Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
VIII. Navaka Nipāta
III. Satt'Āvāsa Vagga

Sutta 22

Khaḷuṅka Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[397]

[1][pts] Evaṃ me sutaṃ ekaṃ samayaṃ Bhagavā Sāvātthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

"Tayo ca bhikkhave, assa-khaḷuṅke desissāmi||
tayo ca purisa-khaḷuṅke,||
tayo ca assa-sadasse||
tayo ca purisa-sadasse||
tayo ca bhadde ass-ā-jānīye||
tayo ca bhadde puris-ā-jānīye.|| ||

Taṃ suṇātha,||
sādhukaṃ manasi-karotha,||
bhāsissāmī" ti.|| ||

"Evaṃ bhante" ti kho te bhikkhu Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Katame ca bhikkhave, tayo assa-khaḷuṅkā?|| ||

Idha, bhikkhave, ekacco assa-khaḷuṅko||
java-sampanno ca hoti,||
na vaṇṇa-sampanno,||
na āroha-pariṇāha-sampanno.|| ||

Idha pana bhikkhave, ekacco assa-khaḷuṅko||
java-sampanno ca hoti||
vaṇṇa-sampanno ca||
na āroha-pariṇāha-sampanno.|| ||

Idha pana bhikkhave, ekacco assa-khaḷuṅko||
java-sampanno ca hoti||
vaṇṇa-sampanno ca||
āroha-pariṇāha-sampanno ca.|| ||

Ime kho bhikkhave tayo assa-khaḷuṅkā.|| ||

 


 

3. Katame ca bhikkhave, tayo purisa-khaḷuṅko?|| ||

Idha bhikkhave, ekacco purisa-khaḷuṅko||
java-sampanno hoti||
na ca vaṇṇa-sampanno hoti,||
na āroha-pariṇāha sampanno.|| ||

Idha pana bhikkhave, ekacco purisa-khaḷuṅko||
java-sampanno ca hoti,||
vaṇṇa-sampanno ca,||
na āroha-pariṇāha sampanno.|| ||

Idha pana bhikkhave, ekacco purisa-khaḷuṅko||
java-sampanno ca hoti,||
vaṇṇa-sampanno ca,||
āroha-pariṇāha sampanno ca.|| ||

 


 

4. Kathañ ca bhikkhave, purisa-khaḷuṅko||
java-sampanno hoti||
na vaṇṇa-sampanno,||
na āroha-pariṇāha sampanno?|| ||

Idha, bhikkhave, bhikkhu||
'idaṃ dukkhan' ti yathā-bhūtaṃ pajānāti,||
'ayaṃ dukkha-samudayo' ti yathā-bhūtaṃ pajānāti,||
'ayaṃ dukkha-nirodho' ti yathā-bhūtaṃ pajānāti||
'ayaṃ dukkha-nirodha-gāminī paṭipadā' ti yathā-bhūtaṃ pajānāti.|| ||

[398] Idam assa javasmiṃ vadāmi.|| ||

Abhidhamme kho pana abhivinaye pañhaṃ puṭṭho saṃsādeti,||
no vissajjeti.|| ||

Idam assa na vaṇṇasmiṃ vadāmi.|| ||

Na kho pana lābhī hoti cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārānaṃ.

Idam assa na āroha-pariṇāhasmiṃ vadāmi.|| ||

Evaṃ kho bhikkhave,||
purisa-khaḷuṅko java-sampanno hoti||
na vaṇṇa sampanno,||
na āroha-pariṇāha-sampanno.|| ||

5. Kathañ ca bhikkhave, purisa-khaḷuṅko||
java-sampanno ca hoti||
vaṇṇa-sampanno ca,||
na āroha-pariṇāha-sampanno?|| ||

Idha, bhikkhave, bhikkhu||
'idaṃ dukkhan' ti yathā-bhūtaṃ pajānāti,||
'ayaṃ dukkha-samudayo' ti yathā-bhūtaṃ pajānāti,||
'ayaṃ dukkha-nirodho' ti yathā-bhūtaṃ pajānāti||
'ayaṃ dukkha-nirodha-gāminī paṭipadā' ti yathā-bhūtaṃ pajānāti.|| ||

