Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
IX. Navaka Nipāta
II. Sīhanāda Vagga

Sutta 16

Saññā Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


 

[1][pts][than][upal][olds] Evaṃ me sutaṃ.|| ||

Sāvatthi nidānaṃ.|| ||

"Nava yimā bhikkhave, saññā bhāvitā||
bahulī-katā||
maha-p-phalā honti||
mahā-nisaṃsā||
amato-gadhā||
amata-pariyosānā.|| ||

Katamā nava?|| ||

2. Asubha-saññā,||
maraṇa-saññā,||
āhāre paṭikkula-saññā,||
sabba-loke anabhirata-saññā,||
anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā.|| ||

Imā kho bhikkhave, nava saññā bhāvitā||
bahulī-katā||
maha-p-phalā honti||
mahā-nisaṃsā||
amato-gadhā||
amata-pariyosānā" ti.|| ||

 


Contact:
E-mail
Copyright Statement