Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
VIII. Aṭṭhaka Nipāta
VI. Gotamī Vagga aka Sa-ādhāna-Vagga

Sutta 57

Paṭhama Āhuneyya-Bhikkhu Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


 

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Aṭṭhahi bhikkhave dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuneyyo dakkhiṇeyyo añjali-karaṇīyo anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

Katamehi aṭṭhahi?|| ||

3. Idha, bhikkhave, bhikkhu sīlavā hoti,||
Pātimokkha-saṃvara-saṃvuto viharati,||
ācāra-gocara-sampanno aṇumattesu vajjesu bhaya-dassāvī||
samādāya sikkhati sikkhā-padesu;|| ||

4. Bahu-s-suto hoti suta-dharo suta-sanni-cayo.|| ||

Ye te dhammā ādi-kalyāṇā majjhe-kalyāṇā pariyosāna-kalyāṇā sātthā sa-vyañjanā kevala-paripuṇṇā parisuddhaṃ Brahma-cariyaṃ abhivadanti.|| ||

Tathārūpāssa dhammā bahu-s-sutā honti dhatā vacasā paricitā manas-ā-nupekkhitā diṭiṭhiyā suppaṭi-viddhā;|| ||

5. Kalyāṇa-mitto hoti||
kalyāṇa-sahāyo kalyāṇa-sampavaṅko;|| ||

6. Sammā-diṭṭhiko hoti,||
sammā-[291] dassanena samannāgato,|| ||

7. Catunnaṃ jhānānam abhiceta-sikānaṃ diṭṭha-dhamma-sukha-vihārānaṃ nikāma-lābhī hoti||
akiccha-lābhī akasira-lābhī;|| ||

8. Anekavihitaṃ pubbe-nivāsaṃ anussarati, seyyath'īdaṃ: ekam pi jāti dve pi jātiyo Tisso pi jātiyo vatassopi jātiyo pañca pi jātiyo dasa pi jātiyo vīsampi jātiyo tiṃsam pi jātiyo cattārīsam pi jātiyo paññāsam pi jātiyo jāti-satam pi jāti-sahassam pi jāti-sata-sahassam pi anekepi saṃvaṭṭa-kappe anekepi vivaṭṭa-kappe anekepi saṃvaṭṭa-vivaṭṭa-kappe.|| ||

Amutrāsiṃ evaṃ-nāmo, evaṃ-gotto evaṃ-vaṇṇo evam-āhāro evaṃ-sukha-dukkha-paṭisaṃvedī evam-āyu-pariyanto.|| ||

So tato cuto amutra upapādiṃ,||
tatrāpāsiṃ evaṃ-nāmo evaṃ-gotto evaṃvaṇaṇo evam-āhāro evaṃ-sukha-dukkha-paṭisaṃvedī evam-āyu-pariyanto.|| ||

So tato cuto idh'ūpapannoti.|| ||

Iti sākāraṃ sa-uddesaṃ aneka-vihitaṃ pubbe-nivāsaṃ anussarati.|| ||

9. Dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati cavamāne uppajjamāne hine paṇite suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm'ūpage satte pajānāti.|| ||

||

"Ime vata bhonto sattā kāya-du-c-caritena samannāgatā,||
vacī-du-c-caritena samannāgatā,||
mano-du-c-caritena samannāgatā,||
ariyānaṃ upavādakā micchā-diṭṭhikā||
micchā-diṭṭhi-kamma-samādānā.|| ||

Te kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapannā.|| ||

Ime vā pana bhonto sattā kāya-sucaritena samannāgatā,||
vacī-sucaritena samannāgatā,||
mano-sucaritena samannāgatā,||
ariyānaṃ anupavādakā sammā-diṭṭhikā||
sammā-diṭṭhi-kamma-samādānā.|| ||

Te kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppannā" ti.|| ||

Iti dibbena cakkhunā visuddhena atikkanta-mānusakena satte passāmi cavamāne uppajjamāne,||
hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm'ūpage satte pajānāmi;|| ||

10. Āsavānaṃ khayā anāsavaṃ ceto vimuttiṃ paññā-vimuttiṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharati.|| ||

Imehi kho bhikkhave, aṭṭhahi dhammehi samannāgato bhikkhu āhuneyyo hoti, pāhuneyyo, dakkhineyyo, añjali-karaṇīyo, anuttaraṃ puñña-k-khettaṃ lokassā' ti.|| ||

 


Contact:
E-mail
Copyright Statement