Idam assa javasmiṃ vadāmi.|| ||

Abhidhamme kho pana abhivinaye pañhaṃ puṭṭho vissajjeti||
saṃsādeti.|| ||

Idam assa vaṇṇasmiṃ vadāmi.|| ||

Na kho pana lābhī hoti cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārānaṃ.|| ||

Idam assa na āroha-pariṇāhasmiṃ vadāmi.|| ||

Evaṃ kho bhikkhave, purisa-khaḷuṅko||
java-sampanno ca hoti
vaṇṇa-sampanno ca,||
na āroha-pariṇāha-sampanno.|| ||

6. Kathañ ca bhikkhave,||
purisa-khaḷuṅko java-sampanno ca hoti||
vaṇṇa-sampanno ca||
āroha-pariṇāha-sampanno ca?|| ||

Idha, bhikkhave, bhikkhu||
'idaṃ dukkhan' ti yathā-bhūtaṃ pajānāti,||
'ayaṃ dukkha-samudayo' ti yathā-bhūtaṃ pajānāti,||
'ayaṃ dukkha-nirodho' ti yathā-bhūtaṃ pajānāti||
'ayaṃ dukkha-nirodha-gāminī paṭipadā' ti yathā-bhūtaṃ pajānāti.|| ||

Idam assa javasmiṃ vadāmi.|| ||

Abhidhamme kho pana abhivinaye pañhaṃ puṭṭho vissajjeti,||
no saṃsādeti.|| ||

Idam assa vaṇṇasmiṃ vadāmi.|| ||

[399] Lābhī kho pana hoti cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārānaṃ|| ||

Idam assa āroha-pariṇāhasmiṃ vadāmi.|| ||

Evaṃ kho bhikkhave, purisa-khaḷuṅko||
java-sampanno ca hoti,||
vaṇṇa-sampanno ca,||
āroha-pariṇāha sampanno ca.|| ||

Ime kho bhikkhave,||
tayo purisa-khaḷuṅkā.|| ||

 

§

 

7. Katame ca bhikkhave, tayo assa-sadassā?|| ||

Idha, bhikkhave, ekacco assa-sadasso||
java-sampanno ca hoti,||
na vaṇṇa-sampanno,||
na āroha-pariṇāha-sampanno.|| ||

Idha pana bhikkhave, ekacco assa-sadasso||
java-sampanno ca hoti||
vaṇṇa-sampanno ca||
na āroha-pariṇāha-sampanno.|| ||

Idha pana bhikkhave, ekacco assa-sadasso||
java-sampanno ca hoti||
vaṇṇa-sampanno ca||
āroha-pariṇāha-sampanno ca.|| ||

Ime kho bhikkhave tayo assa sadasso.|| ||

 


 

8. Katame ca bhikkhave, tayo purisa-sadassā?|| ||

Idha bhikkhave, ekacco purisa-sadassā||
java-sampanno hoti||
na ca vaṇṇa-sampanno hoti,||
na āroha-pariṇāha-sampanno.|| ||

Idha pana bhikkhave, ekacco purisa-sadassā||
java-sampanno ca hoti,||
vaṇṇa-sampanno ca,||
na āroha-pariṇāha-sampanno.|| ||

Idha pana bhikkhave, ekacco purisa-sadasso||
java-sampanno ca hoti,||
vaṇṇa-sampanno ca,||
āroha-pariṇāha-sampanno ca.|| ||

Ime kho bhikkhave tayo purisa-sadasso.|| ||

 


 

9.1 Kathañ ca bhikkhave, purisa-sadasso||
java-sampanno hoti||
na vaṇṇa-sampanno,||
na āroha-pariṇāha-sampanno ca?|| ||

Idha, bhikkhave, bhikkhu pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā opapātiko hoti||
tattha parinibbāyī anāvattīdhāmmo tasmā lokā.|| ||

