Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
VIII. Aṭṭhaka Nipāta
V. Uposatha Vagga

Sutta 41

Saṅkhitta Aṭṭh'aṅg'Uposatha Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[248]

[1][pts][vaka][olds][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccossosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Aṭṭh'aṅga-samannāgato bhikkhave||
uposatho upavuttho maha-p-phalo hoti mahā-nisaṃso mahā-jutiko mahā-vipphāro.|| ||

 

§

 

Kathaṃ upavuttho ca bhikkhave||
aṭṭh'aṅga-samannāgato uposatho maha-p-phalo hoti mahā-nisaṃso maha-jutiko maha-vipphāro?|| ||

[249] 3. Idha bhikkhave ariya-sāvako iti paṭisañcikkhati:|| ||

'Yāva-jīvaṃ Arahanto pāṇ-ā-tipātaṃ pahāya||
pāṇ-ā-tipātā paṭiviratā nihita-daṇḍā nihita-satthā lajjī dayā-pannā sabba-pāṇa-bhūta-hit-ā-nukampī viharanti.|| ||

Aham p'ajja imañ ca rattiṃ imañ ca divasaṃ pāṇ-ā-tipātaṃ pahāya pāṇ-ā-tipātā paṭivirato nihita-daṇḍo nihita-sattho lajjī dayā-panno sabba-pāṇa-bhuta-hit-ā-nukampī viharāmī.|| ||

Iminā pi aṅgena arahataṃ anukaromi||
uposatho ca me upavuttho bhavissatī' ti.|| ||

Iminā paṭhamena aṅgena samannāgato hoti.|| ||

4. 'Yāva-jīvaṃ Arahanto adinn'ādānaṃ pahāya adinn'ādānā paṭiviratā dinn'ādāyī dinn'āpāṭikaṅkhī athenena suci-bhutena attanā viharanti.|| ||

Aham p'ajja imañ ca rattiṃ imañ ca divasaṃ adinn'ādānaṃ pahāya adinn'ādānā paṭivirato dinn'ādāyī dinna-pāṭikaṅkhī athenena suci-bhutena attanā viharāmi.|| ||

Iminā pi aṅgena arahataṃ anukaromi||
uposatho ca me upavuttho bhavissatī' ti.|| ||

Iminā dutiyena aṅgena samannāgato hoti.|| ||

5. 'Yāva-jīvaṃ Arahanto abrahma-cariyaṃ pahāya brahma-cārino ārā-cārī viratā methunā gāma-dhammā.|| ||

Aham p'ajja imañ ca rattiṃ imañ ca divasaṃ abrahma-cariyaṃ pahāya brahma-cārī ārā-cārī virato methunā gāma-dhammā viharāmi.|| ||

Iminā pi aṅgena arahataṃ anukaromi||
uposatho ca me upavuttho bhavissatī' ti.|| ||

Iminā tatiyena aṅgena samannāgato hoti.|| ||

6. 'Yāva-jīvaṃ Arahanto musā-vādaṃ pahāya musā-vādā paṭiviratā sacca-vādī sacca-sandhā thetā paccayikā avisaṃvādakā lokassa.|| ||

Aham p'ajja imañ ca rattiṃ imañ ca divasaṃ musā-vādaṃ pahāya musā-vādā paṭivirato [250] sacca-vādī sacca-sandho theto paccayiko avisaṃvādako lokassa.|| ||

Iminā pahaṃ aṅgena arahataṃ anukaromi||
uposatho ca me upavuttho bhavissatī' ti.

Iminā catutthena aṅgena samannāgato hoti.|| ||

7. 'Yāva-jīvaṃ Arahanto surā-mera-yamajja-pamā-daṭṭhānaṃ pahāya surā-mera-yamajja-pamā-daṭṭhānā paṭiviratā.|| ||

Aham p'ajja imañ ca rattiṃ imañ ca divasaṃ surā-mera-yamajja-pamā-daṭṭhānaṃ pahāya surā-mera-yamajja-pamā-daṭṭhānā paṭivirato.|| ||

Iminā pi aṅgena arahataṃ anukaromi||
uposatho ca me upavuttho bhavissatī' ti.|| ||

Iminā pañcamena aṅgena samannāgato hoti.|| ||

8. 'Yāva-jīvaṃ Arahanto eka-bhattikā ratt'ūparatā viratā vikāla-bhojanā.|| ||

Aham p'ajja imañ ca rattiṃ imañ ca divasaṃ eka-bhattiko ratt'ūparato virato vikāla-bhojanā.|| ||

Iminā pi aṅgena arahataṃ anukaromi||
uposatho ca me upavuttho bhavissatī' ti.|| ||

Iminā chaṭṭhena aṅgena samannāgato hoti.|| ||

9. 'Yāva-jīvaṃ Arahanto nacca-gīta-vādita-visūka-dassana-mālā-gandha-vilepana-dhāraṇa-maṇḍana-vibhūsana-ṭ-ṭhānā paṭiviratā.|| ||

Aham p'ajja imañ ca rattiṃ imañ ca divasaṃ nacca-gīta-vādita-visūka-dassana-mālā-gandha-vilepana-dhāraṇa-maṇḍana-vibhūsana-ṭ-ṭhānā paṭivirato.|| ||

Iminā pi aṅgena arahataṃ anukaromi||
uposatho ca me upavuttho bhavissatī ti.|| ||

Iminā sattamena aṅgena samannāgato hoti.|| ||

10. Yāva-jīvaṃ Arahanto uccā-sayana-mahā-sayanaṃ pahāya uccā-sayana-mahā-sayanā paṭiviratā nīcaseyyaṃ kappenti mañcake vā tiṇa-santhārake vā.|| ||

Aham p'ajja imañ ca rattiṃ imañ ca divasaṃ uccā-sayana-mahā-sayanaṃ pahāya uccā-sayana-mahā-sayanā paṭivirato nīcaseyyaṃ kappemi mañcake vā tiṇa-santhārake vā.|| ||

Iminā pi aṅgena arahataṃ [251] anukaromi||
uposatho ca me upavuttho bhavissatī' ti.|| ||

Iminā aṭṭhamena aṅgena samannāgato hoti.|| ||

Evaṃ upavuttho kho bhikkhave||
aṭṭh'aṅga-samannāgato uposatho maha-p-phalo hoti mahā-nisaṃso mahā-jutiko mahā-vipphāro ti.|| ||

 


Contact:
E-mail
Copyright Statement