Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
VIII. Aṭṭhaka Nipāta
I: Mettā Vagga

Sutta 6

Dutiya Lokadhamma Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[157]

[1][pts][than][olds][bodh] EVAṂ ME SUTAṂ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi bhikkhavo ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

Aṭṭh'ime bhikkhave, loka-dhammā||
lokaṃ anuparivattanti,||
loko ca aṭṭha loka-dhamme anuparivattati.|| ||

Katame aṭṭha?|| ||

Lābho ca alābho ca yaso ca ayaso ca nindā ca pasaṃsā ca sukhaṃ ca dukkhaṃ ca,||
ime kho bhikkhave,||
aṭṭha-loka-dhammā lokaṃ anuparivattanti.|| ||

Loko ca ime aṭṭha-loka-dhamme anuparivattati.|| ||

A-s-sutavato bhikkhave,||
puthu-j-janassa uppajjati lābho pi,||
alābho pi,||
yaso pi,||
ayaso pi,||
nindā pi,||
pasaṃsā pi,||
sukham pi,||
dukkham pi.|| ||

Sutavato pi kho bhikkhave,||
ariya-sāvakassa uppajjati lābho pi,||
alābho pi,||
yaso pi,||
ayaso pi,||
nindā pi,||
pasaṃsā pi,||
sukham pi,||
dukkham pi.|| ||

Tatra, bhikkhave,||
ko viseso [158] ko adhippayāso kiṃ nānā-karaṇaṃ sutavato ariya-sāvakassa a-s-sutavatā puthujjanenāti?|| ||

Bhagava mūlakā no bhante dhammā,||
Bhagavaṃ-ntettikā,||
Bhagavam-paṭisaraṇā.|| ||

Sādhu vata bhante,||
Bhagavantaṃ yeva paṭibhātu etassa bhāsitassa attho,||
Bhagavato sutvā bhikkhū dhāressantī ti.|| ||

Tena hi bhikkhave,||
suṇātha sādhukaṃ manasi karotha,||
bhāsissāmī" ti.|| ||

"Evaṃ bhante" ti kho te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

3. A-s-sutavato bhikkhave,||
puthu-j-janassa uppajjati lābho,||
so na iti paṭisañcikkha ti:|| ||

Uppanno kho me ayaṃ lābho,||
so ca kho anicco dukkho vipariṇāmadhammoti,||
yathā-bhūtaṃ na-p-pajānā ti.|| ||

Uppajjati alābho,||
so na iti paṭisañcikkha ti:|| ||

Uppanno kho me ayaṃ alābho,||
so ca kho anicco dukkho vipariṇāmadhammoti,||
yathā-bhūtaṃ na-p-pajānā ti.|| ||

Uppajjati yaso,||
so na iti paṭisañcikkhati:|| ||

Uppanno kho me ayaṃ yaso,||
so ca kho anicco dukkho vipariṇāmadhammoti,||
yathā-bhūtaṃ na-p-pajānā ti.|| ||

Uppajjati ayaso,||
so na iti paṭisañcikkhati:|| ||

Uppanno kho me ayaṃ ayaso,||
so ca kho anicco dukkho vipariṇāmadhammoti,||
yathā-bhūtaṃ na-p-pajānā ti.|| ||

Uppajjati nindā so na iti paṭisañcikkhati:|| ||

Uppannā kho me ayaṃ nindā,||
sā ca kho aniccā dukkhā vipariṇāmadhammāti,||
yathā-bhūtaṃ na-p-pajānāti.|| ||

Uppajjati pasaṃsā so na itipaṭisañcikkhati:|| ||

Uppannā kho me ayaṃ pasaṃsā,||
sā ca kho aniccā dukkhā vipariṇāmadhammāti,||
yathā-bhūtaṃ na-p-pajānāti.|| ||

Uppajjati sukhaṃ,||
so na iti paṭisañcikkhati:|| ||

Uppannaṃ kho me idaṃ sukhaṃ,||
taṃ ca kho aniccaṃ dukkhaṃ vipariṇāmadhammanti,||
yathā-bhūtaṃ na-p-pajānāti.|| ||

Uppajjati dukkhaṃ,||
so na itipaṭisañcikkhati uppannaṃ kho me idaṃ dukkhaṃ,||
taṃ ca kho aniccaṃ dukkhaṃ vipariṇāmadhammanti.|| ||

Yathā-bhūtaṃ na-p-pajānāti.|| ||

Tassa lābhopi cittaṃ pariyādāya tiṭṭhati,||
alobho pi cittaṃ pariyādāya tiṭṭhati,||
yasopi cittaṃ pariyādāya tiṭṭhati,||
ayasopi cittaṃ pariyādāya tiṭṭhati,||
nindā pi cittaṃ pariyādāya tiṭṭhati,||
pasaṃsāpi cittaṃ pariyādāya tiṭṭhati.|| ||

Sukham pi cittaṃ pariyādāya tiṭṭhati,||
dukkhampi cittaṃ pariyādāya tiṭṭhati.|| ||

