Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Atthaka Nipāta
Rāgādi Peyyālaṃ

Sutta 92

Abhibhāyatana Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


 

[1][pts][olds][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

Rāgassa bhikkhave abhiññāya aṭṭha dhamma bhāvetabbā.|| ||

Katamāni aṭṭha?|| ||

2. Ajjhattaṃ rūpa-saññī eko bahiddhā rūpāni passati parittāni su-vaṇṇa-du-b-baṇṇāni.|| ||

'Tāni abhibhuyya jānāmi passāmī' ti||
evaṃ saññī hoti.|| ||

3. Ajjhattaṃ rūpa-saññī eko bahiddhā rūpāni passati appamāṇāni su-vaṇṇa-du-b-baṇṇāni.|| ||

'Tāni abhibhuyya jānāmi passāmī' ti evaṃ saññi hoti.|| ||

4. Ajjhattaṃ arūpa-saññī eko bahiddhā rūpāni passati parittāni su-vaṇṇa-du-b-baṇṇāni.|| ||

'Tāni abhibhuyya jānāmi passāmī' ti evaṃ saññi hoti.|| ||

5. Ajjhattaṃ arūpa-saññī eko bahiddhā rūpāni passati appamāṇāni su-vaṇṇa-du-b-baṇṇāni.|| ||

'Tāni abhibhuyya jānāmi passāmī' ti evaṃ saññi hoti.|| ||

Idaṃ catutthaṃ abhibh'āyatanaṃ.|| ||

6. Ajjhattaṃ arūpa-saññī eko bahiddhā rūpāni passati nilāni nīla-vaṇṇāni nīlani-dassanāni nīlani-bhāsāni.|| ||

'Tāni abhibhuyya jānāmi passāmī' ti evaṃ saññi hoti.|| ||

7. Ajjhattaṃ arūpa-saññī eko bahiddhā rūpāni passati pītāni pīnata-vaṇnāni pītani-dassanāni pītani-bhāsāni.|| ||

'Tāni abhibhuyya jānāmi passāmī' ti evaṃ saññi hoti.|| ||

8. Ajjhattaṃ arūpa-saññī eko bahiddhā rūpāni passati lohita-kāni lohitaka-vaṇṇāni lohitakani-dassanāni lohitakani-bhāsāni.|| ||

'Tāni abhibhuyya jānāmi passāmī' ti evaṃ saññi hoti.|| ||

9. Ajjhattaṃ arūpa-saññī eko bahiddhā rūpāni passati odātāni oda-vaṇṇātāni odātani-dassanāni odātani-bhāsāni.|| ||

'Tāni abhibhuyya jānāmi passāmī' ti evaṃ saññi hoti.|| ||

Rāgassa bhikkhave abhiññāya imi aṭṭha dhamma bhāvetabbā ti.|| ||

 


Contact:
E-mail
Copyright Statement