Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
VIII. Aṭṭhaka Nipāta
III: Gahapati-Vagga

Sutta 24

Hatthaka-Āḷavaka Saṅgaha-Vatthu Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[218]

[1][pts][than][bodh][olds] Ekaṃ samayaṃ Bhagavā Āḷaviyaṃ viharati Aggālave cetiye.|| ||

Atha kho Hatthako Āḷavako pañca-mattehi upā- [219] saka-satehi parivuto yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinnaṃ kho Hatthakaṃ Āḷavakaṃ Bhagavā etad avoca:|| ||

2. "Mahatī kho tyāyaṃ Hatthaka, parisā,||
kathaṃ pana tvaṃ Hatthaka,||
imaṃ mahatiṃ parisaṃ saṅgaṇhāhī" ti?|| ||

 

§

 

"Yān'imāni bhante,||
Bhagavatā desitāni cattāri saṅgaha-vatthūni,||
tenāhaṃ imaṃ parisaṃ saṅgaṇhāmi:|| ||

Ahaṃ bhante, yaṃ jānāmi:|| ||

"Ayaṃ dānena saṅgahetabbo" ti,||
taṃ dānena saṅgaṇhāmi;|| ||

yaṃ jānāmi||
"Ayaṃ peyyavajjena saṅgahetabbo" ti,||
taṃ peyyavajjena saṅgaṇhāmi;|| ||

yaṃ jānāmi||
"Ayaṃ attha-cariyāya saṅgahetabbo" ti||
taṃ attha-cariyāya saṅgaṇhāmi;|| ||

yaṃ jānāmi||
"Ayaṃ samān'attatāya saṅgahetabbo" ti||
taṃ samān'attatāya saṅgaṇhāmi.|| ||

Saṅvijjanti kho pana me bhante, kule bhogā,||
daliddassa kho no tathā sotabbaṃ maññantī" ti.|| ||

3. "Sādhu sādhu Hatthaka!|| ||

Yoni kho tyāyaṃ Hatthaka,||
mahatiṃ parisaṃ saṅgahetuṃ.|| ||

Ye hi keci Hatthaka,||
atītam addhānaṃ parisaṃ saṅgahesuṃ,||
sabbe te imeh'eva catūhi saṅgaha-vatthūhi mahatiṃ parisaṃ saṅgahesuṃ.|| ||

Ye pi hi keci Hatthaka,||
anāgatam addhānaṃ mahatiṃ parisaṃ saṅgahessanti,||
sabbe te imeh'eva catūhi saṅgaha-vatthuhi mahatiṃ parisaṃ saṅgahi'ssanti.|| ||

Ye pi hi keci Hatthaka,||
etarahi mahatiṃ parisaṃ saṅgaṇhanti,||
sabbe te imeh'eva catūhi saṅgaha-vatthūhi mahatiṃ parisaṃ saṅgaṇhantī" ti.|| ||

4. Atha kho Hatthako Āḷavako Bhagavatā dhammiyā kathāya sanda-s-sito samāda-pito samutte-jito sampahaṃ-sito uṭṭhāy āsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā [220] pakkāmi.|| ||

 

§

 

Atha kho Bhagavā acira-pakkante Hatthake Āḷavake bhikkhū āmantesi:|| ||

5. "Aṭṭhahi bhikkhave, acchariyehi abbhutehi dhammehi samannāgataṃ Hatthakaṃ Āḷavakaṃ dhāretha.|| ||

Katamehi aṭṭhahi?|| ||

6. Saddho bhikkhave, Hatthako Āḷavako,||
sīlavā bhikkhave, Hatthako Āḷavako,||
hirimā bhikkhave, Hatthako Āḷavako,||
ottapī bhikkhave, Hatthako Āḷavako,||
bahu-s-suto bhikkhave, Hatthako Āḷavako,||
cāgavā bhikkhave, Hatthako Āḷavako,||
paññavā bhikkhave, Hatthako Āḷavako,||
appiccho bhikkhave Hatthako Āḷavako.|| ||

Imehi kho bhikkhave, aṭṭhahi acchariyehi abbhutehi dhammehi samannāgataṃ Hatthakaṃ Āḷavakaṃ dhārethā" ti.|| ||

 


Contact:
E-mail
Copyright Statement