Idam assa javasmiṃ vadāmi.|| ||

Abhidhamme kho pana abhivinaye pañhaṃ puṭṭho vissajjeti,||
no saṃsādeti.|| ||

Idam assa na vaṇṇasmiṃ vadāmi.|| ||

Na kho pana lābhī kho pana hoti cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārānaṃ.|| ||

Idam assa na āroha-pariṇāhasmiṃ vadāmi.|| ||

Evaṃ kho bhikkhave, purisa-sadasso||
java-sampanno ca hoti,||
na vaṇṇa-sampanno ca||
na āroha-pariṇāha-sampanno ca.|| ||

9.2 Kathañ ca bhikkhave, purisa-sadasso||
java-sampanno hoti||
vaṇṇa-sampanno,||
na āroha-pariṇāha-sampanno ca?|| ||

Idha, bhikkhave, bhikkhu pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā opapātiko hoti||
tattha parinibbāyī anāvattīdhāmmo tasmā lokā.|| ||

Idam assa javasmiṃ vadāmi.|| ||

Abhidhamme kho pana abhivinaye pañhaṃ puṭṭho vissajjeti,||
saṃsādeti.|| ||

Idam assa vaṇṇasmiṃ vadāmi.|| ||

Na kho pana lābhī kho pana hoti cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārānaṃ.|| ||

Idam assa na āroha-pariṇāhasmiṃ vadāmi.|| ||

Evaṃ kho bhikkhave, purisa-sadasso||
java-sampanno ca hoti,||
vaṇṇa-sampanno ca||
na āroha-pariṇāha-sampanno ca.|| ||

9.3 Kathañ ca bhikkhave, purisa-sadasso||
java-sampanno hoti||
vaṇṇa-sampanno,||
āroha-pariṇāha-sampanno ca?|| ||

Idha, bhikkhave, bhikkhu pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā opapātiko hoti||
tattha parinibbāyī anāvattīdhāmmo tasmā lokā.|| ||

Idam assa javasmiṃ vadāmi.|| ||

Abhidhamme kho pana abhivinaye pañhaṃ puṭṭho vissajjeti,||
saṃsādeti.|| ||

Idam assa vaṇṇasmiṃ vadāmi.|| ||

Lābhī kho pana hoti cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārānaṃ.|| ||

Idam assa āroha-pariṇāhasmiṃ vadāmi.|| ||

Evaṃ kho bhikkhave, purisa-sadasso||
java-sampanno ca hoti,||
vaṇṇa-sampanno ca||
āroha-pariṇāha-sampanno ca.|| ||

Ime kho bhikkhave, tayo purisa-sadassā.|| ||

 

§

 

10. Katame ca bhikkhave, tayo bhadro ass-ā-jānīye?|| ||

Idha, bhikkhave, ekacco bhadro ass-ā-jānīye||
java-sampanno ca hoti,||
na vaṇṇa-sampanno,||
na āroha-pariṇāha-sampanno.|| ||

Idha pana bhikkhave, ekacco bhadro ass-ā-jānīye||
java-sampanno ca hoti||
vaṇṇa-sampanno ca||
na āroha-pariṇāha-sampanno.|| ||

Idha pana bhikkhave, ekacco bhadro ass-ā-jānīye||
java-sampanno ca hoti||
vaṇṇa-sampanno ca||
āroha-pariṇāha-sampanno ca.|| ||

[400] Ime kho bhikkhave tayo bhadro ass-ā-jānīye.|| ||

 


 

11. Katame ca bhikkhave, tayo bhadro puris-ā-jānīye?|| ||

Idha bhikkhave, ekacco bhadro puris-ā-jānīye||
java-sampanno hoti||
na ca vaṇṇa-sampanno hoti,||
na āroha-pariṇāha-sampanno.|| ||