So uppantaṃ lābhaṃ anurujjhati alābhe paṭivirujjhati.|| ||

Uppantaṃ yasaṃ anurujjhati ayase paṭivirujjhati uppannaṃ pasaṃsaṃ anurujjhati nindāya paṭivirujjhati.|| ||

Uppannaṃ sukhaṃ anurujjhati.|| ||

Dukkhe paṭivirujjhati so evaṃ anurodhavirodhasamāpanno na parimuccati,||
jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi,||
na parimuccati dukkhasmāti vadāmi.|| ||

4. Sutavato ca kho bhikkhave,||
ariya-sāvakassa uppajjati lābho.|| ||

So iti paṭisañcikkhati;||
Uppanto kho me ayaṃ lābho so ca kho anicco dukkho vipariṇāmadhammoti yathā-bhūtaṃ pajānāti.|| ||

Uppajjati alābho.|| ||

So iti paṭisañcikkhati uppanto kho me ayaṃ alābho so ca kho anicco dukkho vipariṇāmadhammoti yathā-bhūtaṃ pajānāti.|| ||

Uppajjati yaso.|| ||

[159] So iti paṭisañcikkhati uppanto kho me ayaṃ yaso.|| ||

So ca kho anicco dukkho vipariṇāmadhammoti yathā-bhūtaṃ pajānāti.|| ||

Uppajjati ayaso.|| ||

So iti paṭisañcikkhati uppanno kho me ayaṃ ayaso.|| ||

So ca kho anicco dukkho vipariṇāmadhammoti yathā-bhūtaṃ pajānāti.|| ||

Uppajjati nindā.|| ||

So iti paṭisañcikkhati uppantā kho me ayaṃ nindā.|| ||

Sā ca kho aniccā dukkhā vipariṇāmadhammāti yathā-bhūtaṃ pajānāti.|| ||

Uppajjati pasaṃsā.|| ||

So iti paṭisañcikkhati uppantā kho me ayaṃ pasaṃsā.|| ||

Sā ca kho aniccā dukkhā vipariṇāmadhammāti yathā-bhūtaṃ pajānāti.|| ||

Uppajjati sukhaṃ.|| ||

So iti paṭisañcikkhati uppantaṃ kho me idaṃ sukhaṃ.|| ||

Taṃ ca kho aniccaṃ dukkhaṃ vipariṇāmadhammanti yathā-bhūtaṃ pajānāti.|| ||

Uppajjati dukkhaṃ.|| ||

So iti paṭisañcikkhati:|| ||

Uppannaṃ kho me idaṃ dukkhaṃ.|| ||

Tañ ca kho aniccaṃ dukkhaṃ vipariṇāmadhammanti yathā-bhūtaṃ pajānāti.|| ||

Tassa lābho pi cittaṃ na pariyādāya tiṭṭhati,||
alobho pi cittaṃ na pariyādāya tiṭṭhati,||
yaso pi cittaṃ na pariyādāya tiṭṭhati,||
ayaso pi cittaṃ na pariyādāya tiṭṭhati,||
nindā'pi cittaṃ na pariyādāya tiṭṭhati,||
pasaṃsā'pi cittaṃ na pariyādāya tiṭṭhati,||
sukhampi cittaṃ na pariyādāya tiṭṭhati,||
dukkhampi cittaṃ na pariyādāya tiṭṭhati.|| ||

So uppannaṃ lābhaṃ nānurujjhati,||
alābhe nappaṭivirujjhati.|| ||

Uppannaṃ yasaṃ nānurujjhati,||
ayase nappaṭivirujjhati.|| ||

Uppannaṃ pasaṃsaṃ nānurujjhati,||
nindāya nappaṭivirujjhati.|| ||

Uppannaṃ sukhaṃ nānurujjhati,||
dukkhe nappaṭivirujjhati.|| ||

So evaṃ anurodhavirodhavi-p-pahīno parimuccati jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi.|| ||

Parimuccati dukkhasmāti vadāmi.|| ||

Ayaṃ kho bhikkhave,||
viseso ayaṃ adhippayāso idaṃ nānā-karaṇaṃ sutavato ariya-sāvakassa a-s-sutavatā puthujjanenāti.|| ||

Lābho alābho ayaso yaso ca||
Nindā pasaṃsā ca sukhañ ca dukkhaṃ,||
Ete aniccā manujesu dhammā||
Asassatā viparīnāmadhammā.|| ||

Ete ca ñatvā satimā su medho||
Avekkhati viparīnāmadhamme||
Iṭṭhassa dhammā na mathenti cittaṃ||
Aniṭṭhato no paṭighātameti.|| ||

Tassānurodhā [160] atha vā virodhā||
Vidhūpitā atthagatā na santi,||
Padañca ñatvā virajaṃ asokaṃ||
Sammappajānāti bhavassapāragūti.|| ||

 


Contact:
E-mail
Copyright Statement