Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
VIII. Atthaka Nipāta
IX. Sati-Vagga

Sutta 87

Patta-Nikkujjana Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[244]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Aṭṭhahi bhikkhave aṅgehi samannāgatassa upāsakassa ākaṅkha-māno saṅgho pattaṃ nikkujjayya.|| ||

Katamehi aṭṭhahi?|| ||

[345] 2. Bhikkhunaṃ alābhāya parisakkati,||
bhikkhunaṃ anatthāya parisakkati,||
bhikkhunaṃ anāvāsāya parisakkati,||
bhikkhunaṃ akkosati paribhāsati,||
bhikkhu bhikkhuhi vibhedeti Buddhassa avaṇṇaṃ bhāsati,||
Dhammassa avaṇṇaṃ bhāsati,||
Saṅghassa avaṇṇaṃ bhāsati.|| ||

Imehi kho bhikkhave aṭṭhabaṅgehi samannāgatassa upāsakassa ākaṅkha-māno saṅgho pattaṃ nikkujjeyya.|| ||

 

§

 

Aṭṭhahi bhikkhave aṅgehi samannāgatassa upāsakassa ākaṅkha-māno saṅgho pattaṃ ukkujjeyya.|| ||

Katamehi aṭṭhahi?|| ||

Na bhikkhunaṃ alābhāya parisakkati,||
na bhikkhunaṃ anatthāya parisakkati,||
na bhikkhunaṃ āvāsāya parisakkati,||
na bhikkhunaṃ akkosati paribhāsati,||
na bhikkhu bhikkhuhi vibhedeti Buddhassa vaṇṇaṃ bhāsati,||
Dhammassa vaṇṇaṃ bhāsati,||
Saṅghassa vaṇṇaṃ bhāsati.|| ||

Imehi kho bhikkhave aṭṭhabaṅgehi samannāgatassa upāsakassa ākaṅkha-māno saṅgho pattaṃ ukkujjeyyā" ti.|| ||

 


Contact:
E-mail
Copyright Statement