Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
VIII. Aṭṭhaka Nipāta
I: Mettā Vagga

Sutta 5

Paṭhama Lokadhamma Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[156]

[1][pts][olds][bodh] EVAṂ ME SUTAṂ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi bhikkhavo ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

Aṭṭh'ime bhikkhave, loka dhammā lokaṃ anuparivattanti,||
loko ca aṭṭhaloka-dhamme anuparivattati.|| ||

Katame [157] aṭṭha?|| ||

Lābho ca||
alābho ca||
ayaso ca||
yaso ca||
nindā ca||
pasaṃsā ca||
sukhaṃ ca||
dukkhaṃ ca,||
ime kho bhikkhave aṭṭhaloka-dhammā lokaṃ anuparivattanti,||
loko ca ime aṭṭhaloka-dhamme anuparivattatī ti.|| ||

 


 

Lābho alābho *ayaso yaso ca||
Nindā pasaṃsā ca sukhaṃ ca dukkhaṃ,||
Ete aniccā manujesu dhammā||
Asassatā viparīnāmadhammā|| ||

Ete ca ñatvā satimā su medho||
Avekkhatī vipariṇāmadhamme,||
Iṭṭhassa dhammā na mathenti cittaṃ||
Aniṭṭhato no paṭighātameti.|| ||

Tass-ā-nurodhā atha vā virodhā||
Vidhūpitā atthagatā na santi,||
Padañca ñatvā virajaṃ asokaṃ||
Samma-p-pajānāti bhavassa pāragū ti.|| ||

 


Contact:
E-mail
Copyright Statement