhāvitassa,||
kalam pi te nānubhavanti soḷasiṃ,||
Candappabhā tāragaṇā va sabbe.|| ||

Yo na hanti na ghāteti,||
na jināti na jāpaye,||
Mettaṃso sabbabhūtānaṃ,||
veraṃ tassa na kenacī ti.|| ||

 


Contact:
E-mail
Copyright Statement