Idha pana bhikkhave, ekacco bhadro puris-ā-jānīye||
java-sampanno ca hoti,||
vaṇṇa-sampanno ca,||
na āroha-pariṇāha-sampanno.|| ||

Idha pana bhikkhave, ekacco bhadro puris-ā-jānīye||
java-sampanno ca hoti,||
vaṇṇa-sampanno ca,||
āroha-pariṇāha-sampanno ca.|| ||

Ime kho bhikkhave tayo bhadro puris-ā-jānīye.|| ||

 


 

12.1 Kathañ ca bhikkhave, bhadro puris-ā-jānīye||
java-sampanno hoti||
na vaṇṇa-sampanno,||
na āroha-pariṇāha-sampanno ca?|| ||

Idha, bhikkhave, bhikkhu āsavānaṃ khayā||
anāsavaṃ ceto-vimuttaṃ||
paññā-vimuttiṃ||
diṭṭhe'va dhamme||
sayaṃ abhiññā sacchi-katvā||
upasampajja viharati.|| ||

Idaṃ massa javasmiṃ vadāmi.|| ||

Abhidhamme kho pana abhivinaye pañhaṃ puṭṭho vissajjeti,||
no saṃsādeti.|| ||

Idam assa na vaṇṇasmiṃ vadāmi.

Na kho pana lābhī kho pana hoti cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārānaṃ.|| ||

Idam assa na āroha-pariṇāhasmiṃ vadāmi.

Evaṃ kho bhikkhave, bhadro purisajānīyo java-sampanno ca hoti||
vaṇṇa sampanno ca||
āroha-pariṇāha sampanno ca.|| ||

12.2 Kathañ ca bhikkhave, bhadro puris-ā-jānīye||
java-sampanno hoti||
vaṇṇa-sampanno,||
na āroha-pariṇāha-sampanno ca?|| ||

Idha, bhikkhave, bhikkhu āsavānaṃ khayā||
anāsavaṃ ceto-vimuttaṃ||
paññā-vimuttiṃ||
diṭṭhe'va dhamme||
sayaṃ abhiññā sacchi-katvā||
upasampajja viharati.|| ||

Idaṃ massa javasmiṃ vadāmi.|| ||

Abhidhamme kho pana abhivinaye pañhaṃ puṭṭho vissajjeti,||
saṃsādeti.|| ||

Idam assa vaṇṇasmiṃ vadāmi.

Na kho pana lābhī kho pana hoti cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārānaṃ.|| ||

Idam assa na āroha-pariṇāhasmiṃ vadāmi.

Evaṃ kho bhikkhave, bhadro purisajānīyo java-sampanno ca hoti||
vaṇṇa sampanno ca||
āroha-pariṇāha sampanno ca.|| ||

12.2 Kathañ ca bhikkhave, bhadro puris-ā-jānīye||
java-sampanno hoti||
vaṇṇa-sampanno,||
āroha-pariṇāha-sampanno ca?|| ||

Idha, bhikkhave, bhikkhu āsavānaṃ khayā||
anāsavaṃ ceto-vimuttaṃ||
paññā-vimuttiṃ||
diṭṭhe'va dhamme||
sayaṃ abhiññā sacchi-katvā||
upasampajja viharati.|| ||

Idaṃ massa javasmiṃ vadāmi.|| ||

Abhidhamme kho pana abhivinaye pañhaṃ puṭṭho vissajjeti,||
saṃsādeti.|| ||

Idam assa vaṇṇasmiṃ vadāmi.

Lābhī kho pana hoti cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārānaṃ.|| ||

Idam assa āroha-pariṇāhasmiṃ vadāmi.

Evaṃ kho bhikkhave, bhadro purisajānīyo java-sampanno ca hoti||
vaṇṇa sampanno ca||
āroha-pariṇāha sampanno ca.|| ||

Ime kho bhikkhave, tayo bhadrā purisā-jānīyā" ti.|| ||

 


Contact:
E-mail
Copyright Statement